SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ 650 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं विज्ञानं येषामिति / निदानेऽशासीत्यादि / एष पाठो द्विरुक्ति- | चिकित्सितं 'नासाप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो भयान्निबन्धकारैर्न पठितः // 21 // वा' इत्यादिकम् ॥इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां नाडीवत्स्यात् पूयरक्ते चिकित्सा // 6 // सुश्रुतव्याख्यायामुत्तरतत्रान्तर्गते शालाक्यतन्त्रे पूयरक्तस्य विधानमाह-नाडीवदित्यादि / पूयरक्त नाडीद्वाविंशोऽध्यायः // 22 // वत् नाडीतुल्या चिकित्सा, या विसर्पनाडीस्तनरोगचिकित्सिते व्याख्याता // 6 // त्रयोविंशतितमोऽध्यायः। वान्ते सम्यक चावपीडं वदन्ति अथातो नासांगतरोगप्रतिषेधं व्याख्यास्यामः 1 तीक्ष्णं धूमं शोधनं चात्र नस्यम् // यथोवाच भगवान् धन्वन्तरिः॥२॥ पूयरके सामान्यां चिकित्सामभिधाय विशेषचिकित्सा माह-वान्ते इत्यादि / अत्र पूयरक्त; अन्ये तु 'अत्रेति नासा. अथात इत्यादि // 1 // 2 // पाके' इति व्याख्यानयन्ति / केचित् 'वान्ते सम्यक्' इत्यादिक पूर्वोद्दिष्टे पूतिनस्ये च जन्तोः क्षवथौ भ्रंशथौ च योजयन्ति ।स्नेहस्खेदी छर्दनं स्रंसनं च // क्षेप्यं नस्यं मूर्धवैरेचनीयैयुक्तं भक्तं तीक्ष्णमल्पं लघु स्या र्नाड्या चूर्ण क्षवथौ भ्रंशथौ च // 7 // . दुष्णं तोयं धूमपानं च काले // 3 // कुर्यात् खेदान मूर्ध्नि वातामयनान् अपीनसपूतिनस्ययोश्चिकित्सामाह-पूर्वोद्दिष्टे इत्यादि / स्निग्धान् धूमान् यद्यदन्यद्धितं च // पूर्वोद्दिष्टे अपीनसे इत्यर्थः / छर्दनं वमनं, स्रेसनं विरेकः / क्षवथौ भ्रंशथौ च चिकित्सामाह-क्षेप्यमित्यादि / नस्यकृतशुद्धरन्तःसंसर्ग नियमयन्नाह-युक्तमित्यादि / तोयस्य मिति प्रधमनमित्यर्थः, पञ्चविधवान्नस्यस्य / मूर्धवरेचनीयैः पानं नियमयन्नाह-उष्णं तोयमित्यादि / काले धूमपान शिरोविरेचनद्रव्यैः। प्रधमनेन क्षीणे कफे वाते च वृद्धे सति काले // 3 // अनिलनान् स्निग्धानित्यर्थः / अन्यदिति शिरोबस्तिमस्तिष्काहिङ्गु व्योषं वत्सकाख्यं शिवाटी दिकम् ॥७॥लाक्षा बीजं सौरभं कट्फलं च // दीते रोगे पैत्तिकं संविधान उग्रा कुष्ठं तीक्ष्णगन्धा विडङ्गं कुर्यात् सर्व खादु यच्छीतलं च // 8 // श्रेष्ठं नित्यं चावपीडे करञ्जम् // 4 // |दीप्तरोगस्य चिकित्सामाह-दीप्ते इत्यादि / संविधानं करेंतयोरेवावपीडमुद्दिशन्नाह-हिड व्योषमित्यादि / व्योष | त्यर्थः, सर्व बाह्याभ्यन्तरम् // 8 त्रिकटुकम् / शिवाटी श्वेतपुनर्नवा, शेफालिकेत्यन्ये / उग्रा वचा, नासानाहे स्नेहपानं प्रधान तीक्ष्णगन्धा शोभाजनकः। अवपीज्य दीयत इत्यवपीडः / स्निग्धा धूमा मूर्धबस्तिश्च नित्यम् // केचिदमुमेव पाठमन्यथा पठन्ति, स चादर्शनान लिखितः॥४॥ एतैर्द्रव्यैः सार्षपं मूत्रयुक्तं बलातैलं सर्वथैवोपयोज्यं तैलं धीमानस्यहेतोः पचेत // ___ वातव्याधावन्यदुक्तं च यद्यत् // 9 // अपीनसपूतिनस्ययोरेतैरेवावपीडनद्रव्यैर्नस्यार्थ तैलसाधन नासानाहचिकित्सामाह-नासानाहे स्नेहपानमित्यादि / लेहमाह-एतैर्द्रव्यरित्यादि / केचित् 'अस्मिन् तैले युक्तितः संप पानम् उत्तरभक्तकम् / मूर्धेबस्तिश्चेति चकारात् साल्वणोपनाहाचेत मजिष्ठां वै स्रोतसि म्रक्षणार्थ' इति पठन्ति, स चाचार्य दयो गृह्यन्ते / सर्वथैवेति पानाभ्यज्ञानुवासनविरोबस्तिमस्तिरनार्षीकृतः॥ कादिभिः सर्वैरेव प्रकारैः / अन्यत् अणुतैलादिकम् // 9 // नासापाके पित्तहृत्संविधान मासानावे घ्राणतश्वर्णमुक्तं कार्य सर्व बाह्यमाभ्यन्तरं च // 5 // नाड्या देयं योऽवपीडश्च तीक्ष्णः॥ हृत्वा रक्तं क्षीरवृक्षत्वचश्च तीक्ष्णं धूमं देवदार्वग्निकाभ्यां साज्याः सेका योजनीयाश्च लेपाः॥ . मांसं वाऽऽजं युक्तमत्रादिशन्ति // 10 // नासापाके मेषजमाह-नासापाके इत्यादि / बाह्यं लेपाभ्य- नासासावचिकित्सामाह-नासानावे इत्यादि / उक्तं चूर्ण गपरिषेकादि, आभ्यन्तरं पुनराहारस्नेहपानविरेचनादि / साज्याः शिरोविरेचनद्रव्यकृतम् / तीक्ष्णोऽवपीडो "हिङ्गु व्योषं वत्ससघृताः // 5 // काख्यं' इत्यादिना इहैवाध्याये प्रोक्तः / अग्निकः चित्रका, वक्ष्याम्यूझू रक्तपित्तोपशान्ति अजमोदामन्ये / आज मांसं 'भोजने' इति शेषः // 10 // रक्तपित्तस्यानागतावेक्षणेन संक्षेपार्थ चिकित्सितमाह- नासाशोषे क्षीरसपिः प्रधान वक्ष्याम्यूमित्यादि / ऊर्च रक्तपित्तप्रतिषेधे / उपशान्ति. सिद्धं तैलं चाणुकल्पेन नस्यम् //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy