SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ 648 निबन्धसंग्रहाल्यव्याख्यासंवलिता [ उत्तरतत्रं - नाडीवेदोऽथ वमनं धूमो मूर्धविरेचनम् // प्रतिश्यायाश्च ये पञ्च वक्ष्यन्ते सचिकिन्मिताः॥ विधिश्च कफहृत्सर्वः कर्णकण्डूमपोहति // 56 // एकत्रिंशन्मितास्ते तु नासारोगाः प्रकीर्तिताः॥५॥ कर्णकण्डूचिकित्सामाह-नाडीखेद इत्यादि / वमनं सखेद- नासारोगान् नामभिः संख्यया चाह-अपीनस इत्यादि / वमनं, धूमोऽत्र वैरेचनिकः // 5 // संख्येयनिर्देशादेव संख्यायां लब्धायां भूयः संख्याकरणं नियअथ कर्णप्रतीनाहे स्नेहखेदौ प्रयोजयेत् // मार्थ; तेन विदेहोक्तसंख्यया अधिकलं मा भूत / 'अपी. ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत् // 57 नसः पूतिपाको पित्तामुक् पूयशोणितम्' इति केचित् कर्णप्रतीनाहे चिकित्सामाह-अथेत्यादि / क्रिया स्नेहखेद- पठन्ति // 3-5 // नस्यादिकां, प्राप्तां युक्ताम् // 5 // आनाते यस्य विधूप्यते च कर्णपाकस्य भैषज्यं कुर्यात्पित्तविसर्पवत् // प्रक्लिद्यते शुष्यति चापि नासा // कर्णपाके चिकित्सामाह-कर्णपाकस्येत्यादि / शीतालेपन- न वेत्ति यो गन्धरसांश्च जन्तुपरिषेकादींश्च तच्चिकित्सितोक्तान् कुर्यात् // र्जुष्टं व्यवस्थेत्तमपीनसेन // 6 // कर्णच्छिद्रे वर्तमानं कीटं क्लेदमलादि वा // 58 // / तं चानिलश्लेष्मभवं विकारं शृङ्गेणापहरेद्धीमानथवाऽपि शलाकया // ब्रूयात् प्रतिश्यायसमानलिङ्गम् // शारीरदोषभवकर्णगूथप्रत्याकर्षणचिकित्साप्रसङ्गेनागन्तुकीट- अपीनसलक्षणमाह-आनयत इत्यादि / आनह्यते कफेन मलादीनामाकर्षणचिकित्सामाह--कर्णच्छिद्र इत्यादि / शृङ्गेणा-पित्तशोषितेन आनात इव / विधूप्यते धूमायत इव, पहरेत् 'आचूष्य' इति शेषः // 58 // पित्तात् ; प्रक्लिद्यते आर्दीभवति कफात् ; शुष्यति पित्तात् / शेषाणां तु विकाराणां प्राक् चिकित्सितमीरितम् // गन्धरसान् गन्धान रसांश्चेत्यर्थः; अन्ये तु गन्धस्य रसा गन्धइति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शाला | रसाः, रसतेर्गत्यर्थत्वात् ; याथातथ्येन गन्धं न जानातीत्यर्थः / क्यतन्त्रे कर्णगतरोगप्रतिषेधो नामैक व्यवस्येत् जानीयात् / केचिदमुं पाठमन्यथा पठन्ति, स चादर्शविशोऽध्यायः॥२१॥ नान्न लिखितः // 6 // दोषैर्विदग्धैर्गलतालुमूले इदानीं शालाक्यसिद्धान्तेन चतुर्विधानामर्शसां सप्तविधानामर्बुदानां चतुर्विधानां शोफानां किं चिकित्सितमिति पृष्टः संवासितो यस्य समीरणस्तु // 7 // . निरेति पूतिर्मुखनासिकाभ्यां शालाक्यतन्त्रस्य न्यूनतादोषं परिजिहीर्घराह-शेषाणामित्यादि। शेषाणां चतुर्विधानामर्शसां, सप्तविधानाम् अर्बुदानां, चतुर्वि तं पूतिनासं प्रवदन्ति रोगम् // धानां शोफानां चेत्यर्थः / प्रागिति अर्शआदिचिकित्सिते / र पूतिनासस्य लक्षणमाह-दोषैरित्यादि / रक्तमपि दोषलेन ईरितं प्रतिदोषं प्रत्यवस्थं सर्वमुक्तमित्यर्थः // 59 // विवक्षितं, तेन दोषैरिति बहुवचनम् / विदग्धैः मूच्छितैः खरूप प्रच्युतैर्वा / संवासितः पित्तश्लेष्मरक्कैरात्मविकृतिगन्धेन मिश्रीइति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत कृतः / निरेति निर्गच्छति, पूतिः शटितगन्धो वायुः॥७॥व्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे घ्राणाश्रितं पित्तमरूंषि कुर्याएकविंशोऽध्यायः // 21 // . द्यस्मिन् विकारे बलवांश्च पाकः॥८॥ तं नासिकापाकमिति व्यवस्थेद्वाविंशतितमोऽध्यायः। द्विक्लेदकोथावपि यत्र दृष्टौ॥ अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्या- नासापाकस्य लक्षणमाह-घ्राणाश्रितमित्यादि / अरूंषि स्यामः॥१॥ व्रणान् / विक्लेद आर्द्रभावः, कोथः पूतिभावः, एती यत्र यस्मिन् यथोवाच भगवान् धन्वन्तरिः॥२॥ विकारे, दृष्टौ दर्शनं गतौ // 8 // अथात इत्यादि / गतशब्द आश्रयवचनः, तेन नासाश्रित- चतुर्विधं द्विप्रभवं द्विमार्ग रोगविज्ञानमधिकृत्य कृतोऽध्यायो नासागतरोगविज्ञानीया- वक्ष्यामि भूयः खलु रक्तपित्तम् // 9 // ध्यायः॥१॥२॥ रक्तपित्तलक्षणमनागतावेक्षणेन निर्दिशन्नाह-चतुर्विधमिअपीनसः पूतिनस्यं नासापाकस्तथैव च // त्यादि / चतुर्विधं वातपित्तकफसन्निपातात्मकम् / द्विप्रभवं द्वौ तथा शोणितपित्तं च पूयशोणितमेव च // 3 // / प्रभवी यकृत्प्लीहानौ यस्य तं तथा; अन्ये तु स्निग्धरूक्षोष्णमेदेन क्षवथुप्रैशथुर्दीप्तो नासानाहः परिस्रवः॥ | द्विरुत्पत्तिकारणं मन्यन्ते अपरे तु द्विप्रभवमामाशयपक्वाशयनासाशोषेण सहिता दशैकाश्चेरिता गदाः॥४॥ प्रभवमाहुः / द्विमार्गम् अधरोत्तरमार्गद्वयम् // 9 // चत्वार्यशीसि चत्वारः शोफाः सप्तार्बुदानि च // / १'एकत्रिंशत्सहितैस्तैस्तु' इति पा०। 2 पापच्यते विषति' 1 'पृतिनासः' इति पा०। / इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy