SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ अध्यायः 21] सुश्रुतसंहिता। 647 wwwmww~ सितशर्करायष्टीमधुरक्तचन्दनैः कल्कीकृतैर्दशगुणे क्षीरे विप- 'वराहक्रान्ता' इत्यपरे / इदं पश्चकषायचूर्णम् // 46 // चेत् / केचिद् 'बिल्वाम्बुगाढं' इत्यत्र 'बिम्ब्यम्बुगाढं' इति | रसमाम्रकपित्थानां मधूकधवशालजम् // पठन्ति // 36 // 37 // पूरणार्थ प्रशंसन्ति तैलं वा तैर्विपाचितम् // 47 // वक्ष्यते यः प्रतिश्याये विधिः सोऽप्यत्र पूजितः 38 प्रियङ्गुमधुकाम्बष्ठाधातकीशिलपर्णिभिः॥ इदानीं बाधिर्ये कफानुबन्धोऽप्यस्तीत्यनागतावेक्षणेन संक्षे- मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन वा॥४८॥ पार्थमतिदेशेन चिकित्सामाह-वक्ष्यते य इत्यादि / सोऽप्यत्र | पचेत्तैलं तदास्रावमवगृह्णाति पूरणात् // पूजित इति 'नवं प्रतिश्यायमपास्य सर्वमुपाचरेत् सर्पिष एव | रसमाप्रेत्यादि / आम्रादिपल्लवानां रसः खरस एव एकैकः पानः' इत्यादिनोक्तः // 30 // समस्तो वा कर्णपूरणम् , तैर्विपक्कं वा तिलतलं पूयस्रावे पूरणम् / वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत् // | प्रियङ्गुमधुकाम्बष्ठेत्यादि / प्रियग्वादिकल्कैः कपित्थपाल्लंवरसेन शुद्धवातकृते पुनरतीतावेक्षणेन संक्षेपार्थमतिदेशेन निर्दि- चतुर्गुणेन तिलतैलं सिद्ध कर्णस्रावापहम् / अम्बष्ठा सांकुरडा, शमाह-वातव्याधिष्वित्यादि / वातव्याध्युक्तो विधिः निवा- शिला मनःशिला, पर्णी शालपर्णी // 47 ॥४८॥तब्रह्मचर्यादिकः // घृतं रसाञ्जनं नार्याः क्षीरेण मधुसंयुतम् // 45 // कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके // 39 // तत्प्रशस्तं चिरोत्थेऽपि सानावे पूतिकर्णके // समानं कर्म कुर्वीत योगान् वैशेषिकानपि // निर्गुण्डीखरसस्तैलं सिन्धुळूमरजो गुडः॥५०॥ कर्म चिकित्साम् // 39 // पूरणः पूतिकर्णस्य शमनो मधुसंयुतः॥ शिरोविरेचनं त्रैव धूपनं पूरणं तथा // 40 // इदानीं पूतिकर्णस्य विशेषचिकित्सां योगद्वयेनाह-पृष्टप्रमार्जनं धावनं च वीक्ष्य वीक्ष्यावचारयेत् // मित्यादि // 49 // 50 // राजवृक्षादितोयेन सुरसादिगणेन वा // 41 // कृमिकर्णकनाशार्थ कृमिघ्नं योजयेद्विधिम // 51 // किं तत् समानं कर्मत्याह-शिरोविरेचन मित्यादि / प्रमार्जनं कृमिकर्णे वैशेषिकमाह-कृमिकर्णकनाशार्थमित्यादि। कृमिघ्नो पिचुकर्चिकया कर्णप्रोञ्छनं, धावनं प्रक्षालनम् / वीक्ष्य वीक्ष्येति | विधिः क्रिमिप्रतिषेधे वक्ष्यमाणः // 51 // प्रत्येकं कर्णप्रस्रावादिषु दोषदूंष्यादिमलविशेषं दृष्ट्वा दृष्ट्वेत्यर्थः / वार्ताकुधूमश्च हितः सार्षपस्नेह एव च // राजवृक्षादितोयेनेत्यादि / राजवृक्षादिः आरग्वधादिः॥४०॥४१॥ | अपरमपि विशेषचिकित्सितमाह-वार्ताकुधूम इत्यादि / कर्णप्रक्षालनं कार्य चूर्णरेषां च पूरणम् // | परिणतशुष्कवार्ताकधूमस्य पानं कर्णधूपनं च, सार्षपस्नेहेन कर्णक्वार्थ पञ्चकषायं तु कपित्थरसयोजितम् // 42 // पूरणं, तत्रान्तरोकलात् ॥कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह // कृमिघ्नं हरितालेन गवां मूत्रयुतेन च // 52 // सर्जत्वकुचूर्णसंयुक्तः कार्पासीफलजो रसः॥४३॥ | गुग्गुलोः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठमुच्यते // योजितो मधुना वाऽपि कर्णस्रावे प्रशस्यते // छर्दनं धूमपानं च कवलस्य च धारणम् // 53 // लाक्षा रसाञ्जनं सर्जश्चूर्णितं कर्णपूरणम् // 44 // कृमिकृतदोर्गन्ध्यचिकित्सामाह-कृमिघ्नमित्यादि / कृमिघ्नं सशैवलं महावृक्षजम्ब्वाम्रप्रसवायुतम् // विडङ्गसारचूर्ण, तच्च हरितालचूर्णेन युतं गोमूत्रेण पूरणं, गुग्गुकुलीरक्षौद्रमण्डकीसिद्धं तैलं च प्रजितम् // 45 // लुना धूपनम् / छर्दनमित्यादि / केचिच्छर्दनादिकं क्रियात्रि समानं कर्माभिधाय वैशेषिकान् योगानाह-कर्णेत्यादि / तयं त्रयाणामास्रावादीनां हितमाहुः; तन, यतः कृमिकृतदौर्गपञ्चकषायमस्मिन्नेवाध्याये 'तिन्दुकान्यभया रोधं समझाऽऽम-मध्यसान्निध्याद्विदेहादिष्वस्य दर्शनाद् दौर्गन्ध्य एव छर्दनादित्रिलकं' इत्यादिना पठिष्यति, अन्ये तु आरग्वधशिरीषजम्बुस- तयं हितम् // 52 // 53 // ॥श्वकर्णजं पञ्चकषायचूर्ण कथयन्ति, तच टीकापञ्जिकाभ्यां कर्णक्ष्वेडे हितं तैलं सार्षपं चैव पूरणम् // नाङ्गीकृतम् / सर्जवगित्यादि / कार्पासी वनकासी / शैवलं विद्रधौ चापि कुर्वीत विद्ध्युक्तं चिकित्सितम् 54 दूर्वा, हठमित्यन्ये / महावृक्षः सेहुण्डः, प्रसवाः पल्लवाः / कुलीरः कर्णक्ष्वेडे हितमित्यादि / कर्णक्ष्वेडे यत् सार्षपं तैलं पूरणे कर्कटश्यी, मण्डूकी ब्राह्मीमेदः / शैवलादिकं प्रसवपर्यन्तं | उक्त तद्विद्रधावपि कुर्वीत; न केवलं तदेव कुर्वीत विध्युक्तं कषायव्यं, कुलीरादिकं च कल्कद्रव्यम् / पूजितं 'कर्णस्रावे चिकित्सितमपि कुर्वीतेत्यर्थः / वातजे आमे सवेदने विद्रधी कर्णपूरणम्' इत्यध्याहार्यम् // 42-45 // तिलतैलेन सेकः, कफजे पुनः सार्षपतैलेनेति // 54 // तिन्दुकान्यभया रोभ्रं समङ्गाऽऽमलकं मधु // | प्रक्लेद्य धीमांस्तैलेन खेदेन प्रविलाय्य च // पुरणं चात्र पथ्यं स्यात्कपित्थरसयोजितम् // 46 // शोधयेत्कर्णविटकं तु भिषक सम्यक् शलाकया। तिन्दुकान्यभया रोध्रमित्यादि / समजा अञ्जलिकारिका, कर्णगूथचिकित्सामाह-प्रक्लेयेत्यादि // 55 // १'दोषदूष्यादिबलविशेष' इति पा०। 2 'चातिपथ्यं स्यात्' 1 'कर्णप्रतिषेधे' इति पा०। 2 'विदेहादिष्वप्यदर्शनात्' इति इति पा०। |पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy