SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ 646 निबन्धसंग्रहाल्यव्याख्यासवलिता [उत्तरतत्रं वंशेत्यादि / 'मूत्रे चाजाविक भिषक्' इत्यत्र तत्रान्तरदर्श-क्षीरवृक्षप्रवालेषु मधुके चन्दने तथा // नाद्विपर्ययेण सर्पिःपाकः कर्तव्यः; तेन पूर्वमाविके मूत्रे सर्पिः कल्कक्काथे परं पक्कं शर्करामधुकैः सरैः॥३०॥ पक्तव्यं, पश्चादाज इति / अन्ये तु पूर्वमाविकमूत्रपक्केन सर्पिषा पित्तजकर्णशूले सामान्यचिकित्सामभिधाय विशेषचिकित्साकर्णपूरणं, पश्चादाजेन मूत्रेणेति विपर्ययं व्याख्यानयन्ति / माह-काकोल्यादावित्यादि / काकोल्यादिकल्केन दशगुणक्षीरं केचित् सर्पिः पचेदित्यत्र तेलं पचेदिति पठन्ति; तन्न, सर्वनि- तं सिद्ध हितं. तथा तिकं तिक्तद्रव्यसंस्कृतम् ; अन्ये तु तिक बन्धैः परिहृतखात् // 19 // कुष्ठचिकित्सितोक्तं घृतं कथयन्ति / क्षीरवृक्षा न्यग्रोधोदुम्बरामहतः पश्चमूलस्य काण्डमष्टादशाङ्गुलम् // |श्वत्थप्लक्षगर्दभाण्डाः, तेषां पल्लवक्काथेन काकोल्यादिकल्केन क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः॥२०॥ सिद्धं घृतं हितम् / मधुके चन्दने तथेति प्रत्येकं यष्टीमधुकयतलं च्यवते तेभ्यो धृतेभ्यो भाजनोपरि // चन्दनक्काथकल्काभ्यां सिद्धम् / शर्करामधुकैरित्यत्र यष्टीमधुशेयं तहीपिकातैलं सद्यो गृह्णाति वेदनाम् // 21 // कद्वितयं, अत एव बहुलम् / सरैः विरेचनद्रव्यरित्यर्थः / जेज. दीपिकातैलमाह-महत इत्यादि / काण्डं खण्डं, क्षोमेण टाचार्यस्तु क्षीरवृक्षप्रवालेष्वित्येकं योगं कथयति, बिम्बीक्वाथ अतसीवस्त्रेण, आवेष्ट्य 'त्रिभागम्' इति शेषः। धृतेभ्यो 'अधो. इति द्वितीयं तौ च योगावनाषौं कथयन्ति // 29 // 30 // मुखम्' इति शेषः / गृह्णाति अपहरति // 20 // 21 // इङ्गदीसर्षपस्नेहो सकफे पूरणे हितो॥ कुर्यादेवं भद्रकाष्ठे कुष्ठे काष्ठे च सारले // | तिक्तौषधानां यूषाश्च खेदाश्च कफनाशनाः॥ 31 // मतिमान् दीपिकातैलं कर्णशूलनिबर्हणम् // 22 // श्लेष्मशूलस्य चिकित्सामाह-इङ्गुदीसर्षपेत्यादि / सकफे कर्यादेवमित्यादि / चकारादगुर्वैरण्डाग्निमन्थकाष्ठानि गृधन्ते | 'कर्णशूले' इत्यध्याहारः / तिक्केत्यादि / खेदाश्च कफनाशना // 22 // इति तापोष्मखेदा रूक्षाः // 31 // अर्काङ्कुरानम्लपिष्टांस्तैलाक्तान् लवणान्वितान् // सुरसादौ कृतं तैलं पञ्चमूले महत्यपि // सन्निध्यात् स्नुहीकाण्डे कोरिते तच्छदावृते // 23 // मातुलुङ्गरसः शुक्तं लशुनाईकयो रसः॥ 32 // . . पुटपाकक्रमखिन्नान् पीडयेदारसागमात् // " एकैकः पूरणे पथ्यस्तैलं तेष्वपि वा कृतम् // सुखोष्णं तसं कर्णे दापयेच्छलशान्तये // 24 // तीक्ष्णा मूर्धविरेकाश्च कवलाश्चात्र पूजिताः // 33 // कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः॥ सुरसादी कृतमित्यादि / तैलद्वितयमेतत् / मातुलारस सुखोष्णैः पूरयेत् कर्ण तच्छूलविनिवृत्तये // 25 // इत्यादि / मातुलुङ्गरसादिना एकैकेनैव सिद्धं तैलं पूरणे पथ्यमिकर्ण कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः॥ त्यर्थः / तीक्ष्णा इत्यादि / तीक्ष्णा मूर्धविरेका इति अपामार्गवी येत्॥२६॥ जादिभिः। तीक्ष्णाः कवलाः पिप्पल्यादिभिः // 32 // 33 // अर्काडरानित्यादि / अयं पाठः सर्वनिबन्धकारैरनार्षी- कर्णशूलविधिः कृत्स्ना पित्तनः शोणितावृते // कृतस्तस्मान व्याख्यातः // 23-26 // __ शोणितशूलस्य चिकित्सामाह-कर्णेत्यादि / केचिदमुं पाठं अष्टानामिह मूत्राणां मूत्रेणान्यतमेन तु॥ न पठन्ति ॥कोष्णेन पूरयेत् कर्णे कर्णशूलोपशान्तये // 27 // शूलप्रणादबाधिर्यक्ष्वेडानां तु प्रकीर्तितम् // 34 // अष्टानामित्यादि / अष्टानां मूत्राणामन्यतमेनैकतमेन सामान्यतो, विशेषेण बाधिये पूरणं शृणु // // 27 // गवां मूत्रेण बिल्वानि पिष्वा तैलं विपाचयेत् // 35 // मूत्रेष्वम्लेषु वातघ्ने गणे च क्वथिते भिषक् // सजलं च सदुग्धं च बाधिर्ये कर्णपूरणम् // पचेच्चतुर्विधं स्नेहं पूरणं तच्च कर्णयोः // 28 // ___ शूलेल्यादि / पञ्जिकाकारस्तु 'सजलं च सदुग्धं च' इत्यत्र मूत्रेष्वित्यादि / मूत्राणि गवादीनामष्टानाम् / अम्लानि सुरा- पा | पादिकं जलदुग्धाभ्यां' इति पठति // 34 // ३५॥मस्वारनालबीजपूरचुकाणि / वातघ्नो गणो विदारिगन्धादिः सितामधुकबिम्बीभिः सिद्धं वाऽऽजे पयस्यपि 36 // 28 // बिम्बीकाथे विमथ्योष्णं शीतीभूतं तदुद्धृतम् // एता एव क्रियाः कुर्यात् पित्तनैः पित्तसंयुते // पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः॥ 37 // वातजकर्णरोगे क्रियामभिधाय पित्तजकर्णशूलचिकित्सा बिल्वाम्बुगाढं तत्तैलं बाधिर्ये कर्णपूरणम् // सितामधुकेत्यादि / सितामधुकबिम्बीभिः कल्किताभिश्छामाह-एता इत्यादि / एता एव दीपिकादयः क्रियाः / तत्र गीक्षीरे चतुर्गुणे पक्कं तिलतैलमुष्णमेव बिम्बीकाथे मथित्वा दीपिका अश्वत्थपत्रखल्लस्नेहसर्पिषा कर्णपूरणं; कालिकेनापि, तस्य स्पर्शने पित्तहरत्वात् / पित्तसंयुते कर्णशूले इत्यर्थः - शीतीभूतं पाणिनाऽऽदाय पुनरपि बिल्वफलक्काथे विलोडितं काकोल्यादौ दशक्षीरं तितं चात्र हितं हविः॥२९॥ 1 विशेषस्तु' इति पा० / समुद्र
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy