________________ अध्यायः 21] सुश्रुतसंहिता। 645 एकविंशतितमोऽध्यायः। त्यादि / खल्लमिति द्विकर्णिकाकारमित्यर्थः / अभ्यज्य तैलेन घृतेन अथातः कर्णगतरोगप्रतिषेधं व्याख्यास्यामः॥१॥ वा, सात्यकिविदेहप्रोक्तवात् // 9 // 10 // यथोवाच भगवान् धन्वन्तरिः॥२॥ क्षौमगुग्गुल्वगुरुभिः सघृतैधूपयेच्च तम् // अथात इत्यादि / प्रतिषेधः चिकित्सितम् // 1 // 2 // भक्तोपरि हितं सर्पिर्वस्तिकर्म च पूजितम् // 11 // कर्णखेदस्य पश्चात्कर्माह-क्षौमेत्यादि / क्षौमम् अतसीवस्त्र, सामान्यं कर्णरोधेषु घृतपानं रसायनम् // बस्तिरत्र शिरोबस्तिः // 11 // अव्यायामोऽशिरःस्नानं ब्रह्मचर्यमकथनम् // 3 // कर्णरोगाणां सामान्यं चिकित्सितमाह-सामान्यमित्यादि / निरन्नो निशि तत्सर्पिः पीत्वोपरि पिबेत पयः॥ घृतपानमत्र ऊर्श्वभक्तिकम् / अशिरःनानं न शिरःम्नानमि- मूर्धवस्तिषु नस्ये च मस्तिष्के परिषेचने // 12 // त्यर्थः / अकथनम् अभाषणम् / रसायनमित्यत्र 'रसाशनम' | शतपाकं बलातैलं प्रशस्तं चापि भोजने // इति केचित् पठन्ति, मांसरसेन सह भोजनमिति व्याख्या- इदानीं निरन्नस्य सार्यमेव कोष्णं पयो निर्दिशन्नाह-निरन्न नयन्ति // 3 // . . इत्यादि / निरन्नः पुरुषः / निशि कोष्णं पयोऽनुपानं च सर्पिः कर्णशूले प्रणादे च बाधिर्यक्ष्वेडयोरपि // पिबेत् / मूर्धेत्यादि / मस्तिष्कः शिरोबस्तिविशेषः, स च स्नेह पिचुप्लोतादिनाऽवचार्यते / शतपाकं वातव्याधिपठितम् / बलाचतुर्णामपि रोगाणां सामान्यं भेषजं विदुः // 4 // तैलं मूढगर्भोक्तं, अन्ये तु बलातैलमेव शतपाकं कृलोपयुज्यत ___ वातजानां चतुर्णा कर्णशूलादीनामेकहेतुलादेकामेव चिकि इति व्याख्यानयन्ति // १२॥सामाह-कर्णशूल इत्यादि // 4 // स्निग्धं वातहरैः खेदैर्नर स्नेहविरेचितम् // कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च // 13 // नाडीखेदैरुपचरेत्पिण्डस्वेदैस्तथैव च // 5 // | विपचेत् कुकुटवसां कर्णयोस्तत्प्रपूरणम् // किं तत् सामान्यं चिकित्सितमित्याह-स्निग्धमित्यादि / / कण्ट कारीमित्यादि / कण्टकारी चतुष्पलप्रमाणा, तदष्टगुणं निग्धं स्नेहपानेनाभ्यङ्गेन च / स्नेहविरेचितम् एरण्डतैलादिभिः / क्षीरं, क्षीराच्चतुर्गुणमुदकं दत्त्वा विपचेत् , तेन क्षीरेण कुकुटखेदाध्याये व्यामार्धमात्रेत्यादिना नाडीखेदः प्रोक्तः, पिण्डखेदः | वसां कुडवप्रमाणां पचेत् , तत्कर्णयोः प्रपूरणम् // 13 ॥कृशरापायसादिभिः // 5 // तण्डलीयकमूलानि फलमकोलजं तथा // 14 // बिल्वैरण्डार्कवर्षाभूदधित्थोन्मत्तशिग्रुभिः॥ | अहिंस्राकेन्दुकान्मूलं सरलं देवदारु च // बस्तगन्धाश्वगन्धाभ्यां तर्कारीयववेणुभिः॥६॥ लशुनं शृङ्गवेरं च तथा वंशावलेखनम् // 15 // आरनालशृतैरेभिर्नाडीखेदः प्रयोजितः // कल्कैरेषां तथाऽम्लैश्च पचेत् स्नेहं चतुर्विधम् // कफवातसमुत्थानं कर्णशूलं निरस्यति // 7 // | वेदनायाः प्रशान्त्यर्थे हितं तत्कर्णपूरणम् // 16 // नाडीखेदोपयोगिद्रव्याण्याह-बिल्वेत्यादि / वर्षाभूः श्वेतपु अपरमपि पूरणमाह-तण्डुलीयकेत्यादि / वंशावलेखनं नर्नवा, दधित्यः कपित्थः, उन्मत्तो धत्तरकः, शिग्रुः शोभा वंशाच्छोलनम् / कल्को दृषदि पेषितः, स चादवः, स चाष्टजनकः, विटपशाकमन्ये / बस्तगन्धा बोबयिका / तोरी पलप्रमाणः, अम्लः दधितकसुराचुक्रमातुलारसैः प्रत्येकमयअरणिका, यववेणुभिरिति वेणुयवः अनजातिः / बिल्वैरण्डा विंशत्यधिकशतप्रमाणेः, स्नेहचतुर्विधः सर्पिस्टेलवसामजसंशो दिभिः मारनालसिद्धः केवलवातारब्धे कफावृतवातारब्धे च कर्ण द्वात्रिंशत्पलप्रमाणः // 14-16 // शूले खेदः प्रयोज्यः; परं केवलवातजे शूले स्नेहपूर्वः खेदः, लशुनाकशिप्रूणां मुरझ्या मूलकस्य च // कफावृते पुनः रूक्षः खेद इति // 6 // 7 // कदल्याः खरसः श्रेष्ठः कदुष्णः कर्णपूरणे // 17 // मीनकुक्कुटलावानां मांसजैः पयसाऽपि वा // शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च // कदुष्णं कर्णयोदयमेतद्वा वेदनापहम् // 18 // पिण्डैः खेदं च कुर्वीत कर्णशूलनिवारणम् // 8 // पिण्डखेदोपयोगिद्रव्याण्याह-मीनकुक्कुटलावानामित्यादि / / ___ लशुनाईकेत्यादि / शिग्रुः मधुशिग्रुः, मुरङ्गी द्वितीयः शोभा | जनकः, कदुष्ण ईषदुष्णः / एतेषां लशुनादीनां षण्णी खरसा पयसाऽपि वेति घनीभूतक्षीरपिण्डेनेत्यर्थः / एतैमीनादिभिर्मासपिण्डैः पृथक् समस्तैर्वा खेदः कार्यः // 8 // व्यखाः समस्ता वा कर्णपूरणे देयाः॥ 17 // 18 // अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम् // | वंशावलेखनायुक्त मूत्रे चाजाविके भिषक् // तद्गारैः सुसंपूर्ण निध्याच्छ्रवणोपरि // 9 // | सर्पिः पवेत्तेन कर्ण पूरयेत् कर्णशूलिनः // 19 // यत्तैलं च्यवते तस्मात् खल्लादङ्गारतापितात् // १मस्या कोष्णं पयोनुपानं च तैलमप्यादिशन्ति हि-पूर्व तत् प्राप्तं श्रवणस्रोतः सद्यो गृहाति वेदनाम् // 10 // | शिरोबस्तिकर्म च पूजितमित्युक्तं' इत्यधिकः पाठ उपलभ्यते हस्त शुद्धवातजे शूले स्नेहविशेषखेदमुद्दिशन्नाह-अश्वत्थपत्रे लिखितपुस्तके।