SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ 144 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं तदा नरस्याप्रतिकारसेविनो कृमिकर्णमाह-यदेत्यादि / मूर्च्छन्ति पतन्ति / जन्तवो भवेत्तु बाधिर्यमसंशयं खलु // 8 // | मांसकोथजाः कृमयः / अपत्यानि सूक्ष्मकृमीन् / मक्षिका मम्भबाधिर्यमाह-स एव शब्दानुवहा इत्यादि / स एव णाख्या नीलमक्षिकाः / तदननवादित्यादि / आधेभिषग्भिशुद्धो वायुः कफानुयातः कफानुगतः / स एवेत्यत्रापिशब्दो | तदअनखाच्छ्रवणः कृमिकर्णको निरुक्त इति संबन्धः / तदनलुप्तो द्रष्टव्यः, तेन न केवलं शुद्धो वायुः श्लेष्मान्वितोऽपि नखात् कृमिलक्षणत्वात् / आद्यैर्भिषग्भिः विदेहादिभिः / अयं वेत्यर्थः / व्यनुसृत्य विविधमार्गमावृत्य / अप्रतिकारसेविनः | रोगः सान्निपातिकः, विदेहप्रोक्तत्वात् // 13 // चिकित्सामकुर्वतः॥८॥ क्षताभिघातप्रभवस्तु विद्रधिश्रमात् क्षयाद्रूक्षकषायभोजनात् भवेत्तथा दोषकृतोऽपरःपुनः॥ समीरणः शब्दपथे प्रतिष्ठितः॥ सरक्तपीतारुणमस्रमानवेत् विरिक्तशीर्षस्य च शीतसेविनः प्रतोदधूमायनदाहचोषवान् // 14 // करोति हि श्वेडमतीव कर्णयोः॥९॥ | कर्णविद्रधिमाह-क्षताभिघातप्रभव इत्यादि / क्षताभिकर्णक्ष्वेडमाह-श्रमादित्यादि / क्षयो धातुक्षयः / क्ष्वेडः घातप्रभवस्तु विद्रधिर्भवेदिति छेदः / एतेन क्षतविधि- . शब्दः / कर्णनादः केवलवातारब्धो नानाविधशब्दान्वितः, देर्शितः / दोषकृतोऽपरः दोषजनितो द्वितीयो विद्रधिः / एतेन कर्णक्ष्वेडस्तु दोषसंसृष्टवातारब्धो वंशघोषानुकारिशब्दान्वितः। दोषजो दर्शितः। स चतुर्विधः / क्षतविद्रधेर्लक्षणमाह-सरकतथा च विदेहा,-"मारुतः कफवाताभ्यां संसृष्टः शोणितेन | पीतारुणमित्यादि / अत्रं रक्तम् / धूमायनं धूमोदमनमिव च / कर्णक्ष्वेडनं संजनयेत् क्ष्वेडनं वेणुघोषवत्" इतिः एष वेदनाविशेषः / चोषवान् आचूष्यत इव / दोषविधेर्लक्षणं दोषकर्णनादश्वेडयोर्भेदः // 9 // लिङ्गैरेव ज्ञातव्यम् / सरक्तपित्तारुणेत्यादिना कर्णपाकलक्षणमुफशिरोभिघातादथवा निमजतो मिति केचित् कथयन्ति; तच्च मह्यं न रोचते, यतो जेजटा. जले प्रपाकादथवाऽपि विद्रधेः॥ दीनामीदृशोऽभिप्रायो नास्ति // 14 // सवेत्तु पूयं श्रवणोऽनिलावृतः भवेत् प्रपाकः खलु पित्तकोपतो स कर्णसंस्राव इति प्रकीर्तितः॥१०॥ विकोथविक्लेदकरश्च कर्णयोः // कर्णस्रावमाह-शिरोभिघातादित्यादि / विधेः कर्ण- कर्णपाकलक्षणमाह-भवेत् प्रपाक इत्यादि ॥विधेः // 10 // स्थिते कफे स्रोतसि पित्ततेजसा कफेन कण्डः प्रचितेन कर्णयो विलाय्यमाने भृशसंप्रतापवान् // 15 // भृशं भवेत् स्रोतसि कर्णसंक्षिते // अवेदनो वाऽप्यथवा सवेदनो कर्णकण्डूमाह-कफेनेत्यादि / कर्णयोः प्रचितेन संचितेन | घनं स्रवेत् पूति च पूतिकर्णकः॥ मेष्मणा कर्णस्रोतसि मृशमत्यर्थ कण्डूभवेदिति संबन्धः // - पतिकर्णमाह-स्थित इत्यादि / घनं निरन्तर वारंवारविशोषिते श्लेष्मणि पित्ततेजसा मित्यर्थः / अन्ये घनमिति पूयस्य विशेषणमाहुः / पूति पूयम् नृणां भवेत् स्रोतसि कर्णगूथकः॥११॥ | ॥१५॥कर्णगूथकमाह-विशोषित इत्यादि / स्रोतसि संचिते प्रदिष्टलिङ्गान्यरशांसि तत्त्वतश्लेष्मणि पित्ततेजसा विशोषिते सति कर्णगूथको भवेदिति स्तथैव शोफार्बुदलिङ्गमीरितम् // संवन्धः // 11 // मया पुरस्तात् प्रसमीक्ष्य योजयेस कर्णविको द्रवतां यदा गतो दिहैव तावत् प्रयतो भिषग्वरः // 16 // विलायितो घ्राणमुखं प्रपद्यते // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालातदा स कर्णप्रतिनाहसंशितो क्यतने कर्णगतरोगविज्ञानीयो नाम भवेद्विकारः शिरसोऽभितापनः // 12 // | विंशतितमोऽध्यायः // 20 // कर्णप्रतिनाहमाह-स कर्णेत्यादि / विलयनं पुनः नेहखेदा- अर्शःशोफार्बुदान्याह-प्रदिष्टेत्यादि / शोफार्बुदलिङ्ग शोफस्य भ्याम् / कफमारुताभ्यां सन्निपातेन वा विदेहोकत्वात् / चिर- अर्बुदस्य च लक्षणमित्यर्थः / तत्त्वतः परमार्थतः / प्रसमीक्ष्य सोऽभितापनः सकलविरोविकारकारीत्यर्थः॥ 12 // ज्ञाला। प्रयोगज्ञो वैद्यः // 16 // यदा तु मूर्छन्त्यथवाऽपि जन्तवः इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः॥ सुश्रुतव्याख्यायामुत्तरतत्रान्तर्गते शालाक्यतत्रे तदअनत्वाच्छ्रवणो निरुच्यते विंशोऽध्यायः // 20 // भिषम्भिराद्यैः कृमिकर्णको गदः // 13 // /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy