SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ अध्यायः 20] सुश्रुतसंहिता। 613 wor-wNwadiwwwwwwwwwwwwwwwwwww सय वक्तुमशक्यत्वं, शक्यत्व जमीरितमिति यम् / दोषैः कफपित्तर सहस्रैरपि वा, प्रोक्तमर्थमल्पमतिर्नरः॥ कर्णशूलं प्रणादश्च बाधिर्य श्वेड एव च // तर्कप्रन्थार्थरहितो नैव गृखात्यपण्डितः॥१८॥ कर्णस्रावः कर्णकण्डूः कर्णवर्चस्तथैव च // 3 // कुतः पुनः स क्रमोऽवस्थाविशेषेण खान्थे आचार्येण न | कृमिकर्णप्रतिनाही विद्रधिर्द्विविधस्तथा // निवड इत्याह-समुद्र इव गम्भीरमित्यादि / समुद्र इव | कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्विधम् // 4 // गम्भीर विकित्सितं श्लोकानां सहस्त्रैरप्ययुतैर्निरवशेषेण वक्तुं | कर्णार्बुद सप्तविधं शोफश्चापि चतुर्विधः॥ नैव शक्यमित्यर्थः; श्लोकानां सहस्रैरप्ययुतैः श्लोककोव्याऽ- एते कर्णगता रोगा अष्टाविंशतिरीरिताः॥५॥ पीत्यर्थः / यदि श्लोककोव्या वक्तुं न शक्यते तर्हि किं प्रन्थ | तानेव कर्णगतरोगानामभिः संख्यया चाह-कर्णशूलमिकर्तुरशक्तिरित्याशमानमाह-प्रोकमित्यादि / अल्पमतिर- | त्यादि / कर्णशूलस्य कष्टसाध्यत्वात् प्रागेव निर्देशः। विद्रधिर्द्धिपण्डितो नरो यतस्तर्कप्रन्थार्थरहितोऽतः श्लोककोठ्योक्तमप्यर्थ विधः-दोषविद्रधिः क्षतविधिय; अर्शश्चतुर्विध-वातपित्तनैव गृहातीति संबन्धः; तर्कग्रन्थार्थरहितस्तर्केणोहेन यो कफसन्निपातैः: अर्बदं सप्तविधं-वातेन पित्तेन कफेन चापि प्रन्थार्थः शास्त्रार्थस्तेन रहित इत्यर्थः // 17 // 18 // रक्तन मांसेन च मेदसा च, सप्तमं शालाक्यतत्रे; शोफश्चतु तदिदं बहुगूढार्थ चिकित्साबीजमीरितम् // विधः-वातपित्तकफसंनिपातैः। संख्येयनिर्देशादेव संख्यायां कुशलेनाभिपन्नं तद्वहुधाऽभिप्ररोहति // 19 // | लब्धायामष्टाविंशतिरिति भूयः संख्याकरणं नियमार्थ, तेन च तस्मान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना॥ | विदेहसंख्यया अधिकवं मा भूदित्यर्थः // 3-5 // सर्वमूहमगाधार्थ शास्त्रमागमबुद्धिना // 20 // समीरणः श्रोत्रगतोऽन्यथाचरः इति सुभुतसंहितायामुत्तरतन्त्रान्तर्गते शा समन्ततः शूलमतीव कर्णयोः॥ लाक्यतन्त्रे नयनाभिघातचिकित्सितं / करोति दोषैश्च यथास्वमावृतः नामैकोनविंशोऽध्यायः॥ 19 // स कर्णशूल: कथितो दुराचरः॥६॥ तदिदमित्यादि / यस्माभिरवशेषेण रोगावस्थानन्त्याञ्चिकि- कर्णशूलमाह-समीरण इत्यादि / अन्यथाचर इति विमात्सितस्य वक्तुमशक्यत्वं, शक्यत्वे वा निरूपणस्य निष्फलता, गंगः / समन्ततः शूलमतीव कर्णयोः करोतीति संबन्धनी गः / समन्ततः / तस्मात् कारणादिदं बहुगूढार्थ चिकित्साया बीजमीरितमिति | यम् / दोषैः कफपित्तरक्तैः, अन्ये तु वायोरेव वाय्वन्तरासमुदायार्थः। तदेव चिकित्साबीजं कुशलेन ज्ञातमनेकधा प्ररो. वरणाद्वहुवचनं समर्थयन्ति / खस्य स्वस्य दोषस्य अनतिहतीत्याह-कुशलेनेत्यादि / कुशलेनावस्थाविदा वैद्यनाभिपन्न क्रमेण यथाखम् / दुराचरो दुःखेनोपचर्यत इत्यर्थः / अन्ये मधिगतं तद्बहुधाऽभिप्ररोहति / चिकित्साबीजमिति बीजमिव | 'दरासद' इति पठन्ति, दुर्वार इति व्याख्यानयन्ति / यद्यपि बीज, यर्थक बीज सुभूमा निक्षिप्त मूलकाण्डशाखापालवादिनाऽ- शूलबाधिर्यविध्यर्होर्बुदशोफाः प्राविर्दिष्टास्वथाऽपि कर्णरोनेकधा प्ररोहति तथेदमपीति चिकित्साबीजमित्यर्थः / यस्मात् गसंप्रहार्थ साध्यासाध्यविभागार्थ च पुनर्निर्दिष्टाः शूलतु कुशळेनाधिगतं चिकित्साबीजमनकधा प्रराहिात तस्मात् कार-बातव्याधिनिदाने केवलवातज उता, अत्र पुनदषिरावत इति णान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना आगमबुद्धिना बंधन न पौनरुत्यम्॥६॥ सर्वमगाधार्य शासं विसमिति संबन्धः / नानाशास्त्राणि यदा तु नाडीषु धिमार्गमागतः शालाक्यानि / आगमः आप्तानां शाक; तथा चोकं,-"सिद्ध सिद्धेः प्रमाणैस्तु हितं चात्र परत्र च / बागमः शास्त्रमाप्ता स एव शब्दाभिवहासु तिष्ठति / शृणोति शब्दान् विविधांस्तदा नरर नामाप्तास्तत्त्वार्थदर्शिनः" इति // 19 // 20 // प्रणादमेनं कथयन्ति चामयम् // 7 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत कर्णनादमाह-यदा तु नाडीष्वित्यादि / विमार्गमागतः व्याख्यायामुत्तरतत्रान्तर्गते शालाक्यतत्रे एकोनविंशोऽध्यायः॥ 19 // विरुद्धमार्ग प्राप्तः, विमार्गोऽत्र शिर एव, विमार्गगः तिर्यग्गो यदा तिष्ठति, ( स एवेत्येवशब्देन कफाद्यावरणावृतः / अन्ये तु शब्दवहासु नाडीषु स एव वायुर्विमार्गगो यदा निरुद्धयति) विंशतितमोऽध्यायः। तदा विविधान् शब्दान् नरः शृणोतीति व्याख्यानयन्ति / अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्या- अस्य रोगस्यापीडाकरवादरोगलं मा भूदिति द्योतनार्थमामयस्यामः॥१॥ वचनम् // 7 // यथोवाच भगवान् धन्वन्तरिः॥२॥ स एव शब्दानुवहा यदा सिराः इन्द्रियगतरोगसामान्याच्छ्रवणगतरोगविज्ञानीयारम्भो युक्त कफानुयातो व्यनुसृत्य तिष्ठति // इत्यत आह-अथात इत्यादि / गतशब्द आश्रितपर्यायः १अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते / खस्य दोषस्य अनति
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy