________________ मध्यायः 19 सुश्रुतसंहिता। 641 षेकः // दृष्टिप्रसादजननं विधिमाशु कुर्यात् विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि, स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः॥ साध्यं यथास्थितमनाविलदर्शनं च॥ तमेवाभिघातं मूर्तदण्डादिजं चिकित्सामेदयोगिनं दर्शय- इदानीं पटलावगाहनविशेषेणाभिघातस्य साध्यकृच्छसाध्याभाह-अभ्याहते इत्यादि / नराणां बहुधा अभ्याहते नयने साध्यविशेषमाह-साध्यं क्षतमित्यादि / केचिदमुं पाठं न सति संरम्भरागतुमुलासु रुजासु नस्यास्यलेपाद्यं कर्म क्षतजपि- पठन्ति / यायनं याप्यं ताहगाह-स्यात् पिच्चितमित्यादि / तजशूलपथ्यं यदुक्तं तथा स्निग्धादिभिदृष्टिप्रसादजननं विधि अवसन्नम् अन्तःप्रविष्टं, सस्तं शिथिलं, च्युतम् अवलम्बितं,. धीमानाशु कुर्यादिति पिण्डार्थः / बहुधा बहुप्रकारम् / विस्तीर्ण मण्डलं तथा तनुरागं च यदसत्प्रदर्शि स्यात् तदपि तथा च विदेहः,-"तीक्ष्णाक्षनातिपरिक्लिष्टेषु नेत्रेषु वातात- याप्यम् / साध्यमाह-साध्यमित्यादि ॥६॥पधूमरजव्यापारकीटमक्षिकामशकस्पर्शादिभिरभिहतेषु सलिल- प्राणोपरोधवमनक्षतकण्ठरोधैक्रीडाजागरणलखनाप्लुताभिद्रुतेषु श्रान्तक्लान्तेषु भयादितेषु दिवा __रुन्नम्यमाशु नयनं यदतिप्रविष्टम् // 7 // कराग्निचन्द्रप्रहनक्षत्रक्रमणकर्मविविधरूपप्रेक्षणाद्यभिहतेषु दुर्ब अतिप्रविष्टनेत्रे चिकित्सितमाह-प्राणोपरोधेत्यादि / प्राणालेषु नेत्रेषु रागदाहोदशोफपाकघर्षादिवेदनासु"--इति / संर यामेन वमनेन छिक्काप्रवर्तनेन तथा कण्ठनिरोधनेन वा म्भरागाभ्यां तुमुलाः सङ्कुलाः संरम्भरागतुमुलास्तासु / अन्ये उन्नम्यमुन्नमनीयम् // 7 // तु संरम्भश्च रागश्च तुमुलश्च संरम्भरागतुमुलास्तासु; तुमुलाः नेत्रे विलम्बिनि विधिर्विहितः पुरस्ताप्रचण्डाः, संरम्भः श्वयथुः, इत्यर्थ वदन्ति / क्षतजपित्तजशूलपध्यमिति रक्ताभिष्यन्दहितं पित्ताभिष्यन्दहितं चेत्यर्थः / अन्ये दुच्छिकुन शिरसि वार्यवसेचनं च // तु अभिघातजो हि वायः शोणितपित्तं दूषयन् ताभ्यामेवावतः अतिनिर्गतनयनस्य चिकित्सितमाह-नेत्र इत्यादि / विल. शूलं करोतीति तद्धितमिति व्याख्यानयन्ति / दृष्टिप्रसादनं नय-म्बिनि अतिनिगते, विधिर्विहितः पुरस्तादिति 'भिनं नेत्रकर्मनगोलकप्रसादनम् // 3 // ण्यमभिन्नं लम्बते तु यत्' इत्यादिना प्रोक्तः / उच्छिवनं नासिकया वायोरन्तःप्रवेशनम् / वार्यवसेचनं शीतोदकपरिस्वेदाग्निधूमभयशोकरुजाभिघातै- . . रभ्याहतामपि तथैव भिषक चिकित्सेत् // 4 // षट्सप्ततिर्नयनजा य इमे प्रदिष्टा _ 'अभ्याहते तु नयने बहुधा नराणाम्' इत्यत्र मूर्तानां दण्डा रोगा भवन्त्यमहतां महतां च तेभ्यः॥८॥ दीनामभिघाते यचिकित्सितमभिहितं तदेव चिकित्सितममूर्ताना स्तन्यप्रकोपकफमारुतपित्तरक्तैमपि खेदादीनामभिघातेऽतिदिशन्नाह-खेदामिधूमभयेत्यादि / लाक्षिवम॑भव एव कुकूणकोऽन्यः॥ तथैव चिकित्सेत् पूर्वोक्तप्रकारेण चिकित्सेत् / एवं सप्ताहादागेव / 'अभ्याहते तु नयने' इत्यत्र पूर्ववाक्ये बहुधावं इदानीं वक्ष्यमाणकुकूणकेन षट्सप्ततेः संख्याधिक्यमित्याशमूर्तदण्डाद्यभिघातस्य बोध्यम्, इहामूर्ताभिघातचिकित्सितम सामानमाह-षट्सप्ततिरित्यादि / य इमे नयनजा रोगाः षट् सप्ततिः प्रदिष्टास्तेऽमहतां बालानां तथा महतां च भवन्ति / भिधीयते // 4 // तेभ्यः षट्सप्ततिविकारेभ्यः वन्यप्रकोपादिभिर्दालाक्षिवम॑भव सद्योहते नयन एष विधिस्तदूर्ध्व एव अन्यः कुकूणक इति समुदायार्थः / बालाक्षिवत्मभव एव स्यन्देरितो भवति दोषमवेक्ष्य कार्यः॥ न महतामक्षिवर्मनि, अन्यः अपरः / योऽसौ कुकूणको बालाइदानीं पूर्वोक्तो विधिः सप्ताहादागेव कार्यतदूर्ध्वमन्यो नामेव भवति, स कफाभिष्यन्दे अवरुद्धोऽतो न संख्यातिरेकः / विधिरित्याह-सद्योहत इत्यादि / सद्योहते सप्ताहादागेवे. 'स्तन्यप्रकोपकफमारुतपित्तरक्तैः' इत्यत्र 'स्तन्यप्रकोपजनितैः त्यर्थः / एष विधिः पूर्वोक्तो विधिः / तदूर्व सप्ताहादूर्ध्वम् / पिशितोदयाद्वा' इत्यन्ये पठन्ति; अपरे तु 'पिशितोच्छ्यातू' स्यन्देरितो वाताभिष्यन्दोक्तो विधिः। इति पठन्ति; तौ च नेच्छति जेजटः॥८॥अभ्याहतं नयनमीषदथास्यबाष्प मृदाति नेत्रमतिकण्डुमथाक्षिकूटं संखेदितं भवति तन्निरुजं क्षणेन // 5 // नासाललाटमपि तेन शिशुः स नित्यम् // 9 // इदानीं किञ्चिदभ्याहतनयने विशेषचिकित्सितमाह-अभ्या- सूर्यप्रभा न सहते स्रवति प्रबद्धं, हतमित्यादि / आस्यबाष्पं मुखफूत्कारजनितोष्मा // 5 // तस्याहरेद्रुधिरमाशु विनिर्लिखेञ्च // साध्यं क्षतं पटलमेकमुमे तु कृच्छे / क्षौद्रायुतैश्च कटुभिः प्रतिसारयेत्तु मातुःशिशोरभिहितं च विधिं विदध्यात् 10 त्रीणि क्षतानि पटलानि विवर्जयेत्तु // स्यात् पिच्चितं च नयनं ह्यति चावसन्नं इदानीं तस्य कुकूणकस्य लक्षणमाह-मृद्गातीत्यादि / नासासस्तं च्युतं च हतदृक् च भवेत्तु याप्यम् // 6 // | ललाटमपि मृद्गाति / प्रबद्धं निरन्तरम् / कुकूणकस्य साधन - -