SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ 640 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं 13 इति केचित् पठन्ति, रागशब्देन 'संपश्यतः षडपि येऽभिहि- कांस्यापमार्जनमसी मधुकं सैन्धवं तथा // तास्तु काचा' इति व्याख्यानयन्ति // 85-93 // एरण्डमूलं च समं बृहत्यंशद्वयान्वितम् // 103 // कुष्ठं चन्दनमेलाश्च पत्रं मधुकमञ्जनम् // आजेन पयसा पिष्ट्वा ताम्रपात्रं प्रलेपयेत् // मेषशृङ्गस्य पुष्पाणि वक्रं रत्नानि सप्त च // 94 // सप्तकृत्वस्तु ता वर्त्यश्छायाशुष्का रुजापहाः // 104 // उत्पलस्य बृहत्योश्च पद्मस्यापि च केशरम् // ___ कांस्यापमार्जनमसीत्यादि / कांस्यापमार्जनमसी कांस्यापनागपुष्पमुशीराणि पिप्पली तुत्थमुत्तमम् // 95 // मार्जनस्योल्लेखननीलिका, नतं तगरमूलं, बृहत्यंशद्वयान्वितं कुकटाण्डकपालानि दावी पथ्यां सरोचनाम॥ बृहतीफलयोवृहत्तीमूलयोर्वा आद्यद्रव्याद्यदंशद्वयं तेन समन्विमरिचान्यक्षमजानं तुल्यां च गृहगोपिकाम् // 96 // तम् // 103 // 104 // कृत्वा सूक्ष्मं ततश्शूर्ण न्यसेदभ्यर्य पूर्ववत् // पथ्यातुत्थकयष्ट्याद्वैस्तुल्यैर्मरिचषोडशा // एतद्भद्रोदयं नाम सदैवाहति भूमिपः // 97 // | पथ्या सर्व विकारेषु वर्तिःशीताम्बुपेषिता // 105 // पथ्यातुत्थकेत्यादि / मरिचस्य षोडशभागो यस्याः सा मरिकुष्ठमित्यादि / वकं तगरं, रत्नानि सप्त पद्मरागमरकतनील चषोडशा वर्तिः / पथ्या हिता // 105 // वैदूर्यमुक्ताप्रवालहेमानि / उत्पलस्य नीलोत्पलस्य, पुष्पाणि कुसुमानि, बृहत्योः कण्टकारीद्वयस्यापि कुसुमानि, तुत्थमुत्तमं रसक्रियाविधानेन यथोक्तविधिकोविदः॥ मयूरग्रीवाख्यं, केचित् तुत्थं खर्परिकातुत्थं, उत्तमं मयूरग्रीवा | पिण्डाअनानि कुर्वीत यथायोगमतन्द्रितः॥१०६॥ ख्यतुत्थमिति व्याख्यानयन्ति, गृहगोपिका गृहगोधिका, गृहका इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते रिकेत्यन्ये / न्यसेत् शुमे भाजने प्रक्षिपेत् / अभ्यर्च्य शङ्खदुन्दु शालाक्यतन्त्रे क्रियाकल्पो नामाष्टाभिनिर्घोषादिना पूजां कृत्वा / पूर्ववत् याहरगुणं पूर्वाधनं तादृ दशोऽध्यायः॥१८॥ ग्गुणमेतदपि स्यादित्यर्थः। अन्ये तु पूर्ववत् शङ्खदुन्दुभिनिर्घोषा- __सा पुनः शुष्का वर्तिरजनेऽवचार्यमाणा नयने क्षतादिजनदिनाऽभ्य]त्याहः / भद्रोदयं भद्रस्य कल्याणस्य उदयो लाभो | नीत्याशा तस्याः प्रयोगमाह-रसक्रियाविधानेनेत्यादि। यस्मात्तत्तथा; अन्ये तु भद्र उदयो यस्यत्याहुः // 94-97 // रसक्रियाविधानेन रसक्रियाया यद्विधानं नातितनु नातिघनं शलाकोपलेपक्षममङ्गुल्युपलेपक्षमं वा तेनेत्यर्थः / पिण्डालनानि वक्रं समरिचं चैव मांसी शैलेयमेव च // वर्यजनानि शिलापट्टकघृष्टानि पिष्टानि वा / एतेनैतदुक्तं-न तुल्यांशानि समानस्तैः समग्रेश्च मनःशिला // 98 // कदाचिदपि शुष्कवा नयनमयादिति तात्पर्यार्थः / यथायोगपत्रस्य भागाश्चत्वारो द्विगुणं सर्वतोऽञ्जनम् // | मिति यथा नयने क्षतादयो न भवेयुरित्यर्थः / अतन्द्रितः तावच्च यष्टीमधुकं पूर्ववञ्चैतदञ्जनम् // 99 // अनलसः / केचिदमुं श्लोकमन्यथा व्याख्यानयन्ति, तच्च . वक्रमित्यादि / समानस्तैः समप्रैश्च मनःशिलेति समभागैः / विस्तरभयान लिखितम् / / 106 // सर्वद्रव्यैः समा मनःशिलेत्यर्थः / पत्रस्य भागाश्चत्वार इति इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां आद्यद्रव्यात् पत्रकस्य चत्वारो भागाः / द्विगुणं सर्वतोऽजनं सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यसर्वस्मादेव समुदिताजनचूर्णाद्विगुणं सौवीराजनम् ; अन्ये तु तन्त्रेऽष्टादशोऽध्यायः॥१८॥ अन्जनशब्देन स्रोतोजरसाजनमाहुः / तावच यष्टीमधुकं सौवीराजनप्रमाणं यष्टीमधुकमित्यर्थः / अन्ये तु सर्वव्यसमं यष्टी एकोनविंशतितमोऽध्यायः। मधुकमिच्छन्ति / पूर्ववत् पूर्वमष्टौ भागानञ्जनस्येति यदुक्तमजनं अथातो नयनाभिघातप्रतिषेधं व्याख्यास्यामः 1 तत्तुल्यमेतदप्यञ्जनं फलश्रुत्या शङ्खादिध्वनिपूजनेन भाजनस्था- यथोवाच भगवान् धन्वन्तरिः॥२॥ पनेन च / अस्याग्रे केचिदुशीराद्यजनं पठन्ति, तच्चाभावान क्रियाकल्पानन्तरं शारीरदोषनिमित्तानां नयनामयानामुक्तलिखितम् // 98 // 99 // त्वाबाह्यनिमित्तस्यावशिष्टत्वाचिकित्सार्थ नयनाभिघातप्रतिषेधामनःशिलां देवकाष्ठं रजन्यौ त्रिफलोषणम् // ध्यायारम्भो युक्त इत्यत आह-अथात इत्यादि। अभिघातलाक्षालशुनमञ्जिष्ठासैन्धवैलाः समाक्षिकाः॥१००॥ शब्देनात्राभिघातजनिता वेदनादयः, तेषां प्रतिषेधश्चिकित्सिरोधं सावरकं चूर्णमायसं ताम्रमेव च // तम् / स चाभिघातो मूर्तेन दण्डादिना अमूर्तेन भयशोकाकालानुसारिवां चैव कुक्कुटाण्डदलानि च // 101 // | दिना वा // 1 // 2 // अभ्याहते तु नयने बहुधा नराणां तुल्यानि पयसा पिष्ठा गुटिकां कारयेदुधः // संरम्भरागतुमुलासु रुजासु धीमान् // कण्डूतिमिरशुक्लार्मरक्तराज्युपशान्तये // 102 // नस्यास्यलेपपरिषेचनतर्पणाद्यमनःघिलेत्यादि / ऊषणं मरिचम् // 100-102 // मुक्तं पुनः क्षतजपित्तजशूलपथ्यम् // 3 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy