SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ अध्यायः 11] सुश्रुतसंहिता। 615 wwwPIPurnima APRADAAVAJNANAVA वर्योऽर्धश्लोकसमापनाः पञ्च त्र्यूषणादिद्रव्यज्ञेयाः। पञ्जिकायां रिफलमुद्धृतबीजं सौवीराजनसमभागेन पिप्पलीकल्केन पूरयेत् , तु 'व्योषमनःशिलाश्च' इत्यनन्तरं 'मूर्वा च जातीमुकुलानि तत्कल्कं सप्तरात्रादनन्तरमुद्धृतं महौषधाद्यजनवत् पिष्टकरोगे चापि पिवाऽम्बुनैतान् वितरेत्तथैव' इति पठ्यते; व्याख्यानं हितं पथ्यमित्यर्थः ॥च-त्र्यूषणाद्यष्टाङ्गमजनं, बर्हिष्ठादि द्वादशाङ्गं, अथवेत्यनेन विधिरेष चापि // 14 // विकल्पवाचिना कण्टकिकरअफलतुल्यांशैर्वक्ष्यमाणैरौषधैरेकम- वार्ताकशिम्विन्द्रसुरापटोलअनं, शिग्रुफलतुल्यांशैर्वक्ष्यमाणैर्द्वितीयमजनम् / 'सिन्धूत्थहिड' किराततिक्तामलकीफलेषु // इत्यत्र केचित् 'सिन्धुप्रसूतं' इति पठन्ति // 6-9 // कण्टकारिफलविधिमन्यत्रापि फलेऽतिदिशन्नाह-विधिरिरोगे बलासप्रथितेऽञ्जनं जैः त्यादि / इन्द्रसुरा इन्द्रवारुणी // 14 ॥कर्तव्यमेतत् सुविशुद्धकाये.॥ 10 // कासीससामुद्ररसाञ्जनानि नीलान् यवान् गव्यपयोऽनुपीतान् जात्यास्तथा क्षा(को)रकमेव चापि // 15 // शलाकिनः शुष्कतनून विदह्य // प्रक्लिन्नवर्त्मन्युपदिश्यते तु तथाऽर्जकास्फोतकपित्थबिल्व योगाअनं तन्मधुनाऽवघृष्टम् // निर्गुण्डिजातीकुसुमानि चैव // 11 // प्रक्लिन्नवर्त्मनि रोगे योगाजनमाह-कासीसेत्यादि / जात्याः तत्क्षारवत्सैन्धवतुत्थरोचनं कोरकं जातीकलिका // १५॥पकं विध्यादथ लोहनाड्याम् // नादेयमध्यं मरिचंच शुक्लं एतद्बलासग्रथितेऽञ्जनं स्या नेपालजाता च समप्रमाणा॥१६॥ देषोऽनुकल्पस्तु फणिज्झकादौ // 12 // समातुलुङ्गद्रव एष योगः रोगे इत्यादि / ज्ञैरिति कुशलैवैद्यैरित्यर्थः / एतद् वक्ष्यमाणं क्षाराजनम् / सुविशुद्धकाये इति सिराव्यधविरेकशिरोविरेकैरि __ कण्डूं निहन्यात् सकृदञ्जनेन // त्यर्थः / तदेव क्षाराजनं व्युत्पादयनाह-नीलानित्यादि / सर्वेषां कफजाक्षिरोगाणामुपद्रवभूतायाः कण्डाश्चिकित्सानीलान् अपक्वान् / गव्यपयोऽनुपीतान् कृष्णगोदुग्धभावितान् , माह-नादेयमित्यादि / नादेयमिति सैन्धवमित्यर्थः। मरिचं पीतानिति वक्तव्ये अनुपीतानिति यत् कृतं तत् सप्ताहं सप्ताह च शुक्लमिति शोभाजनबीज मित्यर्थः; अन्ये शुक्लमेव मरिचं द्वयं वा भावना कार्येति बोधयति / शलाकिनः शुकयुक्तान् / कथयन्ति / नेपालजाता मनःशिला // 16 ॥तदिति भस्मेत्यर्थः / नीलयवादिभस्मप्रस्थं, उष्णोदकाढकेन सशृङ्गवेरं सुरदारु मुस्तं सह मेलयिखा पुनः पुनराखावयेत् , यावत् क्षारोदकं तीक्ष्णं सिन्धुप्रभू(सूतं मुकुलानि जात्याः॥१७॥ पिच्छिलं रक्तं च स्यात्, तदा भस्म विहाय तत्र क्षारोदके सुराप्रपिष्टं त्विदमानं हि सैन्धवतुत्थरोचनमावापं क्षारोदकाद्वात्रिंशद्भागं दत्त्वा पचेत् / / कण्डां च शोफेच हितं वदन्ति // केचित् सैन्धवादिद्रव्याणि भस्मार्थ न तु आवापार्थमिति वदन्ति, कण्वामपरमप्यजनमाह-सेत्यादि // १७॥तन्मतेऽप्रतिवापमेव पक्तव्यम् / फणिज्झकादावित्यत्रादिशब्दात् | स्यन्दाधिमन्थक्रममाचरेच कुसुमादयो गृह्यन्ते // 11-12 // सर्वेषु चैतेषु सदाऽप्रमत्तः // 18 // महौषधं मागधिकां च मुस्ती (विशेषतो नावनमेव कार्य ससैन्धवं यन्मरिचं च शुक्लम् // संसर्जनं चापि यथोपदिष्टम् // ) तन्मातुलुङ्गखरसेन पिष्टं इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शानेत्राञ्जनं पिष्टकमाशु हन्यात् // 13 // लाक्यतन्त्रे कफाभिष्यन्दप्रतिषेधो पिष्टकरोगेऽजनमाह-महौषधमित्यादि / मरिचं शुक्लं नामैकादशोऽध्यायः // 11 // शोभाजनबीजम् // 13 // इदानी बलासग्रथितपिष्टकप्रक्लिन्नवर्त्मसु विशेषचिकित्सामफैले बृहत्या मगधोद्भवाना मिधाय सामान्यचिकित्सामाह-स्यन्देत्यादि / एतेषु बलास. निधाय कल्कं फलपाककाले // प्रथितपिष्टकप्रक्लिन्नवर्त्मसु / चकारादन्येष्वपि कफजाक्षिरोगेषु / स्रोतोजयुक्तं च तदुद्भुतं स्या अप्रमत्तः सावधानः // 18 // त्तद्व पिष्टे इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतअपरमप्यजनमाह-फले इत्यादि / फलपाककाले कण्टका- व्याख्यायामुत्तरतत्रान्तर्गते शालाक्यतन्त्रे एकादशोऽध्यायः // 11 // 1 'नीलान् पकान्' इति पा० / 2 'मुख्या' इति पा०। 3 'फलं बृहत्या मगधोद्भवानामादाय' इति पा०। 4 'स्रोतोजयुक्तं खलु सप्तरात्रात्तदुद्धृतं स्यात्तु तथैव पथ्यम्' इति पा०। 1 अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy