________________ 616 निबन्धसंग्रहाख्यव्याख्यासंयलिता [ उत्तरतत्रं द्वादशोऽध्यायः। रुजायां चाप्यतिभृशं स्वेदाश्च मृदवो हिताः॥ अथातो रक्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः॥१॥ अक्ष्णोः समन्ततः कार्य पातनं च जलौकसाम् // 8 // यथोवाच भगवान् धन्वन्तरिः॥२॥ घृतस्य महती मात्रा पीता चार्ति नियच्छति // वातपित्तकफकृतानभिष्यन्दान प्रतिपाद्य परिशिष्टं रक्ता पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः॥९॥ भिष्यन्दप्रतिषेधमाह-अथात इत्यादि // 1 // 2 // परिषेचनाद्युद्दिष्टं यदनिर्दिष्टं तत्पित्ताभिष्यन्दनिर्दिष्टद्रव्यैरमन्थं स्यन्दं सिरोत्पातं सिराहर्ष च रक्तजम् // तिदिशन् क्रियाक्रमेऽनिर्दिष्टं च निर्दिशन्नाह-रुजायामित्यादि। एकेनैव विधानेन चिकित्सेच्चतरो गदान // 3 // रुजो हि भवन्ति सिराव्यधादिकृतवातानुबन्धात्, मन्थमित्यादि / अत्र मन्थस्य प्रागुपादानं स्यन्दागरीय- द्रक्ताद्वा; तत्र वातजायां तीव्ररुजायां मृदवः स्वेदाः, दूष्यरक्तास्त्वख्यापनार्थम् // 3 // वरोधादहुशोणितजायां जलौकःपातनं; वातजायामेवान्तरमौव्याध्याश्चतुरोऽप्येतान् स्निग्धान्कौम्मेन सर्पिषा॥ षधं घृतस्य महत्या मात्रया पानम् ; अल्पशोणितजायां पित्तारसैरुदारैरथवा सिरामोक्षेण योजयेत् // 4 // भिष्यन्दशमनो विधिः / नियच्छति निवारयति // 8-9 // तदेव विधानमाह-व्याध्यानित्यादि / व्याधिभिराः कशेरुमधुकाभ्यां वा चूर्णमम्बरसंवृतम् // पीडिता व्याध्याताः / कौम्भेन शतवर्षस्थितेनेत्यर्थः / रसै- न्यस्तमप्स्वान्तरिक्षासु हितमाथ्योतनं भवेत् // 10 // रुदाररथवेति मांसरसैरधिकरने हैर्वा स्निग्धानित्यर्थः / दूष्यहरणं ___आक्ष्योतनमाह-कशेर्वित्यादि / अम्बरसंवृतं वस्त्रवेष्टितं, प्रतिपादयन्नाह-सिरेत्यादि // 4 // न्यस्तं क्षिप्तं, आन्तरिक्षोदकालामे आकाशगुणभूयिष्ठं भूमि स्थमुदकं गृह्यते / केचित् परिषेकमप्यनेनैवेच्छन्ति // 10 // विरिक्तानां प्रकामं च शिरांस्येषां विशोधयेत् // पाटल्यर्जुनश्रीपर्णीधातकीधात्रिबिस्वतः॥ वैरेचनिकसिद्धेन सितायुक्तेन सर्पिषा // 5 // पुष्पाण्यथ बृहत्योश्च बिम्बीलोटाच तुल्यशः॥११॥ (मज्जा वा तद्विमिश्रेण मेदसा तच्छतेन वा॥) समञ्जिष्ठानि मधुना पिष्टानीक्षुरसेन वा // .. दृष्यहरणं प्रतिपाद्य दोषहरणं प्रतिपादयन्नाह-विरिक्तानामित्यादि / शिरांसीति बहुवचनं प्रतिरोगापेक्षया दूष्येऽपहृते रक्तामिष्यन्दशान्त्यर्थमेतदअनमिष्यते // 12 // विरेचनेन दोषहरणं, ततः शिरोविरेचनं; तदपि सर्पिषा नतु रक्ताभिध्यन्देऽजनमाह-पाटलीत्यादि / श्रीपर्णी कातैलेन, घृतस्य चक्षुष्यत्वात् , रक्ताविरुद्धत्वाच्च / तस्य संस्कार इमरी / धात्री आमलकी, बिम्बीलोटो भिल्लोटो हिमादिजो माह-वैरेचनिकसिद्धेनेति; शिरोविरेचनद्रव्यसिद्धेन, केचित् वृक्षः / विरेचनादिभिर्विशुद्धदोषस्य पुरुषस्य शेषदोषोपशान्त्यत्रिवृतादिद्रव्यसिद्धेनेत्याहुः / केचिदत्र 'मज्ज्ञा वा तद्विपक्केन' | र्थमञ्जनं योज्यं, न पुनरशुद्धदोषस्येति // 11-12 // इत्यादिपाठं पठन्ति, स चानार्षः // 5 // चन्दनं कुमुदं पत्रं शिलाजतु सकुङ्कुमम् // ततःप्रदेहाः परिषेचनानि अयस्ताम्ररजस्तुत्थं निम्बनिर्यासमञ्जनम् // 13 // नस्यानि धूमाश्च यथाखमेव // त्रपु कांस्यमलं चापि पिष्वा पुष्परसेन तु // आश्चयोतनाभ्यानतर्पणानि विपुला याः कृता वत्यैः पूजिताश्चाअने सदा // 14 // स्निग्धाश्च कार्याः पुटपाकयोगाः // 6 // चन्दनमित्यादि / पत्रं पत्रकम् / अजनं रसाजनम् / पुष्पअन्तःशुद्धिकरं क्रियाक्रममुक्त्वा बहिःशुद्धिकरं क्रियाक्रम रसेनेति मधुनेत्यर्थः / विपुला यास्ता एवं मन्थादिषु चतुर्यु संग्रहमुद्दिशन्नाह-तत इत्यादि / धूमाश्च यथाखमात्मीयानति लेखनादिकर्मणि सामर्थ्यात् पूजिता वर्तयः। तदुक्तं,-"हरेणुक्रमेण, रक्तस्य दूष्यस्य कफानुबन्धे कफहरद्रव्यवर्तिकृताः, मात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः / प्रसादनस्य चाभ्यर्धा वातानुबन्धे तु स्नेहिकाः; एवमन्यत्रापि यथाखमिति संबन्धनी- द्विगुणा रोपणस्य तु"-इति // 13-14 // यम्।अभ्यञ्जनम् अञ्जनं तच्च प्रसादनं रक्तपित्ते, सव्रणशुक्रादौतु स्यादवन घृत क्षी, सिरोत्पातस्य मेषजम् // रोपणं; अन्ये पुनरभ्यजनमेव शतधौतघृतादिनेच्छन्ति // 6 // | तद्वत्सैन्धवकासीसं स्तन्यपृष्टं च पूजितम् // 15 // नीलोत्पलोशीरकटङ्कटेरी मधुना शङ्खनैपालीतुत्थदायः ससैन्धवाः // कालीययष्टीमधुमुस्तरोत्रैः॥ रसः शिरीषपुष्पाच सुरामरिचमाक्षिकैः // 16 // सपनकैधौतधृतप्रदिग्धै युक्तं तु मधुना वाऽपि गैरिकं हितमञ्जने // रक्ष्णोः प्रलेपं परितः प्रकुर्यात् // 7 // मन्थादीनां चतुर्णा सामान्यचिकित्सितमुक्त्वा सिरोत्पाते इदानीं प्रलेपद्रव्याण्याह-नीलोत्पलेत्यादि / कटङ्कटेरी| विशेषचिकित्सितमाह-स्यादअनमित्यादि / अञ्जनं रसाजनं. दारुहरिद्रा / कालीयकं दारुहरिद्वानकारि प्रसिद्धम। धौतघत- घृतं गव्यघृतम् / नेपाली मनःशिला / मरिचं प्रसिद्ध. केचित प्रदिग्धैः मिश्रेरित्यर्थः // 7 // १'सौवीराअन' इति पा०।