SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ 614 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतन्त्रं सर्पिः पेयं त्रैफलं तैल्वकं वा तदन्नपानं च समाचरेद्धि पेयं वा स्यात् केवलं यत् पुराणम् // ___ यच्छेष्मणो नैव करोति वृद्धिम् // अम्लाध्युषिते विशेषचिकित्सितमाह-सपिरित्यादि / आद्यं सिराणामथ मोक्षणेनेत्यत्राथशब्दादयमभिप्रायः-कृतस्नेहाघृतद्वयं संशोधनं, पुराणघृतं तु संशमनम् // दिपूर्वक्रमस्य प्रवृद्धावस्थायां सिरामोक्षः / पूर्वक्रममाहदोषेऽधस्ताच्छुक्तिकायामपास्ते खदावपीडेत्यादि / यहात् व्यहादिति अतर्पणप्रेरितदिनचतुशीतैर्द्रव्यैरञ्जनं कार्यमाशु // 14 // ष्टयस्य तिक्तद्रव्यसाधितं प्रातः प्रशस्तं घृतं, तेन निग्धस्य शुक्तिकायां विशेषचिकित्सितमाह-दोषे इत्यादि / अध | यहात् सिरामोक्षः / 'प्रातस्तयोस्तिक्तघृतं प्रशस्तं' इत्यत्र स्वादपास्ते दोषे 'विरेचनेन' इति शेषः // 14 // 'तौ प्रातरेवानु घृतं पिबेतां' इति केचित् पठन्ति / 'तदवैदूर्य यत् स्फाटिक वैद्रुमं च न्नपानं च समाचरेद्धि' इत्यत्र 'तत् प्रातरन्नं च समाचरेद्धि' मौक्तं शाङ्ख राजतं शातकुम्भम् // इति केचित् पठन्ति; प्रातम्रहणं द्विरन्नकालनिषेधार्थमिति व्याख्यानयन्ति ॥३॥४॥चूर्ण सूक्ष्मं शर्कराक्षौद्रयुक्तं शुक्तिं हन्यादञ्जनं चैतदाशु // 15 // कुटन्नटास्फोटफणिज्झबिल्व पत्तूरपिल्वर्ककपित्थभङ्गः॥५॥ तान्येव शीतद्रव्याण्याह-वैदूर्यमित्यादि // 15 // स्खेदं विदध्यात् युख्यात् सर्पिर्धूमदर्शी नरस्तु शेषं कुर्याद्रक्तपित्ते विधानम् // खेद्रव्याण्याह-कुटनटेत्यादि / कुटनटं तगर; फणियञ्चैवान्यत् पित्तहृच्चापि सर्व ज्झकः तीक्ष्णगन्धः खनाम्नैव प्रसिद्धः, अन्ये निर्गुण्डीमाहुः; यद्वीस पैत्तिके वै विधानम् // 16 // पत्तरः शरबालिकः, भङ्गः पत्रभझैः, अन्ये भङ्गशब्देन पल्लवा नाहुः।इति श्रीसुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते अथवाऽनुलेपं .. शालाक्यतन्त्रे पित्ताभिष्यन्दप्रतिषेधो बर्हिष्ठशुण्ठीसुरकाष्ठकुष्ठैः॥ नाम दशमोऽध्यायः॥१०॥ अनुलेपद्रव्याण्याह-अथवेत्यादि / बर्हिष्ठं बालकम् ॥५॥धूमदर्शिनश्चिकित्सितमाह-युध्यादित्यादि / रक्तपित्ते सिन्धूत्थहिङ्गुत्रिफलामधूकविधानमिति रक्ताभिष्यन्दे पित्ताभिष्यन्दे च चिकित्सितं प्रपौण्डरीकाजनतुत्थतानैः॥ 6 // .. यदुक्कं तदित्यर्थः / अन्यत् पित्तहृदिति पित्तविदग्धदृष्टेर्यद्विधानं पिष्टैर्जलेनाञ्जनवर्तयः स्युः तदत्र योजयेत् / यद्वीस पैत्तिके वै विधानमिति पित्तविसोकं विधानं योजयेदिति संबन्धः // 16 // पथ्याहरिद्रामधुकाअनैर्वा // त्रीण्यूषणानि त्रिफला हरिद्रा इति श्रीडल्ह(ड)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत विडङ्गसारश्च समानि च स्युः॥७॥ व्याख्यायामुत्तरतत्रान्तर्गते शालाक्यतन्त्रे बर्हिष्ठकुष्ठामरकाष्ठशक- . दशमोऽध्यायः // 10 // पाठामलव्योषमनःशिलाश्च // पिष्वाऽम्बुना वा कुसुमानि जातिएकादशोऽध्यायः। करञ्जशोभाञ्जनजानि युझ्यात् // 8 // अथातः श्लेष्माभियन्दप्रतिषेधं व्याख्यास्यामः 1 फलं प्रकीर्यादथवाऽपि शियोः यथोवाच भगवान् धन्वन्तरिः॥२॥ पुष्पं च तुल्यं बृहतीद्वयस्य // पित्ताभिष्यन्दानन्तरं दोषक्रमेण कफाभिष्यन्दप्रतिषेधा- रसाञ्जनं सैन्धवचन्दनं च रम्भः -अथात इत्यादि // 1 // 2 // मनःशिलाले लशुनं च तुल्यम् // 9 // स्यन्दाधिमन्थौ कफजौ प्रवृद्धौ पिष्ट्वाऽञ्जनार्थे कफजेषु धीमान् . जयेत् सिराणामथ मोक्षणेन // वर्तीर्विदध्यान्नयनामयेषु // खेदावपीडाञ्जनधूमसेक वर्त्यजनद्रव्याण्याह-सिन्धूत्थेत्यादि / त्रीण्यूषणानीति त्रिकप्रलेपयोगैः कवलग्रहैश्च // 3 // टुकमित्यर्थः / बर्हिष्ठं वालकम् / अमरकाष्ठं देवदारु / प्रकीर्यः रूस्तथाऽऽश्योतनसंविधान कण्टकिकरजः / केचित् पुष्पमपि प्रकीर्यादेवेति कथयन्ति / स्तथैव रूक्षैः पुटपाकयोगैः॥ तथा बृहतीद्वयस्य पुष्पं फलं च / आलं हरितालम् / एता यहाध्यहाच्चाप्यपतर्पणान्ते 1 पश्चात्' इति पा० / 2 'पाठानखव्योषमनःशिलाश्च' इति प्रातस्तयोस्तिक्तघृतं प्रशस्तम्॥४॥ | पा० / 3 'तुत्थं' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy