SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ अध्यायः 10] सुश्रुतसंहिता। द्राक्षां शौद्रं चन्दनं यष्टिकाहूं वर्त्यजनमाह-तालीशेत्यादि / काशीशैलेति केचित् पठन्ति योषित्क्षीरं राज्यनन्ते च पिष्ट्वा // सर्पिःसिद्धं तर्पणे सेकनस्ये चूर्ण कुर्यादअनार्थे रसोवा शस्तं क्षीरं सिद्धमेतेषु चाजम् // 5 // स्तन्योपेतो धातकीस्यन्दनाभ्याम् // योज्यो वर्गो व्यस्त एषोऽन्यथा वा चूर्णाचनमाह-चूर्णमित्यादि / रसो वेति रसक्रिया वेत्यर्थः / सम्यकस्येऽष्टार्धसंख्येऽपि नित्यम् // इदानीं पित्तस्याभिष्यन्दयौगिकद्रव्याण्याह-गुन्द्रामित्यादि / | स्यन्दनोऽनेनैव नाना प्रसिद्धः / केचित् चन्दनाभ्यामिति पठन्ति ॥गुन्द्रा एरकामेदः, गवेधुकेत्यन्ये, शैवलं दूर्वा, शैलमेदः पाषाणमेदः, चन्दनं रक्तचन्दनं, रात्रिः हरिद्रा, अनन्ता उत्पल योषित्स्तन्यं शातकुम्भं विघृष्टं सारिवा, योषित्क्षीर स्त्रीस्तन्यं, शर्करादेः साहचर्यात् कल्कद्रव्ये क्षौद्रोपेतं कैशुकं चापि पुष्पम् // 9 // इक्षुरिति इक्षुरसेन द्रवकायेम् / व्यस्तः असमस्तः, अन्यथा वा योषिदित्यादि / शातकुम्भं सुवर्ण, तच योषित्स्तन्येन समस्त इत्यर्थः / यद्यपि वर्गखात् 'समस्तं वर्गमधं वा यथाला-| घृष्टमजनम् / क्षौद्रयुक्तं वा किंशुकपुष्पं घृष्टं ताम्रपात्रादावभमथापि वा' इति शल्यतन्त्रोक्तपरिभाषयैव समस्तव्यस्तता जनम् // 9 // प्राप्ता, तथाऽपि शालाक्यतन्त्रत्वादत्र पुनरुता / नस्ये अष्टा- रोधं द्राक्षां शर्करामुत्पलं च र्धसंख्ये चतुःसंख्ये प्रतिमर्षावपीडनस्यशिरोविरेचनाख्ये // 4 // नार्याः क्षीरे यष्टिकाढ वचा च // पिष्टा क्षीरे वर्णकस्य त्वचं च क्रियाः सर्वाः पित्तहर्यः प्रशस्ता तोयोन्मिश्रे चन्दनोदुम्बरे च // 10 // त्यहाचोर्ध्वं क्षीरसर्पिश्च नस्यम् // 6 // रोध्रमित्यादि / रोधादिवचान्तं नारीक्षीरे पिष्टमेकमजनम् / क्रिया इत्यादि / क्षीरसर्पिश्चेति 'भोजने' इति शेषः / वर्णको रोचनिका; तस्यास्त्वक् नारीक्षीरेण पिष्टा द्वितीयनस्य मित्युपलक्षणं, तेनाश्योतनसेकाजनादि गृह्यते / यद्यपि मञ्जनम् / अन्ये वर्णकत्वक्शब्देन कर्णिकारवृक्षस्य वल्कलं 'पैत्ते च स्यायद्विस विधान' इत्यनेनैव पित्तहरी क्रिया कथिता, कथयन्ति, तन्नेच्छति गयी। तोयोन्मिश्रे चन्दनोदुम्बरे तथाऽपि तत्र व्याधिप्रत्यनीकतयोक्ता, अत्र तु दोषप्रत्यनीकत्वे- चेति तृतीयाञ्जनं, तोयोन्मिधे बालकयुक्त, चन्दनं कुचन्दनं; नेति न दोषः // 6 // पञ्जिकाकारस्तु चन्दनोदुम्बरं भृशतरं चूर्णितं वस्त्रबद्धं तोय. पालाशं स्याच्छोणितं चाञ्जनार्थ तमाश्योतनाञ्जनमाह // 10 // शल्लक्या वा शर्कराक्षौद्रयुक्तम् // कार्यः फेनः सागरस्याञ्जनार्थे रक्तपित्तप्रसादकाजनानां रसक्रिया प्रथमा, अतस्तामाह नारीस्तन्ये माक्षिके चापि घृष्टः॥ पालाशमित्यादि / पालाशं शोणितं किंशुकरसः; अन्ये पला. योषित्स्तन्ये स्थापितं यष्टिकाढू शखपुरमाहुः // रोभ्रं द्राक्षां शर्करामुत्पलं च // 11 // रसक्रियां शर्कराक्षौद्रयुक्तां क्षौमाबद्धं पथ्यमाश्चयोतने वा पालिन्द्यां वा मधुके वाऽपि कुर्यात् // 7 // सर्पिष्टं यष्टिकाढू सरोभ्रम् // - अपरामपि रस क्रियामाह-रसक्रियामित्यादि / रसक्रिया तोयोन्मिश्राः काश्मरीधात्रिपथ्याफाणिताकृतिः। तथा चोकम् - "गृहीत्वा क्वाथकल्पेन क्वार्थ स्तद्वच्चाहुः कट्फलं चाम्बुनैव // 12 // पूतं पुनः पुनः / क्वाथयेत् फाणिताकारमेषा प्रोक्ता रसक्रिया" कार्य इत्यादि / अपरमाश्च्योतनमाह-नारीत्यादि / यष्टि. इति / पालिन्दी श्यामा त्रिवृत्, सारिवामन्ये // 7 // मधुकादिद्रव्यमतीव चूर्णितं स्त्रीस्तन्यस्थापितं क्षौमवस्त्रावबद्धमामुस्ता फेनः सागरस्योत्पलं च / श्योतने हितमित्यर्थः / यष्ठिकाडं सरोध्रमिति यष्टिमधुकरो] कृमिघ्नैलाधात्रिबीजाद्रसश्च // वा घृतघृष्टे पूर्ववदाश्चयोतनम् // 11 // 12 // अपरमपि रसक्रियाजनमाह-मुस्तेत्यादि / कृमिनाएषोऽम्लाख्येऽनुक्रमश्चापि शक्ती विडशाः, धात्री आमलकं, बीजः पीतसारः 'बीजक' इति / कार्यः सर्वः स्यात्सिरामोक्षवर्यः // 13 // यावत् , मुस्तादीनां रसे रसक्रिया कार्या // इदानीमम्लाध्युषितशुत्योः सामान्यचिकित्सामाह-एष तालीशैलागैरिकोशीरशङ्ख | इत्यादि / केचिदम्लाध्युषितशुक्त्योरशस्त्रकृत्यखादेव सिरामोक्षरेवं युज्यादञ्जनं स्तन्यपिदैः॥८॥ वर्जनं सिद्धम् , अतः शिरामोक्षवर्य' इति पाठं न पठन्ति // 13 // 1 'नावने च' इति पा० / 2 'शस्ताऽशेषा पित्तहत्री क्रिया च यहादूर्व क्षीरसर्पिश्च नस्यम्' इति पा० / १'सभृिष्टं' इति पा० / २'घृतभृष्टे' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy