SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ 612 निबन्धसंग्रहाख्यन्याख्यासवलिता [उत्तरत न गैरिकं सैन्धवं कृष्णां नागरं च यथोत्तरम् // 15 // वसा वाऽऽनूपजलजा सैन्धवेन समायुता // द्विगुणं पिष्टमद्भिस्तु गुटिकाअनमिष्यते // नागरोन्मिनिता किश्चिच्छुकपाके तदजनम् // 24 // गैरिकमित्यादि / यथोत्तरं द्विगुणमिति गैरिकाब्रिगुणं सैन्धवं, सैन्धवमित्यादि / सैन्धवादिद्रव्यत्रयाणां कल्केन मातुलुसैन्धवाद्विगुणा कृष्णा, ततोऽपि द्विगुणं नागरम् / गुटिकामनमिजादिद्रव्यचतुष्केण रसक्रिया निष्पाद्य शुष्कपाकेऽअनं कार्य; ध्यते इति नैहिकपुटपाकादिजनितकफानुबन्धस्य गुटिकाजनम् / यतो रसक्रियाजनमिदम् / पूजितमित्यादि / सर्पिषो 'जीवकेचिदत्राप्याजेन पयसेति संबध्नन्ति; तेनाजपयसा पिष्टम- नीयसिद्धस्य' इति शेषः / अत्र शुष्कपाके नस्यं जीवनीवेन द्भिर्वा / 'नागरं च यथोत्तर' इत्यत्र 'गोदन्तं च यथोत्तर' इति घृतेनैव; अणुना तैलेन वा नस्यं पूजितम् / अणुतैलं तु शालापठन्तिः स च पाठो जेज्जटाचार्येण दूषितः // 15 // - क्यतन्त्रोकं, न पुनर्वातव्याघ्युदितम् / परिषेके इत्यादि / बेहाञ्जनं हितं चात्र वक्ष्यते तद्यथाविधि // 16 // शीतमिति शृतशीतमित्यर्थः / ससैन्धवमिति सशब्द ईषदर्थः / मेहेत्यादि / यथाविधीति विधिमनतिक्रम्य, एतेनापतर्पण- रजनीदारुसिद्धं वेत्यत्र क्षीरमिति संबध्यते / सैन्धवेन समासिराव्यधपितवातेऽभिष्यन्दे स्नेहाजनं हितमित्यर्थः / अत्रैके युतम् अल्पसैन्धवयुक्तमित्यर्थः / सर्पिरित्यादि / -महौषधं वा 'ताम्रपात्रस्थितं मासं सर्पिःसैन्धैवसंयुतं' इति स्नेहाजनमाहुः। घृतस्त्रीस्तन्ययुक्तं पाषाणघृष्टमित्यर्थः, अञ्जनं वा / वसेत्यादि।अन्ये तु 'वसा चानूपजलजा सैन्धवेन समायुता' इत्यादिना आनूपजलजा वा वसा स्तोकसैन्धवयुक्ता किञ्चिच्छुण्ठीयुका वक्ष्यमाणं नेहाजनं कथयन्ति // 16 // पाषाणघृष्टा सती शुष्कपाकेऽजनमिति संबन्धः // 20-24 // रोगो यश्चान्यतोवातो यश्च मारुतपर्ययः॥ | पवनप्रभवा रोगा ये केचिदृष्टिनाशनाः॥ अनेनैव विधानेन भिषक् तावपि साधयेत् // 17 // बीजेनानेन मतिमान् तेषु कर्म प्रयोजयेत् // 25 // वाताभिष्यन्दक्रियामन्यस्मिन्नपि वातजेऽक्षिरोगेऽतिदिश- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते माह-रोग इत्यादि // 17 // शालाक्यतने वाताभिष्यन्दप्रतिपूर्वभक्तं हितं सर्पिः क्षीरं वाऽप्यथ भोजने // षेधो नाम नवमोऽध्यायः॥९॥ वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि // 18 // इदानीं वातजेषु तिमिरकाचादिष्वेषैव क्रिया कर्तव्यति सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत् // दर्शयन्नाह-पवनेत्यादि / दृष्टिनाशनाः तिमिरकाचादयः / सिखंवा हितमत्राहः पत्तरार्तगलाग्निकैः॥ 19 // बीजेन बीजभूतेन / अनेन वाताभिष्यन्दोककर्मणा / मतिमान सक्षीरं मेषशुझ्या वा सर्पिीरतरेण वा // ऊहापोहवित् // 25 // अन्यतोवातमारुतपर्यययोः सामान्यां चिकित्सामभिधाय इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतविशेषचिकित्सामाह-पूर्वभक्तमित्यादि / तदेव घृतमाह व्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतत्रे वृक्षादन्यामित्यादि / वृक्षादनी बन्दाकः, वृक्षकलम्बुकेत्यन्ये। नवमोऽध्यायः // 9 // पक्षादम्यादीनां सप्तद्रव्याणामत्र कषायः / अगर्भ घृतमिदम् / सिद्धमित्यादि / पत्तूरः सितिवारः, 'सिरिवाली' इति लोके दशमोऽध्यायः। प्रतिद्धा भातंगलः कण्टकफलो जलमुक्तदेशजः, 'ककुभ' अथातः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः१ इलाम्बे भग्निकः अजमोदा / पत्तरादीनां कषाये क्षीरे च यथोवाच भगवान् धन्वन्तरिः॥२॥ सापित सर्पिः मेषशशीकाथे वा सक्षीरे साधितम् / वीरतरः वाताभिष्यन्दप्रतिषेधानन्तरं वातादश तथा पित्तात्' इति वचशरः बसन्तरो वा, तस्य क्वाथे वा सक्षीरे साधितं नात् पित्ताभिष्यन्दप्रतिषेधारम्भः-अथात इत्यादि // 1 // 2 // सपिरग्यतोवातमारुतपर्यययोर्हितम् / इदमपि घृतत्रयमगर्भम् पित्तस्यन्दे पैत्तिके चाधिमन्थे // 18 // 19 // रक्तास्रावः स्रंसनं चापि कार्यम् // सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम् // 20 // अक्ष्णोः सेकालेपनस्याञ्जनानि स्तन्योदकाभ्यां कर्तव्यं शुष्कपाके तदञ्जनम् // पैत्ते च स्याद्यद्विस विधानम् // 3 // पूजितं सर्पिषश्चात्र पानमक्ष्णोश्च तर्पणम् // 21 // पित्तेत्यादि / स्रेसनं विरेकः / पित्तविसर्पविधानं 'उशीप्रतेन जीवनीयेन नस्यं तैलेन चाणुना // रलामजकचन्दनानि' इत्यादिप्रलेपाः / पूर्ववदत्राप्यपतर्पणापरिषेके हितं चात्र पयः शीतं ससैन्धवम् // 22 // दिभिः कृतामपाचनस्य स्नेहपूर्वकः सिरामोक्षः // 3 // रजनीदारुसिद्धं वा सैन्धवेन समायुतम् // गुन्द्रां शालिं शैवलं शैलभेदं सर्पिर्युतं स्तन्यघृष्टमञ्जनं वा महौषधम् // 23 // दा-मेलामुत्पलं रोभ्रमभ्रम् // 1 विधेरनतिक्रमात्' इति पा०। 2 'मांसं सर्पिः सैन्धवसं- पद्मात्पत्रं शर्करा दर्भमिर्धा युतम्' इति पा०। तालं रोजं वेतसं पाकंच॥४॥
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy