SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ अध्यायः 9] सुश्रुतसंहिता। 611 wwwwwwwwww पुराणसर्पिषा स्निग्धौ स्यन्दाधीमन्थपीडितौ // न चाभुक्तवतः शस्त्रकर्म कुर्यादित्याशझ्याहारमाह-ग्राम्ये. खेदयित्वा यथान्यायं सिरामोक्षेण योजयेत् // 3 // त्यादि / फलरसान्वितैरिति दाडिमामलकरससंयुक्तैः / सुसंसंपादयेदस्तिभिस्तु सम्यक् स्नेहविरेचितौ // स्कृतः पयोभिरिति शतावरीङ्गवेरप्रभृतिद्रव्यसंस्कृतरित्यर्थः। तर्पणैः पुटपाकैश्च धूमैराथ्योतनैस्तथा // 4 // तयोः स्यन्दाधिमन्थयोः // ७॥नस्यस्नेहपरीषेकैः शिरोबस्तिभिरेव च // तथा चोपरि भक्तस्य सर्पिःपानं(ने)प्रशस्यते // 8 // तत्र सिराव्यधसाध्येषु पञ्चदशखभिष्यन्दाधिमन्यौ पठितो, | त्रिफलाक्काथसंसिद्धं केवलं जीर्णमेव वा॥ सिराव्यधसाध्याना चाक्षिरोगाणां शोणितमूलखान्मूलोच्छेदार्थ सिद्धं वातहरैः क्षीरं प्रथमेन गणेन वा // 9 // पूर्व दूष्यनिर्हरणं दर्शयबाह-पुराणेत्यादि / पुराणं सर्पिः संव- नेहास्तैलाद्विना सिद्धा वातघ्नस्तर्पणे हिताः॥ त्सरोषितं घृतम् / अन्ये दशवर्षस्थितं घृतं पुराणं कथयन्ति / पुराणसर्पिषा स्निग्धावित्युक्तं तस्य च घृतस्यावचारणकालं यथान्यायं यथाशास्त्रमित्यर्थः / तेन दृष्टः समीपमुत्तमाङ्गमल्पं नियमयबार-तथेयाटि / केवला अमकतम / खेदयेत् , दृष्टिरखेद्या / यथान्यायमिति पदं स्नेहपानसिरामो भद्रदादिभिः / जेजटाचार्यस्तु काकोल्यादिभिर्वातहरैरि'क्षाभ्यां सह योजयेत् / तेन स्नेहोपयौगिकोक्तो विधिः 'प्राक् | त्याह / उपरि पानं पिबेदिति शेषः। प्रथमेन गणेन विदारिपाचितामदोषाय' इत्यादिकोऽवधारणीयः / तेनात्रापि दोषव्या- गन्धादिना / गयदासाचार्यस्तु सर्वत्रापि घृतं मन्यते / धिनिरामतायामेव सर्पिःपानादयो विधेयाः / तथा च तत्रा- तथा च तद्याख्यानम्-"त्रिफलाघृतं व्याधिप्रत्यनीकं, वातहन्तरं.-"खेदः प्रलेपस्तिका धूमो दिनचतुष्टयम् / लङ्घनं | रदेवदादिसिद्धं तु दोषप्रत्यनीक वातस्यैव पित्तानुबन्धे सति चाक्षिरोगाणामामानां पाचनानि षट् // अञ्जनं सर्पिषः पानं विदारिगन्धादिसिद्ध"; ईदृशे च व्याख्याने 'सिद्धं वातहरैवाऽपि कषायं गुरुभोजनम् / नेत्ररोगेषु सामेषु स्नानं च परिवर्जयेत्"- प्रथमेन गणेन वा' इति पाठः // ८॥९॥इति / विदेहेऽपि,-"प्रागेवाक्ष्यामये भक्तं त्रिरात्रमगुरु मय मा त्रिरात्रमगुरु नैहिकः पुटपाकश्च धूमो नस्यं च तद्विधम् // 10 // स्मृतम् / उपवासख्यहं वा स्यान्नक्तं वाऽप्यशनं हितम् // ततः नस्यादिष स्थिराक्षीरमधुरैस्तैलमिष्यते // श्चतुर्थे दिवसे व्याधी संजातलक्षणे / यथोक्तास्तु क्रियाः कार्या पूर्व तर्पणैरित्युक्तं, तत्र तर्पणद्रव्याण्याह-नैहिक इत्यादि / नस्यसेकाजनादिकाः" इति / सिरामोक्षेणेत्यत्र सिरा उपना स्नेहिकः पुटपाकः क्रियाकल्पे वक्ष्यमाणः / तद्विधं स्नेहिसिका लालाव्या वा आपाझ्या वा / दूष्यहरणं प्रतिपाद्य दोषचिकित्सितमाह-संपादयेदित्यादि / संपादयेत् योजयेत् / कमित्यर्थः // 10 // बस्तिभिः स्नेहबस्तिभिर्निरूहैर्वा / सम्यगिति हीनमिथ्यातियो- एरण्डपल्लवे मूले त्वचि वाऽऽजं पयः शृतम् // 11 // गरहितैः / स्नेहविरेचिताविति स्नेहविरेचनं तु पित्तस्यानुगते कण्टकार्याश्च मूलेषु सुखोष्णं सेचने हितम् // पित्तासुगनुगते वा वायौ बलवतो बहुदोषस्य चेति / दुर्बलस्या आन्तरमुपक्रममभिधाय बाह्यमाह-एरण्डेत्यादि / सेचने स्पदोषस्य च पुरुषस्य खस्थानगतो मलावृतः खतन्त्रो वा बस्ति | इत्यत्र चकारो लुप्तो द्रष्टव्यः, तेन न केवलं सेके आश्चयोतने चेभिरेवावजेतव्यः / बस्तिरपि मलावृते वाते नैरूहिकः, धातुक्ष प मलावृत वात नरूहिकः, धातुक्ष- त्यर्थः। तत्रसेके सुखोष्णं, आश्चयोतने च शीतमेवेत्यर्थः ॥११॥यजे स्नैहिकः / सम्यक्शन्दो बस्त्यादिषु शिरोबस्त्यन्तेषु संब सैन्धवोदीच्ययष्ट्याह्नपिप्पलीभिः शृतं पयः॥१२॥ ध्यते / तर्पणादि विधानं क्रियाकल्पे भविष्यति / तत्र सेकः हितमोदकं सेके तथाऽऽश्योतनमेव च // * सुखोष्णः, आश्चयोतनं च शीतमेव ॥३॥४॥वातनानूपजलजमांसाम्लक्काथसेचनैः॥५॥ सैन्धवेत्यादि / अर्धोदकमिति अर्धमुदकं यस्मिन् क्षीरे तत् स्नेहैश्चतुर्भिरुष्णैश्च तत्पीताम्बरधारणैः॥ / क्षीरं सेके हितं तथा आव्योतने च न पुनः पानादौ / सैन्ध. पयोभिर्वेसवारैश्च साल्वणैः पायसैस्तथा // 6 // वादिप्रमाणं तु क्षीरादष्टमांशमेव // १२॥भिषक संपादयेदेतावुपनाहैश्च पूजितैः॥ हीबेरवक्रमजिष्ठोदुम्बरत्वक्षु साधितम् // 13 // पूर्व खेदयित्वेत्युक्तं, तत्र द्रवादिखेदानुपपादयन्नाह-वात- साम्भश्छागं पयो वाऽपि शूलायोतनमुत्तमम् // नेत्यादि / वातघ्नानि भद्रदादीनि / उष्णैः सुखोष्णः / उष्णैरि- हीबेरेत्यादि / हीबेरं वालकम् / वक्र तगरम् / साम्भ ति पदं वातघ्नादिभिः संबध्यते। तत्पीताम्बरधारणैरिति चतुःस्ने- इति चतुर्गुणोदक, अर्धोदकमिति केचित् / आक्ष्योतनम् हमितवस्त्रधारणैरित्यर्थः / साल्वणैरिति साल्वणस्यैकलात् अक्षिपूरणम् // १३॥कथं बहुवचनं ? सत्यं, यौगिकैरन्यैरपि द्रव्यैः खेदः कार्य इति मधुकं रजनीं पथ्यां देवदारुंच पेषयेत् // 14 // बोधनार्थ बहवचनं, खेदयित्वा सिरामोक्षेण योजयेदित्युक्तम् // | आजेन पयसा श्रेष्ठमभिष्यन्दे तदअनम् // मधुकमित्यादि / केचिदमुं पाठं न पठन्ति // 14 // -- ग्राम्यानूपौदकरसैः स्निग्धैः फलरसान्वितैः // 7 // सुसंस्कृतैः पयोभिश्च तयोराहार इष्यते // १'भक्तस्योपरि सर्पिस्तौ पिबेतां चापि मानवौ' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy