SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ 610 निबन्धसंग्रहाल्यव्याख्यासंवलिता [ उत्तरतन्त्रं मयस्य भिषजश्चिकित्सा न्याय्येति चिकित्साप्रविभागीयारम्भः- व्यध्यौ, कौ तौ ? सिरोत्पातसिराह| / पवनोऽन्यतः अन्यतोअथात इत्यादि / प्रविभागः प्रकर्षेण विभजनं पृथक्करणमि- वातः / मन्थसंज्ञा अधिमन्थाश्चत्वारः; स्यन्दा अभिष्यन्दास्ता त्यर्थः // 1 // 2 // वन्त एव ॥८॥षट्सप्ततिर्येऽभिहिता व्याधयो नामलक्षणैः // / शुष्काक्षिपाककफपित्तविदग्धदृष्टिचिकित्सितमिदं तेषां समासव्यांसतः शृणु // 3 // ष्वम्लाख्यशुक्रसहितार्जुनपिष्टकेषु // 9 // चिकित्सा तु द्विविधा समासाद् व्यासाच; तत्र समासे. अक्लिन्नवम॑हुतभुग्ध्वजदर्शिशुक्तिनेहाध्याय विभागं दर्शयन्नाह-पडित्यादि / लक्षणैः हेतुपूर्व- प्रक्लिन्नवर्त्मसु तथैव बलाससंशे // . रूपरूपोपशयसंप्राप्तिभिः / समासात् संक्षेपादिहैवाध्याये; विस्त- आगन्तुनाऽऽमययुगेन च दूषितायां रात् पुनर्वाताभिष्यन्दादिषु // 3 // दृष्टौ न शस्त्रपतनं प्रवदन्ति तज्ज्ञाः // 10 // छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्तिताः॥ अशस्त्रकृत्यानाह-शुष्केत्यादि / हुतभुक् ध्वजदर्शी, धूमभेद्याः पञ्च विकाराः स्युर्व्यध्याः पञ्चदशैव तु // 4 // दीत्यर्थः // 9 // 10 // द्वादशाऽशस्त्रकृत्याश्च याप्याः सप्त भवन्ति हि // संपश्यतः षडपि येऽभिहितास्तु काचारोगा वर्जयितव्याः स्युर्दश पञ्च च जानता॥ | स्ते पक्षमकोपसहितास्त भवन्ति याप्याः॥ असाध्यौ वा भवेतां तु याप्यो चागन्तुसंशितौ // 5 // याप्यानाह-संपश्यत इत्यादि / षडपि ये काचा अभितत्राष्टविधशस्त्रकर्मणां मध्ये नेत्रामयेषु चतुर्विधं कर्म प्रयो- हितास्ते संपश्यतः पुरुषस्य याप्या भवन्तीति संबन्धः॥ज्यम् , अतश्चतुर्विधशस्त्रकर्मार्हान् व्याधीन् समासार्थ वर्गीकृत्य चत्वार एव पवनप्रभवास्त्वसाध्या प्राह-छेद्या इत्यादि / द्वादशाऽशस्त्रकृत्याश्चेति चकाराद् द्वौ द्वौ पित्तजौ कफनिमित्तज एक एव॥ बायजावशस्त्रकृत्यौ / याप्या इति स्नेहादिक्रियया याप्यवं, न तु अष्टाधका रुधिरजाश्च गदास्त्रिदोषाछेद्यादिक्रियया / याप्यसाध्यत्वे च द्वयोरवस्थावशात् / वर्जयि स्तावन्त एव गदितावपि बाह्यजौ द्वौ // 11 // तव्या असाध्या इत्यर्थः // 4 // 5 // अर्थोऽन्वितं भवति वर्त्म तु यत्तथाऽर्शः इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शाला क्यतन्ने चिकित्सितप्रविभागविज्ञानीयो शुष्कं तथाऽर्बुदमथो पिडकाः सिराजाः॥ - नामाष्टमोऽध्यायः॥८॥ जालं सिराजमपि पश्चविधं तथाऽर्म छेद्या भवन्ति सह पर्वणिकामयेन // 6 // असाध्यानाह-चत्वार इत्यादि / चखार एवेति हताधितानेव छद्यान् रोगानामभिः प्राह-अर्शोऽन्वितमि- मन्या मन्थनिमिषगम्भीरदृष्टिवातहतवाख्याश्चत्वारः / द्वाविति हख. त्यादि / पञ्चविधमर्मेति प्रस्तार्यम, शुष्कार्म, रक्तार्म, अधिमां- जाज्य(त्य)जलधिनावाख्यो / एक एव कफस्रावाख्यः / अष्टासार्म, स्नाय्वर्मेत्येवं पञ्चविधम् // 6 // | र्धका इति चत्वार इत्यर्थः / के ते चत्वारः ? रक्तस्रावाजकाजा. उत्सङ्गिनी बहलकर्दमवर्मनी च तशोणिता व्रणान्वितशुक्राख्याः / तावन्त एवेति चत्वार एवे. श्यावं च यच्च पठितं त्विह बद्धवर्त्म // त्यर्थः / के ते चखारः? पूयास्रावनकुलान्ध्याक्षिपाकात्यालक्लिष्टं च पोथकियुतं खलु यच्च वर्म ज्याख्याः। बाह्यजी आगन्तुजौ // 11 // कुम्भीकिनी च सह शर्करया च लेख्याः // 7 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत. लेख्यानामभिः प्राह-उत्सङ्गिनीत्यादि / बहलकर्दमवर्म व्याख्यायामुत्तरतंत्रान्तर्गते शालाक्यनीत्यत्र वर्मेति पदं बहलकदमाभ्यां प्रत्येक संबध्यते // 7 // तन्त्रेऽष्टमोऽध्यायः॥८॥ श्लेष्मोपनाहलगणौ च बिसं च भेद्या ग्रन्थिश्च यः कृमिकृतोऽञ्जननामिका च॥ . नवमोऽध्यायः। भेद्यानामभिः प्राह-लेष्मेत्यादि / बिसं बिसवम // अथातो वाताभिष्यन्दप्रतिषेधं व्याख्यास्यामः 1 आदौ सिरा निगदितास्तु ययोः प्रयोगे पाको च यौ नयनयोः पवनोऽन्यतश्च // 8 // यथोवाच भगवान् धन्वन्तरिः॥२॥ चिकित्सितप्रविभागीयानन्तरं सर्वेषां नयनामयानामभिपूयालसानिलविपर्ययमन्थसंशाः ध्यन्दमूलवात् , तत्रापि पित्तादीनां वातस्यैवावरणत्वेन निदानस्यन्दास्तु यान्त्युपशमं हि सिराव्यधेन॥ / भूतवादादौ वाताभिष्यन्दप्रतिषेधो युक्त इत्यत आह-अथात व्यध्यानामभिः प्राह-आदावित्यादि / आदौ सिरा निग इत्यादि / अत्रादिशब्दो लुप्तो द्रष्टव्यः, तेन वाताभि यन्दादिप्रदिताः इत्यादि ययोर्विकारयोः प्रयोगे आदौ सिरा निगदितास्तौ तिषेधं व्याख्यास्याम इत्यर्थः; प्रतिषेधः चिकित्सिा एवं पित्ता१ 'समासायासतः' इति पा० / भिष्यन्दप्रतिषेधादिष्वादिशब्दो द्रष्टव्यः॥१॥२॥
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy