SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ अध्यायः 8] सुश्रुतसंहिता / 609 * कफविदग्धदृष्टेलक्षणमाह-नर इत्यादि / कफेन दुष्टेन सनिमित्तं दर्शयन्नाह-निमित्तत इत्यादि / तत्र तयोर्मध्ये, गतेन दृष्टिं सिता भवेद्यस्य नरस्य दृष्टिरिति तथाशब्दार्थः / शिरोभितापाद् विषपुष्पगन्धस्पृष्टपवनसंपर्कजातात् ,अभिष्यन्दतान्येव रूपाणि / अयमपि साध्यः // 38 // निदर्शनैरिति अभिष्यन्दलक्षणैरित्यर्थः / अयमसाध्यः॥४२॥शोकज्वरायासशिरोभितापै-- सुरर्षिगन्धर्वमहोरगाणां रभ्याहता यस्य नरस्य दृष्टिः॥ सन्दर्शनेनापि च भावराणाम् // 43 // . संधूमकान् पश्यति सर्वभावां हन्येत दृष्टिर्मनुजस्य यस्य स्तं धूमदर्शीति वदन्ति रोगम् // 39 // स लिङ्गनाशस्त्वनिमित्तसंशः॥ धूमदर्शिनो लक्षणमाह-शोकेत्यादि / शिरोभितापः तत्राक्षि विस्पष्टमिवावभाति शिरोव्यथा / अयं पित्तजः साध्यश्च // 39 // वैदर्यवर्णा विमला च दृष्टिः // 44 // स हस्खजाड्यो दिवसेषु कृच्छ्रा अनिमित्तं दर्शयन्नाह-सुरीत्यादि / अनिमित्त इति अनुपइस्खानि रूपाणि च येन पश्येत् // लभ्यमानविशिष्टसुरादिदर्शननिमित्तः / दृष्टिः दर्शनम्। लिङ्गनाश हैखजाज्यलक्षणमाह-स इत्यादि / स पुरुषः / येन विका इति दर्शननाश इत्यर्थः / अयमप्यसाध्यः / तस्यैवानिमित्तस्य रेण / अत्र दिवसेषु पश्येदिति वचनाद्रात्रौ न पश्यतीत्यवग लक्षणमाह-तत्रेत्यादि / तत्र अनिमित्तसंज्ञके / विस्पष्टमिव भ्यते / केचित्तु 'रात्रौ च शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि विशेषेण प्रसन्नमिव / वैदूर्यवर्णा प्रकृतिवर्णेत्यर्थः / विमलेति तानि पश्येत्' इति पठन्ति तथासङ्गतं, अस्य नक्तान्धताजन विगताखिमिरकाबादयो मला यस्यां सा तथा / एतौ सनिकत्वात् / तथा च विदेहा,-"नकमन्धास्तु चखारो ये पुर. मित्तानिमित्तौ सर्वगतावपि दर्शननाशकरवादनुक्तावपि दृष्ट्यास्तात् प्रकीर्तिताः। तेषामसाध्यो नकुलो हखजाज्य(त्यस्तथैव | धितो कथिती, अतो न संख्यातिरेकः // 43 // 44 // च"-इति / अत्र च दृष्टिमध्यगंतः पीतो रागो ज्ञेयः / अस्य विदीर्यते सीदति हीयते वा पटलचतुष्टयाश्रितपित्तप्रभववादसाध्यत्वम् / नृणामभीघातहता तु दृष्टिः॥४५॥ विद्योतते येन नरस्य दृष्टि आगन्तुप्रस्तावादपरमभिघातजमाह-विदीर्यत इत्यादि / सीदति अवसादं याति / एष बाह्यनिमित्तखात् सनिपातान्त>षाभिपन्ना नकुलस्य यद्वत् // 40 // चित्राणि रूपाणि दिवा स पश्येत् भूतः // 45 // इत्येते नयनगता मया विकाराः स वै विकारो नकुलान्ध्यसंशः॥ संख्याताः पृथगिह षट् च सप्ततिश्च // .. नकुलान्ध्यलक्षणमाह-विद्योतत इत्यादि / दोषाभिपन्ना एतेषां पृथगिह विस्तरेण सर्व दोषैाप्ता / चित्राणि सर्वदोषवर्णानि / दिवा स पश्येदिति * वक्ष्येऽहं तदनु चिकित्सितं यथावत्॥४६॥ वचनाद्रात्रौ न पश्यतीत्यवगम्यते / सर्वजोऽसाध्यश्च // 40 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालादृष्टिर्विरूपा श्वसनोपसृष्टा क्यतन्ने दृष्टिगतरोगविज्ञानीयो नाम सकुच्यतेऽभ्यन्तरतश्च याति // 41 // सप्तमोऽध्यायः॥७॥ रुजावगाढा च तमक्षिरोगं समुदायसंख्यामाह-इत्येत इत्यादि / संख्याताः सम्यगागम्भीरिकेति प्रवदन्ति तज्ज्ञाः॥ | ख्याताः, सम्यगणिता वा / इह शालाक्ये / पुनःषदसप्ततिसंगम्भीरिकाया लक्षणमाह-दृष्टिरित्यादि / विरूपा विकृत ख्याकारणं नियमार्थ; तेन षट्सप्ततिरेव / एतेन करालादिप्रोका रूपा / श्वसनोपसृष्टा वातोपढ़ता। रुजावगाढा तीव्रवेदना / संख्या निराकृता // 46 // इयमप्यसाध्या // 41 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतबाहौ पुनाविह संप्रदिष्टौ व्याख्यायामुत्तरतत्रान्तर्गते शालाक्यतन्त्र निमित्ततश्चाप्यनिमित्ततश्च // 42 // सप्तमोऽध्यायः // 7 // निमित्ततस्तत्र शिरोभितापा, ज्यस्त्वमिष्यन्दनिदर्शनैश्च // अष्ठमोऽध्यायः। हेतुमेदेन बायो निर्दिशमाह-बाह्यावित्यादि / बहिर्भवौ ___ अथातश्चिकित्सितप्रविभागविज्ञानीयमध्यायं बाह्यौयद्यपि प्रास्त्रे संक्षेपेणोपदिष्टौ तथाऽपि पुनरिह व्याख्यास्यामः॥१॥ निमित्तानिमित्तमेदद्वयेन सम्यक् प्रकर्षानिर्दिष्टावित्यर्थः / तत्र यथोवाच भगवान् धन्वन्तरिः (सुश्रुताय)॥२॥ १'हस्वजात्यो' इति पा० / 2 'हस्वजात्यलक्षणमाह' इति पा०। दृष्टिगतरोगविज्ञानीयानन्तरं सर्वथा प्रतिपन्नसकलनयना३'अमिष्यन्दनिदर्शनश्च' इति पा० / १'चिकित्सितप्रविभागीयं' इति पा०। सु० सं० 77
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy