SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ 608 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं म पीत इत्यर्थः / अरुणादिरागैः पञ्चभिस्तावत् पञ्च काचा ज्ञेयाः, तिमिराणां रूपभ्रमणादिलक्षणानीत्यर्थः / एषु लिङ्गनाशेषु षष्ठः काचश्च परिम्लायी रोगः परं रागप्राप्तः / अस्य च पीतव- केवल श्लेष्मजलिङ्गनाशं विहायान्ये लिङ्गनाशा असाध्याः / अत्र र्णता सात्यकिवचनादवगन्तव्या / एवं षट् काचाः कथिताः किश्चिद्दर्शनावस्था प्राप्तः परिम्लाय्येव रोगः षष्ठो लिङ्गनाशो // 27 // ज्ञेयः। एवं षड् लिङ्गनाशा उक्काः॥२९-३३॥ रक्तजं मण्डलं दृष्टौ स्थूलकाचानलप्रभम् // षड् लिङ्गनाशाः षडिमे च रोगा परिम्लायिनिरोगे स्यान्म्लाय्यानीलं च मण्डलम् // दृष्टयाश्रयाः षट्र च षडेव च स्युः॥ दोषक्षयात् कदाचित् स्यात्वयं तत्र च दर्शनम् // तथा नरः पित्तविदग्धदृष्टिः __ अत्र पित्तात् परिम्लायीत्युक्तं तस्य च लक्षणमनुक्तं वक्तु कफेन चान्यस्त्वथ धूमदर्शी // 34 // माह-रक्तजमित्यादि / रक्कजं रक्तप्रसादाज्जातं रक्ततेजसा यो हुस्वजाड्यो(त्यो) नकुलान्धता च जातं वा। स्थूलकाचानलप्रभमिति बाहुल्येन स्थूलकाचाभ, गम्भीरसंज्ञा च तथैव दृष्टिः॥ वर्णेनानलप्रभम् / अन्ये तु 'अरुणं मण्डलं दृष्टौ स्थूलकाचारु- रागैररुणादिकैः षड्विधं लिङ्गनाशंमभिधायापरान् पित्तविणप्रभं' इति पठन्ति व्याख्यानयन्ति च-अरुणम् अरुणवर्ण। दग्धदृष्ट्यादिकान् षडेव निर्दिशन्नाह-पडित्यादि। षड्लिङ्गनाशा कीदृशमरुणमित्याह-स्थूलकाचारुणप्रभमिति ।-स्थूलकाच- इति 'वक्ष्यामि षट्विधं रागैलिङ्गनाशमतः परं' इत्यनेनेव लिङ्गस्येवारुणा प्रभा यस्य तत्तथा / एष पाठः पञ्जिकया दूषितः। नाशानां षट्त्वे प्राप्ते पुनः षडिति यत्संख्याकरणं तन्नियमार्थ, म्लायि क्षयि / आनीलमिति ईषन्नीलम् / अनलप्रभत्वेन च तेन तिमिरकाचलिङ्गनाशानां पृथक् संख्याकरणं न गणनीयं पीतत्वमुक्तमेव, तस्मात् किश्चिन्नीलपीतमित्यर्थः / अन्ये तु एतेनेतदुक्तं भवति-षड् लिङ्गनाशाः, षडिमे च रोगा वक्ष्य'म्लायीनीलम्' इति पठन्ति, व्याख्यानयन्ति च-म्लायीनीलं माणाः पित्तविदग्धदृष्ट्यादयः, एवं दृष्ट्याश्रया द्वादश / षडिमे च पीतनीलमित्यर्थः / तत्र पीतं रसमूच्छितपित्तजनितं, नीलं पुनः रोगा इति वक्ष्यमाणाः पित्तविदग्धदृष्ट्यादयः / दृष्ट्याश्रयाः षद रक्तमूच्छितपित्तजम् / अत्र तृतीयपटलस्थे रागे दोषव्याधि- च षडेव स्युरिति अत्रापि पूर्वशङ्कया षडेवेति परस्मानियमयति; (प्ति)वशादागस्य मण्डलाकारतव, न तु ले(रे)खादिप्रकारत्वमिति द्वादशैव दृष्ट्याश्रया रोगा भवेयुरित्यर्थः / के ते पित्तविदग्धनियमार्थ पुनर्मण्डलग्रहणमिति / दोषक्षयादित्यादि कर्मक्षयादोष- दृष्ट्यादयः षडित्याह-तथेत्यादि / तथाशब्दो भिन्नक्रमे, कफेन क्षये सजाते कदाचिदाकस्मिकं तत्र परिम्लायिनि रोगे दर्शनं चान्य इत्यत्र संबध्यते; तेन कफेनापि विदग्धदृष्टिरन्य इत्यर्थः स्यादित्येके; अन्ये तु पित्तसंमूर्छाकररससंक्षयात् क्षीणे दोषे ॥३४॥तत्र कदाचिद्दर्शनं स्यादिति व्याख्यां कुर्वन्तीति / अयं याप्यः. न गतेन दृष्टि // 28 // पीता भवेद्यस्य नरस्य दृष्टिः // 35 // अरुणं मण्डलं वाताचश्चलं परुषं तथा // 29 // पीतानि रूपाणि च मन्यते यः पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा // समानवः पित्तविदग्धदृष्टिः॥ श्लेष्मणा बहलं स्निग्धं शाकुन्देन्दुपाण्डुरम् // 30 // प्राप्ते तृतीयं पटलं तु.दोषे चलत्पन्नपलाशस्थः शुक्लो बिन्दुरिवाम्भसः॥ दिवा न पश्येन्निशि वीक्षते च // 36 // संकुचत्यातपेऽत्यर्थ छायायां विस्तृतो भवेत् // 31 // (रात्रौ स शीतानुगृहीतदृष्टिः मृद्यमाने च नयने मण्डलं तद्विसर्पति॥ पित्ताल्पभावादपि तानि पश्येत् // प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् // 32 // पित्तविदग्धदृष्टेर्लक्षणमाह-पित्तनेत्यादि / दुष्टेन वृद्धेनें / दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे॥ निशि वीक्षते चेति रात्री शीतोपकृतदृष्टिखात् पित्ताभावः, यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि // 33 // अतो रात्रौ रूपदर्शनम् / साध्योऽयम् // 35 // 36 // इदानीं काचाख्यां प्राप्तस्य तिमिरस्य रागेण षट्रलं प्रतिपाद्य, तथा नरः श्लेष्मविदग्धदृष्टिषड्विधं लिङ्गनाशमतः परं वक्ष्यामीति यदुकं तदेव षड्विधत्वं ____स्तान्येव शुक्लानि हि मन्यते तु // 37 // मण्डलरागभेदेन विवृण्वन्नाह-अरुणमित्यादि / परुषं खरस्प- त्रिषु स्थितोल्पः पटलेषु दोषो र्शम् / आनीलम् ईषमीलं, कांस्थाभम् पाण्डुपीतम् / बहलं नक्तान्ध्यमापादयति प्रसह्य // स्थूलम् / शुक्लो बिन्दुरिवाम्भस इत्यस्यान केचित् 'सङ्कचत्यात- दिवा स सूर्यानुगृहीतचक्षु पेऽत्यर्थ छायायां विस्तृतो भवेत्' इति पठन्ति / लिङ्गनाशेऽपि रीक्षेत रूपाणि कफाल्पभावात् // 38 // पूर्वोक्तवातादिरूपभ्रमणारुणवर्णादिदोषलिङ्गं ज्ञेयमिति दर्शयितुमाह-यथाखमित्यादि / यथाखं दोषलिङ्गानीति पूर्वोक्तवातादि .१'दर्शनानाशावस्था' इति पा०। 2 यो हस्खजालो' इति पा० / 3 अयमर्धश्वोको हस्तलिखितपुस्तके न पठ्यते। 4 'बद्धेन' १'स्थूलकाचारुणप्रभम्' इति पा०। इति पा० / 5 'सूर्यानुगृहीतचक्षुरीक्षेत' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy