________________ अध्यायः 7] सुश्रुतसंहिता / 605 जेज्जटाचार्यस्तु नयनशोषलक्षणहताधिमन्थस्य पाठं न पठति, महर्विरज्यन्ति च ताः समन्ताद दृष्टिनिर्गमलक्षणस्य हताधिमन्थस्य पाठं पठति, पञ्जिकाका- व्याधिः सिरोत्पात इति प्रदिष्टः॥२९॥ रेण च विदेहोकं प्रकारद्वयेन हताधिमन्थलक्षणं दृष्ट्वा न्यून- सिरोत्पातमाह-अवेदनेत्यादि / विरज्यन्ति विरक्का भवन्ति तादोषभयात् पाठद्वयमपि पठितम् / तथा च विदेहः- प्रकृतवर्णा भवन्तीत्यर्थः / रक्कजोऽयं साध्यश्च // 29 // "अन्तर्गतः सिराणां तु यदा तिष्ठति मारुतः / स तदा नयनं मोहात् सिरोत्पात उपेक्षितस्तु प्राप्य शीघ्रं दृष्टिं निरस्यति // तस्यां निरस्यमानायां निर्मभन्निव जायेत रोगस्तु सिराप्रहर्षः // मारुतः / नयनं निर्वमत्याशु शूलतोदाधिमन्थनैः // अथवा ताम्राच्छमैलं स्रवति प्रगाढं शोषयेदक्षि क्षीणतेजोबलानलम् / उत्पद्ममिव संशुष्कमवसीदति तथा न शक्नोत्यभिवीक्षितुं च // 30 // लोचनम् // हताधिमन्थं तं विद्यादसाध्यं वातकोपतः"- इति सुश्रुतसंहितायामुत्तरतन्त्रे सर्वगतरोगइति // 24 // विज्ञानीयो नाम षष्ठोऽध्यायः॥६॥ पक्ष्मद्वयाक्षिभुवमाश्रितस्तु / सिराहर्षमाह-मोहादित्यादि / अयमपि रक्तजः साध्यश्च यत्रानिलः संचरति प्रदुष्टः // // 30 // पर्यायशश्चापि रुजः करोति इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुततं वातपर्यायमुदाहरन्ति // 25 // व्याख्यायामुत्तरतन्त्रान्तर्गतशालाक्यतात्रे वातपर्यायमाह-पक्ष्मेत्यादि / अक्षि लोचनं, भ्रूः प्रसिद्धा। षष्ठोऽध्यायः समाप्तः। पर्यायशश्चापि रुजः करोति कदाचित् पक्ष्मद्वये, कदाचिदक्षिणि, कदाचि वीति पर्यायशब्दार्थः / साध्योऽयम् // 25 // सप्तमोऽध्यायः। यत् कूणितं दारुणरूक्षवम अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्याविलोकने चाविलदर्शनं यत् // स्यामः॥१॥ सुदारुणं यत् प्रतिबोधने च यथोवाच भगवान् धन्वन्तरिः॥२॥ शुष्काक्षिपाकोपहतं तदक्षि // 26 // - सर्वगतरोगविज्ञानीयानन्तरं दृष्टिगतरोगाणां पारिशेष्यादारशुष्काक्षिपाकमाह-यदित्यादि / कूणितं निमीलितं, दारुणं म्भो युक्त इत्यत आह-अथात इत्यादि // 1 // 2 // कठिनं रूक्षं वर्त्म यस्य तत्तथा / विलोकने चाविलदर्शन मिति मसूरदलमात्रां तु पञ्चभूतप्रसादजाम् // यदतिदर्शने आकुलदर्शन मित्यर्थः / सुदारुणं यत् प्रतिबोधने खद्योतविस्फुलिङ्गाभामिद्धों तेजोभिरव्ययैः॥३॥ * चेति प्रतिबोधने उन्मेषे च यदतिशयेन कठिनं; अन्ये सुदारुणं आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम॥ कृच्छोन्मीलनम् / वातिकोऽयं साध्यश्च // 26 // शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः // 4 // यस्यावटूकर्णशिरोहनुस्थो ____तां च दृष्टिं चिकित्सार्थ प्रमाणाकारखलक्षणैर्निर्दिशन्नाहमन्यागतो वाऽप्यनिलोऽन्यतो वा // मसूरेत्यादि / मसूरदलमात्रामिति मसूरदलप्रमाणामित्यर्थः / पञ्चकुर्यादुजोऽति भ्रुवि लोचने वा भूतप्रसादजामिति पश्चभूतानां धामभूतात् साराजातामित्यर्थः / तमन्यतोवातमुदाहरन्ति // 27 // पञ्चभूतमध्ये एकस्य प्राधान्यमाह-इद्धां तेजोभिरव्ययैरिति अन्यतोवातमाह-यस्येत्यादि / अवटुः प्रीवायाः पश्चिमो | एतेन तेजोमयी दृष्टिरित्युक्तम् / खद्योतविस्फुलिहाभामिति ख. भागः / मन्या ग्रीवायाः पार्श्वयोः सिराविशेषः / अन्यतो वेति द्योतोज्योतिरिङ्गणः, विस्फुलिङ्गः सूक्ष्मोऽग्निकणः; खद्योतविस्फु. पृष्ठतो वेत्यर्थः / अन्यतोवात इति यथार्थेय संज्ञा, यतोऽन्यतः लिङ्गो तैजसावपि यथा न दहतस्तथा दृष्टिरपि न दहति / यदि स्थितो वायरन्यतो वेदनां करोति / वातिकोऽयं साध्यश्च // 27 // सा खद्योतादिसदृशी तर्हि दिवाकरप्रकाशापग्रहणेन न भविअम्लेन भुकेन विदाहिना च तव्यमित्याह-अव्ययैरिति ।-अव्ययैः उपचयापचयरहितैस्ते. __ संछाद्यते सर्वत एव नेत्रम् // जोभिर्विशिष्टा / तस्य दृष्टेः कुतो भाखरता न दृश्यत इत्याहशोफान्वितं लोहितकैः सनीलै आवृता पटलेनाक्ष्णोर्बाधेनेति; आवृताम् आच्छादिता, बायन रेतारगम्लाध्युषितं वदन्ति // 28 // तेजो जलाधितेन / यद्यपि बाह्यपटलावृतत्वादृष्टे रूपग्रहणसामअम्लाध्युषितमाह-अम्ळेनेत्यादि / विदाहिना वेति कटु- ोपघातः प्राप्तः, तथाऽपि पटलस्यात्यन्ताच्छवाह्रोमकूपविवकेन लवणेन वेत्यर्थः / लोहितके रागैरित्यर्थः / सनीलेः ईष- रान्तरखाच तेजःपरमाणूना बहिश्वरले रूपग्रहणसामर्थ्य दृष्टेनोंनीलैः / एतादृक् ईदृशमित्यर्थः। अम्लाध्युषितम् अम्लजनित- | १"विशेषरक्तवर्णा भवन्तीत्यर्थः' इति श्रीकण्ठदत्तः। 2 पित्ताध्युषितम् / एष रोगः पैत्तिकः साध्यश्च // 28 // 'ताम्राभमनं' इति पा०। 3 'सिद्धां' इति पा० / 4 'दृष्टिगतबाअवेदना वाऽपि सवेदना वा ह्यपटलावृतत्वात्' इति पा०। ५'रोमकूपविवरान्तर्गतत्वांच्च' इति यस्याक्षिराज्यो हि भवन्ति ताम्राः॥ पा०। 6 'बहिःशरारुत्वे' इति पा०।