SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ 606 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं care पहन्यत इत्याह-विवराकृतिमिति ।-विवरं छिद्रं तस्येवाकृतिय- मक्षिकादीनि यथादोषवणानि पश्यति / जालकानि जन्तुलालास्याः सा तथा तां, न तु साक्षात्तत्र छिद्रमस्ति / विवराकारवचनेन विरचितजालकाकाराणि, मण्डलानि वर्तुलरूपाणि / पताकाः पुनर्मूदुतैवोक्ता, न पुनः सर्वथा शुषिरत्वं तथा च सति पट- ध्वजान् / मरीचीः मृगतृष्णाः / कुण्डलानि कर्णकुण्डलानि / लानां प्रतिपादितानामप्यनुपपत्तिः स्यात् / दृष्टेः पटलचतुष्टयेऽपि | परिप्लवांश्चेति नक्षत्रादीनां गतीः / विविधान् ऊर्ध्वाधस्तिर्यग्गरूपग्रहणसामर्थ्यमनुमातव्यं, कालकास्थ्याश्रिताभ्यन्तरपटल- मनेन कृष्णपीतशुक्लवर्णदर्शनेन वा नानाप्रकारान् / वर्ष मपि गते दोषे रूपग्रहण विकृतिलक्षणस्य तिमिरस्योकेः / शीत- वृष्टिम् / असद्रूपग्रहणे विह्वलवं प्रतिपाद्य सद्रूपग्रहणेऽपि देशासात्म्यामिति / ननु शीतेन तेजोऽभिहन्यते तत् कथं शीतेन परिज्ञाने दृशोर्विह्वलत्वं प्रतिपादयन्नाह-दूरस्थानीत्यादि / सात्म्यं ? उच्यते-पृथग्व्यवस्थितयोर्जलाम्योर्विरोधो, न पुनः गोचरविभ्रमात् इन्द्रियार्थविभ्रमात् // 7-10 // सहोत्पन्नयोरेककार्ययोः प्रभावाद्वा जलान्तर्गतमप्येतत्तेजो ऊर्ध्व पश्यति नाधस्तात्ततीयं पटलं गते // नोपहन्यते // 3 // 4 // महान्त्यपि च रूपाणि च्छादितानीव वाससा // 11 रोगांस्तदाश्रयान् घोरान् षद् च षट्च प्रचक्ष्महे॥ कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते // पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् // 5 // यथादोषं च रज्येत दृष्टिदोषे बलीयसि // 12 // | अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते // प्रमाणादिभिश्चिकित्सोपयोगिभिदृष्टिमभिधाय तदाश्रयरोगो. पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति // 13 पवर्णनार्थ पटलचतुष्टयप्रविष्टतिमिरलक्षणोपदेशार्थ च प्रतिपाद समन्ततः स्थिते दोषे सङ्कलौनीव पश्यति // यन्नाह-रोगानित्यादि / तदाश्रयान् दृष्ट्याश्रयानित्यर्थः / षद दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा // 14 // च षट् चेति द्वादशेत्यर्थः // 5 // द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते // सिराभिरभिसंप्राप्य विगुऽभ्यन्तरे भृशम् // तिमिराख्यः स वै दोषः प्रथमे पटले दोषो यस्य दृष्टौ व्यवस्थितः // 6 // तृतीयपटलगतदोषलक्षणमाह-ऊर्ध्वमित्यादि / तृतीयं पटलं अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति॥ | मांसाश्रितम् / ऊवं पश्यतीति आलोकसहायखेन दृश ऊर्ध्वप्रथमपटलगतस्य तिमिरारम्भकदोषस्य संप्राप्तिलेशपूर्वकं मुपलम्भो नाधस्तात् / विपरीतानि कर्णादिहीनानि / यथादोषं लक्षणमाह-सिराभिरित्यादि / अभिसंप्राप्य सम्यग्गवा / चेति सामर्थ्यान्मांसस्थितशोणितसहायेन बलवत्तरदोषेण दृष्टौ विगुणो दुष्टः / अभ्यन्तरे सर्वाभ्यन्तरे कालकास्थ्याश्रिते प्रथ- राग उत्पद्यत इत्यर्थः / अत एव प्रथमद्वितीयपटलयोः शोणिमपटले / स पुरुषः / 'सर्वाण्येव प्रपश्यति' इत्यत्र 'कदाचिदथ ताभावादागाभावः / अधःस्थिते दृष्टिमण्डलाधोभागस्थिते पश्यति' इति पञ्जिकाकारः पठति व्याख्यानयति च-दोषे इत्यर्थः / सङ्घलानीवेति मिश्रीभूतानीव वस्तुरूपाणि कदाचिन्न सर्वकालम् / एतेन स्थानविशेषाद्दोषस्याल्पबलवत्तोक्ता, पश्यति / द्विधा स्थिते 'दोषे' इति शेषः / अनवस्थिते चञ्चले तदुत्तरेषु क्रमात् बलवत्त्वमिति / तान्यव्यक्तरूपाण्यपि वक्ष्य- दोष। तिमिराख्यः तिमिरसंज्ञः, रागप्राप्तस्य च तिमिरस्य माणरूपभ्रमणारुणवर्णादियुक्तानि वातेन, तथा पित्तेनादित्यख- 'काच' इति संज्ञा // 11-14 // -.. द्योतादीनि नीलपीतवर्णानि, एवं कफेन सितवर्णानि, रक्तेन . चतुर्थ पटलं गतः // 15 // रक्तवर्णानि, सन्निपातेन विचित्राणि / एवं द्वितीयादिपटलेष्वपि रुणद्धि सर्वतो दृष्टि लिङ्गनाशः स उच्यते॥ व्याख्येयम् // 6 // तस्मिन्नपि तमोभूते नातिरूढे महागदे // 16 // विह्वलति द्वितीयं पटलं गते // 7 // चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः॥ मक्षिका मशकान् केशाालकानि च पश्यति॥ निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति // 17 // मण्डलानि पताकांश्च मरीचीः कुण्डलानि च // 8 // चतुर्थपटलगतदोषलक्षणमाह-स इत्यादि / स एव तिमिपेरिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च // राख्यः, चतुर्थ पटलं तेजोजलाश्रितं प्राप्तो यदा सर्वतो दृष्टिं दरस्थान्यपि रूपाणि मन्यते च समीपतः॥९॥ रणद्धि तदा लिङ्गनाश उच्यत इति संबन्धः / लिङ्गनाश इति समीपस्थानि दरेच दृष्टेर्गोचरविभ्रमात् // लिङ्गं चक्षुरिन्द्रियशक्तिः, तस्य नाशो यस्मिन् स लिङ्गनाशो यत्नवानपि चात्यर्थ सूचीपाशं न पश्यति // 10 // दोषः / तत्राप्यल्पेषु दोषेषु केषांचिद्वस्तुविशेषाणामुपलम्भो द्वितीयपटलगतदोषलक्षणमाह-दृष्टिरित्यादि / द्वितीयं भवतीति दर्शयन्नाह-तस्मिन्निति / तस्मिन् लिङ्गनाशे / पटलं मेदःश्रितम् / भृशमिति यादृशी प्रथमे पटले ततोऽधिकं तमोभूते इति अत्र भूतशब्द उपमाने / नातिरूढे नातिवृद्धे / विह्वलीभवति / विहुलत्वमाह-मक्षिका मशकानित्यादि / मक्षिकादीनामभावेऽपि तिमिरारम्भकद्वितीयपटलाश्रितदोषप्रभावेण / १'चेक्षते' इति पा०। 2 'सङ्कलानि च' इति पा०। 3 'मांसस्थितशोणितसहायबलवत्तरे दोषे' इति पा०। 4 'भ्राजिणू१ तदा हि' इति पा० / 2 'परिपूर्वाश्च' इति पा०। नीव पश्यति' इति पा० / ह
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy