SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ 604 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतन्त्रं स्रावो मुहुः पिच्छिल एव चापि शोफवनातिसंरब्धं सावकण्डूसमन्वितम् // कफाभिपन्ने नयने भवन्ति // 8 // शैत्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम् // 16 // श्लेष्माभिष्यन्दलक्षणमाह-उष्णेत्यादि / उपदेहो मलो- रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम् // पलिप्तता, सितता शुक्लता; एषोऽपि साध्यः // 8 // नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम् // 17 // ताम्राश्रुता लोहितनेत्रता च | श्लेष्माधिमन्थलक्षणमाह-शोफवदित्यादि / दूषिका नेत्रराज्यः समन्तातिलोहिताश्च // मलम् / अयमपि रोगः साध्यः // 16 // 17 // पित्तस्य लिङ्गानि च यानि तानि बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम् // . रक्ताभिपन्ने नयने भवन्ति // 9 // रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः // 18 // रक्ताभिष्यन्दमाह-ताप्रेत्यादि / असावपि साध्यः // 9 // रक्तमनारिष्टवच्च कृष्णभागश्च लक्ष्यते // यहीप्तं रक्तपर्यन्तं तद्रक्तनाधिमन्थितम् // 19 // वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम् // तावन्तस्त्वधिमन्थाः स्युनयने तीव्र वेदनाः॥१०॥ | रक्ताधिमन्थलक्षणमाह-बन्धुजीवेत्यादि / बन्धुजीवोमध्या हपुष्पकः, अरिष्टकं कृष्णफलं 'अरीठा' इति लोके / असावपि अधिमन्थानामभिष्यन्दरोगकृतलं दर्शयन्नाह-वृद्धरि साध्यः // 18 // 19 // त्यादि / तावन्तः चत्वार एव / तीव्रवेदना इत्यत्र वेदनाशब्दः सामान्यपीडावचनः / तेन यथाखं वातादिदोषवेदनायुक्ता हन्यादृष्टिं सप्तरात्रात् कफोत्थोइत्यर्थः; एतेनेदमुक्तं भवति-वातिकादभिष्यन्दाद्वातिक एवा ऽधीमन्थोऽसृसंभवः पश्चरात्रात् // धिमन्थस्तीववातिकनिस्तोदादिसकलवेदनो भवति एवं पैत्तिकः, षड्रात्राद्वै मारुतोत्थो निहन्याश्लैष्मिको, रक्तोत्थितश्चेति // 10 // न्मिथ्याचारात् पैत्तिकः सद्य एव // 20 // उत्पाट्यत इवात्यर्थ नेत्र निर्मथ्यते तथा // इदानीं वाताद्यधिमन्थानां सम्यगुपचारसाध्यानां वैद्यातुशिरसोऽधं च तं विद्यादधिमन्थं स्वलक्षणैः॥११॥ रयोर्यत्नाधानार्थ मिथ्याचारादृष्टिविनाशावधिं यथादोषं निर्दिअधिमन्थानां सामान्यलक्षणमाह-उत्पाव्यत इत्यादि / शन्नाह-हन्यादित्यादि / मिथ्याचारादिति पदं श्लेष्मोद्भवाद्यनेत्रं निर्मथ्यते तथेति न केवलं नेत्रमेव निर्मथ्यते शिरसोऽधं धिमन्थेषु सर्वेष्वपि संबध्यते / दृष्टिनाशकालावधिरप्यत्र च तथा निर्मध्यत इति, अर्धशिरसो वेदना च व्याधिखभा | व्याधिस्वभावात् // 20 // वात् / खलक्षणैर्वातादीनां खकीयैर्लक्षणैः / केचिदत्राधिमन्थानां कण्डूपदेहाश्रुयुतः पक्कोदुम्बरसनिमः॥ सामान्यलक्षणं न पठन्ति, पञ्जिकायां पठितवादस्माभिः दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः // 21 // पठितम् // 11 // जुष्टो मुहुः सवेश्चास्नमुष्णशीताम्बु पिच्छिलम् // : नेत्रमुत्पाट्यत इव मथ्यतेऽरणिवच यत् // संरम्भी पच्यते यश्च नेत्रपाकः सशोफजः // 22 // सार्वतोदनिर्भेदमांससंरब्धमाविलम् // 12 // सशोफपाकमाह-कण्वित्यादि / संरम्भी शोफयुतः कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्युतम् // // 21 // 22 // शिरसोऽधं च येन स्यादधिमन्थः स मारुतात् 13 शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे // अधिमन्थानां सामान्यलक्षणमुक्खा विस्तरेण विशेषलक्षण- अशोफपाकमाह-शोफेत्यादि / लिहानि सशोफपाकलिमाह-नेत्रमित्यादि / सकर्षः करकरिमा / अन्ये तु 'संहर्ष शानीत्यर्थः / उभावपि पाको त्रिदोषजो साध्यौ च ॥इति पठन्ति, तत्र संहों रोमाञ्चप्रायो वेदनाविशेषः / तोदः उपेक्षणादक्षि यदाऽधिमन्थो सूचीव्यधनमिव वेदना / निर्भेदः शस्त्रेण विदारणमिव / मांस- वातात्मकः सादयति प्रसह्य। संरब्धं मांसोपचितमित्यर्थः / आविलं समलम् / एष साध्यः रुजाभिरुग्राभिरसाध्य एष // 12 // 13 // हताधिमन्थः खलु नाम रोगः // 23 // रक्तराजिचितं सावि वहिनेवावदह्यते // सकलनयनशोषलक्षणं हताधिमन्थं दर्शयबाह-उपेक्षणायकृत्पिण्डोपमं दाहि क्षारेणाक्तमिव क्षतम् // 14 // दित्यादि / सादयति अवसादयति, शोषयतीत्यर्थः // 23 // प्रपत्कोच्छ्नवान्तं सखेदं पीतदर्शनम् // अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन् / मू शिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम् // 15 // हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः // 24 // पित्ताधिमन्थलक्षणमाह-रतराजीत्यादि / दाहि क्षारेणा- दृष्टिनिर्गमलक्षणं हताधिमन्थं दर्शयन्नाह-अन्तःसिराणाकमिव क्षतमिति क्षारलिप्तक्षतमिव दहनशीलम् / एष व्याधिः | मित्यादि / प्रतिक्षिपन् निष्कासयन्नित्यर्थः / यद्यपि हताधिसाध्यः॥ 14 // 15 // मन्थलक्षणद्वित्वं ज्ञायते तथाऽप्येक एव, अतो न संख्यातिरेकः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy