SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ अध्यायः 6] सुश्रुतसंहिता। 603 विहायसीवाच्छनानुकारि यारम्भः स दृष्टिगतानां तिमिरादीनामभिष्यन्दनिमित्तलं न _ तदवणं साध्यतमं वदन्ति // 8 // स्यादिति बोधयति, सन्ध्यादिगतानां च स्यन्दकारणलं बोध. इदानीं सवणं शुकं प्रतिपाद्याव्रणं प्रतिपादयन्नाह-सित- यति // 1 // 2 // मित्यादि / स्यन्दात्मकम् अभिष्यन्दकारणं विहायसीव आकाश स्यन्दास्तु चत्वार इहोपदिष्टाइव, अच्छधनानुकारि प्रतनुमेघखण्डानुकारीत्यर्थः / रक्तजमिदं स्तावन्त एवेह तथाऽधिमन्थाः॥ साध्यं च // 8 // शोफान्वितोऽशोफयुतश्च पाकागम्भीरजातं बहलं च शुक्र वित्येवमेते दश संप्रदिष्टाः॥३॥ चिरोत्थितं चापि वदन्ति कृच्छ्रम् // हताधिमन्थोऽनिलपर्ययश्च अस्यैवाव्रणस्य शुक्रस्यावस्थाभेदेन कृच्छ्रतां दर्शयन्नाह शुष्काक्षिपाकोऽन्यत एव वातः॥ गम्भीरेत्यादि / एवंभूतमव्रणमपि शुक्रं कृच्छं वदन्तीति संब- दृष्टिस्तथाऽम्लाध्युषिता सिराणान्धः / गम्भीरजातं द्विपटलाश्रितमित्यर्थः / जेजटाचार्यस्तु ..... मुत्पातहर्षावपि सर्वभागाः॥४॥ सव्रणाव्रणशुक्रस्य लक्षणं साध्यासाध्यत्वं च विपरीतक्रमेण पठति, सर्वाक्षिगतरोगाणां संख्यामाह-स्यन्दा इत्यादि / तावन्त मया तु पञ्जिकाकाराभिप्रायेणानेनैव क्रमेण पठितम् ॥-एव चखार एव / प्रथमश्लोकेन दश, द्वितीयश्लोकेन सप्त, एवं संच्छाद्यते श्वेतनिमेन सर्व | सप्तदश सर्वाश्रयाः कथिताः॥३॥४॥ दोषेण यस्यासितमण्डलं तु // 9 // प्रायेण सर्वे नयनामयास्तु तमक्षिपाकात्ययमशिकोप भवन्त्यभिष्यन्दनिमित्तमूलाः॥ सैमुत्थितं तीवरुजं वदन्ति / तस्मादभिष्यन्दमुदीर्यमाण___इदानीं पाकात्ययमाह-संच्छाद्यत इत्यादि / अक्षिकोपात् स- मुपाचरेदाशु हिताय धीमान् // 5 // मुत्थितं स्यन्दादुत्पन्नमित्यर्थः / एष त्रिदोषजोऽसाध्यश्च // 9 // सर्वेषां नेत्ररोगाणामभिष्यन्दभवत्वात् तत्प्रतीकारस्याशेषनअजापुरीषप्रतिमो रुजावान् यनामयप्रतीकारभूतखाद्यन्नतः पूर्वरूप एवासौ प्रतिकरणीय सलोहितो लोहितपिच्छिलाश्रुः॥ इत्याह-प्रायेणेत्यादि / अभिष्यन्दनिमित्तमूला इति अभिष्यविदार्य कृष्णं प्रचयोऽभ्युपैति |न्दाश्च तनिमित्तानि च तान्येव मूलं येषां ते तथा / निमित्तशतं चाजकाजातमिति व्यवस्येत् // 10 // ब्दाद्दुष्टा दोषा दोषकोपनानि च संगृह्यन्ते / उदीयमाणम् इति सुश्रुतसंहितायामुत्तरतन्त्रे कृष्णगतरोग- उत्पद्यमानम् / 'अभिष्यन्दनिमित्तमूला' इत्यत्र 'अभिष्यन्द विज्ञानीयो नाम पञ्चमोऽध्यायः॥५॥ समुद्भवा हि' इति केचित् पठन्ति // 5 // अजेत्यादि / अजापुरीषप्रतिम इति विशुष्कच्छगलीपुरीष.. निस्तोदनं स्तम्भनरोमहर्षसुल्यः / सलोहित ईषल्लोहितः। लोहितपिच्छिलाश्रुरिति लोहितं सर्षपारुष्यशिरोभितापाः॥ . पिच्छिलं चाश्रु यस्य सः। प्रचयः सामर्थ्यान्मेदसः। एष श्लेष्म- विशुष्कभावः शिशिराश्रुता च जोऽसाध्यश्च // 10 // वातामिपत्रे नयने भवन्ति // 6 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- इदानीं वाताभिष्यन्दलक्षणमाह-निखोदनमियादि / व्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतने निस्तोदनं सूच्येव व्यधनम् / स्तम्भनं खब्धता / संघर्षः करकपश्चमोऽध्यायः॥५॥ रिमा / शिरोभितापः शिरोव्यथा / "विशुष्कभावः विधिराश्रुता च' इत्यत्र 'शुष्काल्पदूषिकहिमाश्रुता च' इति केचित् पठन्ति / षष्ठोऽध्यायः। तत्र दूषिका नेत्रमलम् / साध्योऽयम् // 6 // अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्या ___ दाहप्रपाको शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च // स्यामः॥१॥ उष्णाश्रुता पीतकनेत्रता च यथोवाच भगवान् धन्वन्तरिः॥२॥ पित्ताभिपन्ने नयने भवन्ति // 7 // अथात इत्यादि / सर्वगतरोगविज्ञानीयः सर्वाश्रयरोगविज्ञा पित्ताभिष्यन्दलक्षणमाह-दाहेत्यादि / शिशिराभिनन्दा नीय इत्यर्थः / कृष्णमण्डलप्रत्यासत्त्या दृष्टिगतरोगविज्ञानीयो . " शीताभिलाषः / धूमायनं धूमस्येवोद्वमनं, बाष्पसमुच्छ्रयः अश्रुयुज्यते, यश्च दृष्टिगतरोगविज्ञानीयात् पूर्व सर्वगतरोगविज्ञानी. बाहुल्यम् / अयमपि साध्यः // 7 // 1 अभ्रदलानुकारि' इति पा० / 2 'श्वेतः समाजामति सर्वतो हि' उष्णाभिनन्दा गुरुताऽक्षिशोफः इति पा० / 3 मशिरोग सर्वात्मकं वर्जयितव्यमाहुः' इति पा०। कण्डूपदेहौ सितताऽतिशैत्यम् //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy