________________ 600 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं Peacomaaaaamrecomwww.animaarwww.roine नाविण्य इत्यादि / स्राविण्यो बहुस्रावाः / कण्डुरा इति अरुजं वाह्यतः शूनमन्तः क्लिन्न स्रवत्यपि // कण्डयुक्ताः / रुजावत्य इति कफजा अपि वेदनायुक्ता इत्यर्थः। कण्डूनिस्तोदभूयिष्टं क्लिन्नवर्त्म तदुच्यते // 21 // इमाः साध्याः॥११॥ __ अरुजमित्यादि / अरुजमल्परुजं शूनं च बाह्ये, क्लिन्नं संवपिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता // त्यप्यन्तरेव, कण्डूनिस्तोदबहुलं पुनरन्तरेव / अयं रोगः पिडका या खरा स्थूला सा शेया वर्मशर्करा॥१२॥ | पिल्लाख्यः केनचित् कथितः, तत् पञ्जिकाकारो न मन्यते। पिडकाभिरित्यादि / इयं सन्निपातजा साध्या च // 12 // अयं व्याधिः कफजः साध्यश्च // 21 // एरुिबीजप्रतिमाः पिडका मन्दवेदनाः॥ | यस्य धौतानि धौतानि संवध्यन्ते पुनः पुनः॥ सक्ष्माः खराश्च वमस्थास्तदशोवम कीत्यते // 13 // वन्यिपरिपक्कानि विद्यादतिनवम तत // 22 // एर्वित्यादि / एर्वारुः ग्रीष्मकर्कटी / वम॑स्था वर्मनाम यस्येत्यादि / यस्य रोगस्य स्थानभूतानि वान्यसकृत्प्रक्षान्तर्बाह्यतोऽपि तिष्ठति / इदं सन्निपातजमपि साध्यम् // 13 // लितानि पुनः संबद्धानि भवन्ति पिल्लोपदेहेनान्तर्बहिश्च पाकरहिदीर्घोऽङ्करः खरः स्तब्धो दारुणो वर्त्मसंभवः॥ तान्यपि, तदक्लिन्नवम जानीयात् / एतत् सन्निपातजमपि साध्यं व्याधिरेष समाख्यातःशुष्कार्श इति संशितः॥१४॥ पिल्लाख्यं च / तथा च विदेहा,-"प्रक्षालिते तथा मृष्टे आनदीर्घ इत्यादि / दारुणः अतिकष्टतरः / वर्त्मसंभवो वर्त्मनाम येते पुनः पुनः। अपरिक्लिनवानं पिल्लाख्यमिति निर्दिशेत्"न्तरेव भवति / अयं व्याधिः सन्निपातजोऽपि साध्यः // 14 // इति / अमुं द्वयमपि दृष्टान्तदा न्तिकपाठं सूत्रे जेजटाचार्य: दाहतोदवती ताम्रा पिडका वर्त्मसंभवा // पठति, तन्नेच्छति गयदासः // 22 // मृद्धी मन्दरुजा सूक्ष्मा शेया साऽञ्जननामिका // 15 // विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न.मील्यते // दाहेत्यादि / रक्तजेयं साध्या च // 15 // एतद्वातहतं विद्यात् सरुजं यदि वाऽरुजम् // 23 // वोपचीयते यस्य पिडकाभिः समन्ततः॥ विमुक्तेत्यादि / निश्चेष्टं निष्क्रियम् / अत एव न निमील्यते सवर्णाभिः समाभिश्च विद्याद्बहलवत्में तत्॥१६॥ न संकुचतीत्यर्थः / अरुजम् अल्परुजम् / इदं वातजमसाध्य वर्मेत्यादि / एतदपि सन्निपात साध्यं च // 16 // च // 23 // कण्डमताऽल्पतोदेन वर्त्मशोफेन यो नरः॥ वन्तिरस्थं विषमं ग्रन्थिभूतमवेदनम् // न समं छादयेदक्षि भवेद्वन्धः स वर्त्मनः॥ 17 // विशेयमव॒दं पुंसां सरक्तमवलम्बितम् // 24 // कण्डूमतेत्यादि / एष सन्निपातजोऽपि साध्यः // 17 // | वर्मेत्यादि / वान्तरस्थम् अभ्यन्तरस्थमित्यर्थः / विषम मृद्धल्पवेदनं तानं यद्वर्त्म सममेव च // कष्टकारि / प्रन्थिभूतं प्रैन्थिरिव / सरक्तमवलम्बितमिति किञ्चिअकस्माश्च भवेद्रक्तं क्लिष्टवर्म तदादिशेत् // 18 // द्रतता पित्तेन, अवलम्बितसमर्बुदत्वेन / 'अवलम्बि च' इति मदित्यादि / 'अकस्साच्च स्रवेद्रक्तं' इति कचित् पाठः, तं च केचित् पठन्ति / सन्निपातजमपीदं साध्यम् // 24 // पश्चिकाकारो न मन्यते / अकस्माच कारणं विना द्वयमपि निमेषणीः सिरा वायः प्रविष्टो वर्त्मसंश्रयाः॥ . वर्त्म रकं भवेत् / तथा च विदेहः,-"श्लेष्मदुष्टेन रक्तेन चालेयत्यति वानि निमेषःसगदो मतः॥२५॥ क्लिष्टमांसमिवोभयम् / बन्धुजीवनिभं वर्त्म क्लिष्टवर्म | निमेषणीरित्यादि / वर्त्मसंश्रयाः निमेषिणीः सिरा वायुः तदुच्यते"-इति / एतद्रतजं साध्यं च // 18 // प्रविष्टः सन् वमोनि चालयतीति संबन्धः / यद्बलेन निमेषोक्लिष्टं पुनः पित्तयुतं विदहेच्छोणितं यदा॥ न्मेषौ स्यातां ता निमेषिण्यः सिराः / 'सोऽगदो मत' इति तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः॥ 19 // रचित पारित केचित् पठन्ति, तत्रागद अव्यथ इत्यर्थः / असौ वातजोऽ. क्लिष्टमित्यादि / यदा क्लिष्टारम्भकं श्लेष्मदुष्टं शोणितं पित्तयुक्तं | साध्यश्च // 25 // विदहेत विदाहं गच्छेत्तदा क्लिन्नत्वमापन्नं क्लिष्टमेव वर्मकर्दम उच्यतेक्लिन्नखमापन्नमार्द्रतां प्राप्तम् / एतत् कफपित्तरक्ता-वाहकण्डरुजोपेतास्तेऽर्शः शोणितसंभवाः // 26 // रब्धखात् सनिपात साध्यं च / 'कृष्णखमापन्नम्' इति कचित् | छिन्ना इत्यादि / ये शोणितसंभवा मृदवो वम॑स्था मारापठन्ति, तं पाठं पञ्जिकाकारो नानीकरोति // 19 // छिन्चाश्छिन्नाः सन्तो विवर्धन्ते तेऽङ्करा अशः शोणितार्श यद्वम बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम् // इति संबन्धः / इदं शोणिताझे रक्तजमसाध्यं च // 26 // दाहकण्डपरिक्लेदि श्याववत्मेति तन्मतम् // 20 // 1 पाकरहितत्वात्' इति पा०। 2 'ऽथवा' इति पा० / 3 यद्वत्र्मेत्यादि / एतदपि सन्निपात साध्यं च // 20 // 'ग्रन्थिरिवासक्तं' इति पा०। ४'चालयेदक्षिवानि' इति, 'चालये. 1 एरुिबीजप्रतिमा पिडका मन्दवेदना। सूक्ष्मा खरा च वत्मस्था | दतिवर्मानि' इति च पा०। 5 'शोणितसंभवम्' इति पा० / तदशोवर्म कीलते' इति पा० / 2 'सकण्डूषापरिवेदं' इति पा०।६ 'शोणिताशः इति संवन्धः' इति पा० /