________________ अध्यायः 4] सुश्रुतसंहिता / 601 अपाकः कठिनः स्थलो ग्रन्थिमभवोऽरुजः॥ प्रस्तारीत्यादि / प्रथितं प्रख्यातं, विस्तीर्ण विततं, तनु विरलं, सकण्डः पिच्छिलः कोलप्रमाणो लगणस्तु सः 27/ रुधिरप्रभं रक्तनिभं, सनीलम् ईषनीलम् , एतेनेषनीललोहितमि अपाक इत्यादि / श्लेष्मजोऽयं साध्यश्च // 27 // त्यर्थः / जेजटाचार्यस्तु विदेहोकं प्रस्तार्यमलक्षणं दृष्ट्वा शूनं यद्वम बहुभिः सूक्ष्मैश्छिद्रेः समन्वितम् // सनीलमित्यत्र वाशब्दो लुप्तो द्रष्टव्यः, तेन रक्कमीषनीलं वेत्यर्थ बिसमन्तर्जल इव बिसवत्र्मेति तन्मतम् // 28 // इति प्रतिपादयति / तथा च विदेहवाक्यं-"समन्ताद्विस्तृतः शूनमित्यादि / यथाऽन्तर्जले बिसं बिसाण्डं तद्वदित्यर्थः / / श्यावो रक्तो वा मांससंचयः। सन्निपातेन दोषाणां प्रस्तार्यम तदुच्यते"-इति / त्रिदोषजमिदं साध्यं च // 4 // एतत् सर्वजमपि साध्यम् // 28 // दोषाः पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च // शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं सममिह वर्धते चिरेण // निर्वर्तयन्ति पक्ष्माणि तैघुष्टं चाक्षि दूयते // 29 // शुक्लाख्यमित्यादि / शुक्लाख्यं शुक्लनामार्म / मृदु कोमलं, उद्धृतैरुद्धृतैः शान्तिः पक्ष्मभिश्चोपजायते // वातातपानलद्वेषी पक्ष्मकोपः स उच्यते // 30 // सश्वेतं किञ्चिच्छतं; श्लेष्मजमिदं साध्यं च ॥इति मुश्रुतसंहितायामुत्तरतने वर्त्मगतरोग यन्मांसं प्रचयमुपैति शुक्लभागे विज्ञानीयो नाम तृतीयोऽध्यायः // 3 // पद्माभं तदुपदिशन्ति लोहितार्म // 5 // दोषा इत्यादि / निवर्तयन्ति निष्पादयन्ति / पक्ष्माणि | यदित्यादि। प्रचयं वृद्धिम् , उपैति गच्छति, पद्माभम् अरुणपप्रतिबालान् / तैः पक्ष्मभिः, अक्षि लोचनं. दयते उपतप्यते। मप्रभ, लोहितार्म शोणितार्मेत्यर्थः / एतद्रकै साध्यं च // 5 // उद्धृतैरुद्धृतैरिति उन्मूलितैरुन्मूलितरित्यर्थः; अत्र वीप्सया तेषां विस्तीर्ण मृदु बहलं यकृत्प्रकाशं पुनः पुनरुद्भवः ख्याप्यते / अस्य पक्ष्मकोपस्य 'उपपक्ष्ममाला' श्यावं वा तदधिकमांसजाम विद्यात् // इति अनुक्ता द्वितीया संज्ञा; लोके 'परिवाल' इति वदन्ति / विस्तीर्ण मिति / बहलं स्थूलम् / एतत् सन्निपात साध्यं च // एष रोगः सर्वजो याप्यश्च // 29 // 30 // शुक्ले यत् पिशितमुपैति वृद्धिमेतत् इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां स्नायवर्मेत्यभिपटितं खरं प्रपाण्डु // 6 // सुश्रुतव्याख्यायामुत्तरतत्रान्तर्गते शालाक्यतन्त्रे शुक्ले इत्यादि / एतत्रिदोषजमपि साध्यम् / खरं खरस्पर्शम् / तृतीयोऽध्यायः समाप्तः // 3 // 'सायवाभं पिशितांशमुपैति यत्तु स्नायवर्म' इत्यपि पाठः / 'खरं च शुक्लं' इति केचित् पठन्ति // 6 // चतुर्थोऽध्यायः। श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये अथात: शुक्लगतरोगविज्ञानीयमध्यायं व्याख्या- शुक्त्याभाः सितनयने स शुक्तिसंशः // स्यामः॥१॥ श्यावा इत्यादि / शुक्त्याभा इति जलशुक्तिरिव किश्चिद्दीर्घाः यथोषाच भगवान् धन्वन्तरिः॥२॥ शुक्लमण्डले ये बिन्दवः स शुक्तिकाविकार इति संबन्धः / वर्मगतरोगविज्ञानीयानन्तरं वर्ममण्डलाच्छुक्लमण्डलस्यान- | सोध्योऽयं पित्तजश्च ॥न्तर्यात्तगतरोगविज्ञानीयारम्भो युक्त इत्यत आह-अथात एको यः शशरुधिरोपमस्तु बिन्दुः इत्यादि // 1 // 2 // शुक्लस्थो भवति तमर्जुनं वदन्ति // 7 // प्रस्तारिशुक्लक्षतजाधिमांस एक इत्यादि / रक्तजोऽयं साध्यश्च // 7 // नायवर्मसंज्ञाः खलु पञ्च रोगाः॥ उत्सन्नः सलिलनिभोऽथ पिष्टशुक्लो स्युः शुक्तिका चार्जुनपिष्टको च बिन्दुर्यो भवति स पिष्टकः सुवृत्तः॥ जालं सिराणां पिडकाच याः स्युः उत्सन इत्यादि / पिष्टशुक्लः तण्डुलपिष्टवच्छुक्लः, शुक्ल. रोगा बलासग्रथितेन सार्धमेकादशाक्ष्णोः त्वेऽप्यच्छलात् सलिलनिभः, पिष्टकः पिष्टकनामा / अयं खलु शुक्लभागे॥ श्लैष्मिकः साध्यश्च ॥तानेव रोगाचामभिराह-प्रस्तारीत्यादि / धर्मशब्दः प्रस्तार्यादिभिः पञ्चभिः सह संबध्यते / जालं सिराणामिति सिरा- जालाभः कठिनसिरो महान् सरक्तः शब्दो जालपिडकाभ्यां संबध्यते; तेन सिराजालं. सिरापिड- सन्तानः स्मृत इह जालसंशितस्तु // 8 // ' काश्चेत्यर्थः // 3 // जालाभ इत्यादि / अनुलोमविलोमविस्तृतसिरानिचयविरचि. प्रस्तारि प्रथितमिहार्म शुक्लभागे तखाजालस्येव आभा यस्य स तथा / रक्को लोहितो लोहितविस्तीर्ण तनु रुधिरप्रभं सनीलम् // 4 // | 1 'सममभिवर्धते' इति पा०। 2 'साध्येयं रक्कजा च' १'तैर्जुष्टं' इति पा० / 2 'उत्पाटितैः पुनः' इति पा०। इति पा०। सु० सं०७६