________________ अध्यायः 3] सुश्रुतसंहिता / __ सन्धयो नेत्रान्तर्गताश्चत्वारः / अश्रुमार्गशब्देनात्र सिरा विवर्य मांसं रक्तं च तदा वर्त्मव्यपाश्रयान्॥ अभिप्रेताः। तथाच विदेहः,-"अश्रुनावः सिरा गला नेत्रस- विकाराअनयन्त्याशु नामतस्तान्निबोधत // 4 // न्धिषु तिष्ठति / ततः कनीनकं गला चाश्रु कृखा कनीनके // संप्राप्तिमाह-पृथगित्यादि / यदा पृथक् समस्ता वा अधिततः स्रवत्यथानावं यथादोषमवेदनम्" इति / अश्रुनाव- कमूच्छिता अतिशयप्रकुपिता दोषा वर्मव्यपाश्रयाः अपशब्दशब्देनात्र तत्सहितो दोषोऽभिधीयते / कथं चतुर्धेत्याह-पाक | स्योपसर्गस्य मध्यवचनवाद्वममध्यगताः सिरा व्याप्य वमखइत्यादि ।-नैकरूप इति अस्य सन्निपातजसाहुरूपलम् / वतिष्ठन्ते, तदा वर्मव्यपाश्रयान् विकारान् शीघ्रं जनयन्तीति सन्धिरत्र कनीनकसन्धिः / असाध्योऽयम् / श्वेत इत्यादि / - | संबन्धः / अमुं पाठं पञ्जिकाकारोन पठति, जेजटपठिअयमण्यसाध्यः / रक्तत्यादि।-असावप्यसाध्यः / पीतेत्या | तखादस्माभिरपि पठितः // 3 // 4 // दि। कनीनकसन्धिमध्यादित्यर्थः / व्याधिस्वभावतो वातास्रावो उत्सङ्गिन्यथ कुम्भीका पोथक्यो वम॑शर्करा // नास्ति, पित्तजगलगण्डचातुर्थिकवत् / एषोऽप्यसाध्यः // 5-7 // तथाऽर्शोवर्म शुष्काशस्तथैवाअननामिका // 5 // ताम्रा तन्वी दाहशूलोपपन्ना बहलं वर्त्म यचापि व्याधिर्वविबन्धकः॥ रक्ताज्या पर्वणी वृत्तशोफा॥ क्लिष्टकर्दमवाख्यौ श्याववर्त्म तथैव च // 6 // जाता सन्धौ कृष्णशुक्लेऽलजी स्या- प्रक्लिन्नमपरिक्लिनं वम वातहतं तु यत् // तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः॥८॥ | अर्बुद निमिषश्चापि शोणिताशश्च यत् स्मृतम् // 7 // ताम्रेत्यादि / असाध्योऽयम् / अलजीत्यादि / तस्मिन्नेव कृष्ण- लगणो विशनामा च पक्ष्मकोपत्तथैव च // शुक्लसन्धावेव। पूर्व लिङ्गैः पर्वणीलिरित्यर्थः / पर्वण्यलज्योः एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः॥८॥ स्थानस्य लक्षणस्य चैक्येऽपि तनुखस्थूलखाभ्यां भेदः। तन्वी नामभिस्ते समुद्दिष्टा पर्वणी, ततः स्थूला पुनरलंजी। इयं सनिपातजा असाध्या ते च वश्रिया रोगा एकविंशतिरभिहिताः, अतस्त्रानेव च // 8 // नाना निर्दिशन्नाह-उत्सङ्गिनीत्यादि ॥५-८॥क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च लक्षणैस्तान् प्रचक्ष्महे // कण्डूं कुर्युः क्रिमयः सन्धिजाताः॥ अभ्यन्तरमुखी बाह्योत्सङ्गेऽधो वर्त्मनेश्च या // 9 // नानारूपा वैद्मशुक्लस्य सन्धौ विशेयोत्सङ्गिनी नाम तद्रूपपिडकाचिता॥ चरन्तोऽन्तर्नयनं दूषयन्ति // 9 // नामतस्तान् समुद्दिश्य लक्षणैराह-लक्षणैरित्यादि / अभ्यइति सुश्रुतसंहितायामुत्तरतन्त्रे सन्धिगत न्तरमुखी वाभ्यन्तरमुखी / बाह्येति बहिर्भवा इव प्रतिभा- रोगविज्ञानीयो नाम द्विती. सते, वास्तूत्सेधेन बहिरप्युनतत्वात् / उत्सङ्गेऽधो वर्मनश्च येति योऽध्यायः॥२॥ अधोभागे यदम तस्योत्सले कोडे जाता या, तस्या इव रूप किमीत्यादि / क्रिमीप्रन्थिर्वम॑शुक्लयोः सन्धी भवति / तत्रैव | यासो, तद्रूपाभियोप्ता; इयं सभिपातजा साध्या चविदेोक नानारूपाः किमयो वमनः पक्ष्मणव सन्धि प्राप्ताः कण्डूं जन- | मिहानुकं काठिन्यादि चोह्यम् / तथा हि तदुकं वचः,-"वमोंयन्ति, अन्तश्चरन्तो भक्षयन्तो नयनं दूषयन्ति / असौ सोऽयंघो जन्तोः समिपातात् प्रजायते / अभ्यन्तरमुखी कफजः साध्यश्च // 9 // स्थूला बाह्यतश्चापि दृश्यते // पिडका पिडकामिव चिताsइति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- न्याभिः समन्ततः / उत्सापिडका नाम कठिना मन्दवेदना // व्याख्यायामुत्तरतत्रान्तर्गते शालाक्यतत्रे द्वितीयोऽध्यायः॥२॥ सा प्रभिन्ना स्रवेत् सावं कुक्कुटाण्डरसोपमम्" इति // 9 // कुम्भीकबीजप्रतिमाः पिडका योस्तु वर्त्मजाः॥१०॥ तृतीयोऽध्यायः। | आमापयन्ति भिन्ना याः कुम्भीकपिडकास्तु ता॥ कुम्भीका दाडिमाकारफला स्थलकुम्भी / वर्त्मजा इति अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्या बहुवचनाद् बाह्या एव भवन्ति / एताः सन्निपातजा अपि स्यामः॥१॥ साध्याः ॥१०॥यथोवाच भगवान् धन्वन्तरिः॥२॥ सन्धिगतरोगानन्तरं 'वर्मशुक्लस्य सन्धौ चरन्तोऽन्तर्नयनं | नाविण्यः कण्डुरा गुयो रक्तसर्षपसन्निभाः॥ दूषयन्ति' इति वर्मनोऽनन्तरनिर्दिष्टवाद्वमंगतरोगविज्ञानीया-पिडकाच रुजावत्यः पोथक्य इति संशिताः॥१९॥ रम्भो युक्त इत्यत आह-अथात इत्यादि // 1 // 2 // १'विवष्य' इति पा० / 2 'पिडकाऽभ्यन्तरमुखी वायाऽधोवर्मपृथग्दोषाः समस्ता वा यदा वर्मव्यपाश्रयाः॥ | संश्रया' इति पा० / 3 'बायोत्सेधेन' इति पा० / ४'ऽधरे' इति सिरा व्याप्यावतिष्ठन्ते वत्मखधिकमूच्छिताः॥३॥ | पा०। 5 "पिडकाः पक्ष्मवत्मनोः' इति पा०। 6 'आध्मायन्ते तु १'तस' इति पा०। 2 वर्मशुक्लान्तसन्धौ' इति पा० / भिनाब' इति पा०। 7 'कण्डूस्रावान्विता' इति पा० /