________________ 598 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं - असाध्यः कफजःस्रावो याप्यः काचश्च तन्मयः 33 इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यअभिष्यन्दोऽधिमन्थश्च बलासग्रथितं च यत् // तन्ने औपद्रविको नाम प्रथमोऽध्यायः॥१॥ दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगणश्च यः॥३४॥ इदानीं तेषां दोषविशेषेण संग्रह प्रतिपाद्य सन्ध्याद्याश्रयमेक्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः॥ देनापि संग्रहं प्रतिपादयन्नाह-नवेत्यादि / द्वौ बायजी श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु 35 सर्वाश्रयत्वेऽपि दृष्ट्याश्रितो मन्तव्यौ, दृष्टेः प्रधानतमसात् असाध्य इत्यादि / तन्मयः श्लेष्मज इत्यर्थः / कफजेष्वेक // 44 // 45 // एवासाध्यः, याप्योऽप्येक एव, अभिष्यन्दादयश्चैकादश साध्याः इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायो / // 33-35 // सुश्रुतव्याख्यायामुत्तरतत्रान्तर्गते शालाक्यतत्रे रक्तस्रावोऽजकाजातं शोणिताशेवणान्वितम् // प्रथमोऽध्यायः // 1 // शुक्रं न साध्य काचश्च याप्यस्तजा प्रकीर्तितः॥३६॥ मन्थस्यन्दौ क्लिष्टवर्ल्स हर्षोत्पातौ तथैव च। सिराजाताऽञ्जनाख्या च सिराजालं च यत् स्मृतम् द्वितीयोऽध्यायः। पर्वण्यथावणं शुक्रं शोणितार्मार्जुनश्च यः॥ अथातःसन्धिगतरोगविज्ञानीयमध्यायं व्याख्याएते साध्या विकारेषु रक्तजेषु भवन्ति हि॥३८॥स्यामः॥१॥ रक्तस्राव इत्यादि / रक्तस्रावस्तथाऽजका शोणिताशः क्षतशु- यथोवाच भगवान् धन्वन्तरिः॥२॥ कं च रक्ताज्जातं चतुष्टयमप्यसाध्यं, तज्जो रक्तजः काचो पूर्वस्मिन्नध्याये सन्ध्यादिक्रमेण नयनगतरोगा अभिहिताः, याप्यः, मन्थस्यन्दादय एकादश साध्याः // 36-38 // अत औपद्रविकानन्तरं प्राक् सन्धिगता रोगाः प्रतिपाद्या भवप्रयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी॥ न्तीत्यत आह-अथात इत्यादि / गतशब्द आश्रयवचनः असाध्याः सर्वजायाप्यः काचः कोपश्च पक्ष्मणः 39 // 1 // 2 // वविबन्धो यो व्याधिः सिरासु पिडका च या॥ पूयालसः सोपनाहः स्रावाः पर्वणिकाऽलजी॥ .. प्रस्तार्यर्माधिमांसार्म नायवर्मोत्सङ्गिनी च या // 40 // क्रिमिग्रन्थिश्च विशेया रोगाः सन्धिगता नव // 3 // पूयालसश्चार्बुदं च श्यावकर्दमवर्मनी // नावाः चत्वारः पूयाश्राव इत्यादयः // 3 // तथाऽर्शोवर्म शुष्कार्शः शर्करावर्त्म यश्च वै // 41 // पक्कः शोफः सन्धिजः संस्रवेद्यः सशोफश्चाप्यशोफश्च पाको बहलवम॑ च // . सान्द्रं पूयं पूति पूयालसः सः॥ अक्रिनवर्त्म कुम्भीका बिसवमच सिध्यति // 42 // इदानीं तेषां नवानामपि प्रत्येकं लक्षणमाह-पक्क इत्यादि / - पूयेत्यादि / पूयानावादयश्चत्वारोऽसाध्याः, काचपक्ष्मकोपो सन्धिजः कनीनसन्धिजः / पूति दुर्गन्धम् / अयं सन्निपातजः याप्यो, वावबन्धादय एकोनविंशतिः साध्याः / केचित्तु | साध्यश्च ॥'काचः कोपच पक्ष्मण' इत्यत्र 'याप्यो वावबन्धश्च काचः प्रन्थिर्नाल्पो दृष्टिसन्धावपाक: कोपच पक्ष्मणः / पिल्लाख्यश्चापि यो व्याधिः सिरासु पिडका कण्डूमायो नीरुजस्तूपनाहः॥४॥ च या' इति पठन्ति / स च पाठः पञ्जिकया निरस्तः, प्रन्थिरित्यादि / नाल्पो महानित्यर्थः / अपाक ईषत्पाकः / तस्मादस्माभिरपि परित्यक्तः // 39-42 // उपनाहः श्लेष्मोपनाहः / कफजोऽयं साध्यश्च // 4 // सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ // / गत्वा सन्धीनश्रुमार्गेण दोषाः सनिमित्त इत्यादि / तौ द्वावपि सन्निपातनिमित्तौ विवृती // ___ कुर्युः स्रावान् रुग्विहीनान् कनीनात् / षट्सप्ततिर्विकाराणामेषा संग्रहकीर्तिता॥४३॥ तान् वै स्रावान् नेत्रनाडीमथैके षडित्यादि / संक्षेपेण कथिता, अथवा संग्रहेण सम्यक् तस्या लिङ्गं कीर्तयिष्ये चतुर्धा // 5 // दोषप्रहेण कथिता // 43 // पाकः संन्धौ संस्रवेद्यश्च पूर्य नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः॥ पूयास्रावो नैकरूपः प्रदिष्टः शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः॥४४॥ श्वेतं सान्द्रं पिच्छिलं संस्रवेद्यः सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु // श्लेष्मास्त्रावो नीरुजः स प्रदिष्टः॥६॥ बाह्यजौ द्वौ समाख्याती रोगी परमदारुपी॥ रक्तास्रावः शोणितोत्थः सरक्तभूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः॥४५॥ मुष्णं नाल्पं संस्रवेन्नातिसान्द्रम् // १'क्रिमिग्रन्थि: परिक्किन्नवर्त्म शुक्लार्म पिष्टकः' इति पाए / 2 पीताभासं नीलमुष्णं जलाभं 'ऽवलम्बितम्' इति पा०।३ 'छिन्नवम इति पा०। 4 'संग्रह- पित्तास्त्रावः संस्रवेत् सन्धिमध्यात॥७॥ कीर्तना' इति पा०। १'तो' इति पा०।