SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1) सुश्रुतसंहिता। 597 मेदसः कृष्णबन्धने / गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णोः उष्णाभितप्तस्य जलप्रवेशासिरायुतः'-इति // 19 // ___ हरेक्षणात् खप्नविपर्ययाश्च // सिरानुसारिभिर्दोषैर्विगुणैरूर्षमागतैः // 20 // प्रसक्तसंरोदनकोपशोकजायन्ते नेत्रभागेषु रोगाः परमदारुणाः॥ क्लेशाभिघातादतिमैथुनाच // 26 // ___ इदानीं नेत्ररोगाणां सामान्यां संप्राप्तिमाह-सिरानुसारि शुक्तारनालाम्लकुलत्थमाषभिरित्यादि / सिरा अत्र नेत्रगताः / विगुणैः प्रकुपितैः / नेत्र निषेवणाद्वेगवि निग्रहाच // भागेषु नेत्रावयवेषु / नेत्रराजिष्विति केचित् पठन्ति; तत्र खेदादथो धूमनिषेवणाच नेत्राण्येव राजयो नेत्रराजयः / एतेन सर्वनेत्राश्रया अपि __ छर्विघाताद्वमनातियोगात् // लब्धा भवन्ति // 20 // बाष्पग्रहात् सूक्ष्मनिरीक्षणाच तत्राविलं ससंरम्भमभुंकण्डूपदेहवत् // 21 // नेत्र विकारान् जनयन्ति दोषाः॥२७॥ गुरूषातोदरागाद्यैर्जुष्टं चाव्यक्तलक्षणैः॥ कानि तानि निदानानि यानि परिहर्तव्यानीत्साह-उष्णेसशूलं वर्मकोषेषु शूकपूर्णाभमेव च // 22 // त्यादि / अत्र केचित् ‘एवं विदायाप्रतिकारिणोऽनं' इत्यादि विहन्यमानं रूपे वा क्रियावक्षि यथा पुरा॥ यावत् 'अवाशिरोत्युच्छ्रितशायितस्य ज्वरोपतापाहतुपर्ययाच' दृष्ट्वैव धीमान बुध्येत दोषणाधिष्ठितं तु तत् // 23 // इत्यन्तं पठेन्ति, स च पाठः पुनरुक्तिदूषणभयानाङ्गीकृतः पूर्वरूपमाह-तत्रेत्यादि / आविलम् आकुलमश्रुपूर्णमित्यर्थः। ससंरम्भम् ईषच्छोफयुक्तम् / उपदेहो मलवृद्धिः / गुरुषातोदरा // 26 // 27 // गाद्यैर्जुष्टमिति अत्रादिशब्दः प्रत्येक योज्यः तेन गुरुत्लादिभिः | वाताहश तथा पित्तात् कफाचैव प्रयोदश // श्रेष्मलिः, ऊषादिभिः पित्तलिङ्गः तोदादिभिः वातलि रागा. रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः॥२८॥ दिभिः शोणितलिङ्गैः, जुष्टं सेवितम / ननु यदि गावादीनि तथा बाह्यो पुनहौं च रोगाः षट्सप्ततिः स्मृताः // दोषलिशानि सन्ति तत् कथं पूर्वरूपं ? यतो दोषविशेषेणाव्यक्तं इदानी तानेव विकारान् वातादिसंख्यया निर्दिशमाहलक्षणं पूर्वरूपं; अत आह-अव्यक्तलक्षणैरिति ।-गुरुखादी- वातादित्यादि / तथा पित्तात् पित्तादपि दशैव च / बाया बहिनामपि तत्र व्यक्तता नास्त्येवेत्यर्थः / सशूलम् ईषच्छुलमित्यर्थः। निमित्तभवा / ता का एकामा मित्या निमित्तभवी / तौ को ? एकोऽभिघातोत्पभः सनिमित्तः, अन्या विहन्यमानमित्यादि / रूपे नीलपीतादौ येन प्रकारेण पूर्वमा- | सुराषगन्धवादिद पमा सुरर्षिगन्धर्वादिदर्शनाभिहतशक्तिरनिमित्तः // २८॥सीत्ततः खयमेव विहन्यमानं क्रियमाणविघातम / क्रियास हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका चया // 29 // .. निमेषोन्मेषादिषु चेति / अन्ये तु 'क्रियास्वक्षि यथा पुरा' इत्यत्र यश्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः॥ 'क्रियावक्ष्यागतक्लमम्' इति पठन्ति / तत्रागतक्लमम् आप्तक्लमं, याप्योऽथ तन्मयः काचःसाध्या स्युःसान्यमारता निर्व्यापारमित्यर्थः // 21-23 // शुष्काक्षिपाकाघीमन्थस्यन्दमारुतपर्ययाः॥ तत्र संभवमासाद्य यथादोषं भिषग्जितम् // इदानीं तेषामेव विकाराणां वातादिमेदेन साध्यासाध्ययाविध्यानेत्रजा रोगा बलवन्तः स्युरन्यथा // 24 // प्यलं दर्शयचाह-इतेत्यादि / तन्मयः वातमयः। साध्या: पूर्वरूपे क्रियां निर्दिशनाह-तत्रेत्यादि / तत्र नयने, संभवं स्यः सान्यमारुता इति हताधिमन्यादयश्चलारो वातजा असा. रोगाणां प्रागुत्पत्ति, आसाद्य ज्ञाखा, भिषग्जितम् औषधं, ध्याः. एकश्च याप्यः, शुष्काक्षिपाकादयो रोगाः सान्यमारुता विदध्यात् / 'तत्र संचयमासाय' इति केचित् पठन्ति; तत्र | अन्यतोवातरोगेण सहिताः पञ्च साध्याः // 29 ॥३०॥संचयशब्दश्चयप्रकोपप्रसरादिषु वर्तते // 24 // | असाध्यो इस्खजाड्यो यो जलस्रावश्च पैत्तिकः 31 सरूपतः क्रियायोगो निदानपरिवर्जनम् // परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः। वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः॥२५॥ अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका च या किं तद्भिषग्जितं पूर्वरूपे कुर्यादित्याशङ्कर संक्षेपविस्तराभ्यां दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति // तत्र भिषग्जितमाह-संक्षेपत इत्यादि / क्रियाणां संशमनसं. शोधनादीनामयमेव सम्यग्योगः / किं तदित्याह-निदानपरि असाध्य इत्यादि / पित्तसंभवौ द्वौ ह्रखजाड्यजलस्रावी साधवर्जनमिति ।-निदानानां दोषकारकहेतूनां रोगकारकहेतूना यितुमशक्यौ, तथा पैत्तिको परिम्लायीनीलाख्यौ काची यापच सर्वतो वर्जनम् / विस्तरेण पुनर्वातादीनां प्रतीघातः क्रिया | ना), अभिष्यन्दादयः षद साध्याः ॥३१॥३२॥योगः प्रोक्तः / येनौषधप्रयोगेण वातादीनां कोपः प्रतिहन्यते 1 विदाह्यसात्म्यातिविरुद्धशीतक्षाराम्लतीक्ष्णोष्णगुरुद्रवान्नैः' स उपक्रम उक इत्यर्थः॥ 25 // इत्यादि यावत् 'एवं विदामप्रतिकारिणोऽन्नं विदग्धमप्युगिरतो १°मश्चपूर्णोपदेहवत' इति पा० / २'गुरूषाचोपरागाद्यैः' इति नरस्य / बाष्पग्रहात्सूक्ष्मनिरीक्षणाच नेत्रे विकारान् जनयन्ति दोषा: पा० / 3 'मण्डपूर्णमि वेत्यर्थः' इति पा०। / इति पठन्ति' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy