SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ 596 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं विद्याइपङ्गलबाहुल्यं स्वाङ्गुष्ठोदरसंमितम् // इदानीं नयनस्य रोगाधिष्ठानकथनाय मण्डलादिसंख्याव्यङ्गलं सर्वतः सार्ध भिषजयनबुद्बुदम् // 10 // माह-मण्डलानीत्यादि / केचिदेवं पठन्ति–'लोचने मण्डसुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम् // लान्यन्तान् संधीच पटलानि च / जानीयात् क्रमशः पश्च तत्र सर्वेषूत्तमाजस्थेषु संख्यादिभिर्वाच्येषु नयनगतरोगाभि चतुरः षद षडेव च-' इति / एष पाठो निबन्धकारैर्दूषितः धानं, सर्वेन्द्रियाणां मध्ये नयनस्य प्रधानखात्: तत्रापि नयन- // 14 // स्य पटलव्यधनिमित्तमन्तःप्रवेशायामविस्तारैर्मानाकारं च दर्श. | पक्ष्मवम॑श्वेतकृष्णदृष्टीनां मण्डलानि तु॥ यबाह-विद्यादित्यादि / व्यङ्गुलबाहुल्यमिदमन्तःप्रवेशप्रमाणं, अनुपूर्व तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् // 15 // येडुलमानमाह-वाङ्गुष्ठोदरसंमितं; एतेनैतदुक्तं भवति-खा- तान्येव पञ्चमण्डलान्याह-पक्ष्मवत्र्मेत्यादि / पक्ष्मादीनां पञ्च कृष्ठोदरसंमितं यदलं तदलयप्रमाणं नेत्रबुद्धदस्यान्तःप्रवेशं मण्डलानि / ते तु मण्डला अनुपूर्व मध्याः, यथोत्तरं चान्त्याः विद्यात् / व्यङ्गुलं सार्धमिति अर्धतृतीयाङ्गुलमित्यर्थः / सर्वत इति | // 15 // यामतो विस्तरवेत्यर्थः / नयनबुद्धदम् अक्षिगोलकः / सर्वभू-पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशक्तगतोऽपरः॥ तगुणोद्भवं सर्वभूतेभ्यस्तद्गुणेभ्यश्चोद्भवो यस्य तत्तथाविधं; शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः॥ सर्वभूतेभ्यस्तावनेत्रबुदुदं सिरानाय्वस्थिसहितं साश्रुमार्ग चोत्पन्न, ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः॥१६॥ तदणेभ्यश्च रक्तसितकृष्णगुणा उत्पन्नाः एतेन गुणवद्भूतो-| सन्धीनाह-पक्ष्मेत्यादि / कनीनकगतो नासासमीपेऽवस्पसमित्यर्थः / केचिद्गुणशब्देन भूतप्रसादं कथयन्ति; तच्च | स्थितः, अपाङ्गगो भ्रपुच्छान्तःस्थितः // 16 // व्याख्यानं जेजटाय न रोचते // 10 // द्वे वर्त्मपटले विद्याश्चत्वार्यन्यानि चाक्षिणि // पलं भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् 11 जायते तिमिरं येषु व्याधिः परमदारुणः // 17 // आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे // पटलान्याह-द्वे इत्यादि / चत्वार्यन्यानि चाक्षिणि अपयेन भुतेन नेत्रबददमारभ्यते येन च रक्तादय इति दर्शय- राण्यपि चत्वारि पटलान्यक्षिणि विद्यात् / येषु चतुर्यु पटलेषु माह-पलमित्यादि / पलं मांस, भुवः पृथिव्याः; अग्नितो। // १७॥रक्तमिति अभिगुणाद्रक्तं पित्तरूप; एवं सितं जलादित्यत्रापि | तेजोजलाश्रितं बाह्यं तेऽवन्यत् पिशिताश्रितम् // व्याख्येयं मश्रुमार्गा अश्रुस्रोतांसि // 11 // मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् // 18 // दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः // 12 // पञ्चमांशसमं दृष्टस्तेषां बाहुल्यमिष्यते // .. इदानीं तान्येव तिमिरस्याश्रयभूतानि चत्वारि पटलानि नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते // चिकित्सार्थ विभजन्नाह तेज इत्यादि / अत्र तेजःशब्देनालोच कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः॥१३॥ | कतेजःसमाश्रयं सिरागतं.रक्तं बोद्धव्यम् / जलं लग्गतो रस इदानीं तस्मिक्षेत्रबुदुदे यदृष्टिमण्डलं तस्य प्रमाणं पूर्वोचार्य- धातुः, बाह्यम् अक्षिगोलकस्य प्रथमं पटलं; अन्यत् द्वितीयं, प्रतिपादितप्रमाणानुरूपं प्रतिपादयितुमाह-दृष्टिं चेत्यादि / बाहुल्यं स्थूलता // 18 // - विशारदो विदेहः / कृष्णात् सप्तममिति कृष्णमण्डलात् सप्तमं भागं सिराणां कण्डराणां च मेदसः कालकस्य च // 19 // दृष्टिमिच्छन्ति / दृष्टिविशारदाः शालाकिनः / एतत् प्रमाणं पर | | गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णोः सिरायुतः मतमप्यप्रतिषिद्धवादनुमतमेव / तस्य सप्तमांशस्य किं प्रमाणं | | तेषामेव धातूनां पटलाश्रयाणामुपधातूनां च कैर्मतो नयनेकथनाय मसूरदलमात्रामत्यमानदशः अयवा शाला- ऽस्तित्वं दर्शयन्नाह-सिराणामित्यादि / सिरादीनां कालकास्थिकिनो परमतमभिधाय मसूरदलमात्रामिति खमतमभिधास्य- | | पर्यन्तानां परा गुणा यथोत्तरमुत्कृष्टाः प्रसादा, अक्ष्णोर्बन्धने - त्याचार्यः / यद्येवं तातुरोपक्रमणीये 'नवमस्तारकांशो दृष्टिः' न्योन्यसंहननेऽधिकृताः / तथा कालकात् परः कालकास्त्रः इति कथमुक्तवान् ? सत्यं, महापुरुषाणां पूर्णायुषां भिन्नविषयम सकाशाच्छेष्मा सिरायुतोऽक्ष्णोर्बन्धने पर उत्कृष्टोऽधिकृत इति मिधानमिति न दोषः, अतोऽन्यान्यपि समाधानानि पञ्जिको पिण्डार्थः / सिराणामित्यत्र बहुवचनस्याद्यर्थवाचिखाद्धमनीना. कानि सन्ति, तानि विस्तरभयान लिखितानि / केचिदिम मपि ग्रहणम् / कण्डराणामित्यत्र कण्डराशब्दः वायुवाचकः / पाठमन्यथा कृलाऽऽपातनिकापूर्वकं पठन्ति, स चाभावान अन्ये तु सिरादीनां मेदःपर्यन्तानां गुणाः प्रसादाः कालकस्यालिखितः // 12 // 13 // क्ष्णोः कृष्णभागस्य बन्धनेऽधिकृताः / तथा कालात् परः कृष्णमण्डलानि च सन्धींश्व पटलानि च लोचने॥ भागाद्यः परः शुक्लो भागस्तस्य बन्धने सिरायुतः श्लेष्मा। यथाक्रमं विजानीयात् पञ्च षटच षडेव च // 14 // केचिदेतदर्थानुकूलेनैवात्र पाठं पठन्ति,-'सिराणां कण्डराणां च 1 'मानं कारणं च' इति पा०। 2 मङ्गुलमानमाह-' इति | १'नासासमीपव्यवस्थितः' इति पा०। 2 'समाश्रितं' इति पा०। 3 'जेज्जटस्थ' इति पा० / . पा० / 3 'कार्यत्वेन' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy