SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ मध्यायः 8] सुश्रुतसंहिता। पानमस्मै प्रदातव्यं क्षीरं वा सगुडं हिमम् // अतोऽधिकेऽह्नि प्रकरोति जन्तोशिखिकुक्कुटबर्हाणि सैन्धवं तैलसर्पिषी // 72 // विषप्रकोपप्रभवान् विकारान् // 81 // धूमो हन्ति प्रयुक्तस्तु शीघ्रं वृश्चिकजं विषम् // षष्ठे दिने विप्रसृतं तु सर्वान् कुसुम्भपुष्पं रजनी निशा वा कोद्रवं तृणम् // 73 // मर्मप्रदेशान् भृशमावृणोति // एभिघृताक्तै—पस्तु पायुदेशे प्रयोजितः // तत् सप्तमेऽत्यर्थपरीतगात्रं नाशयेदाशु कीटोत्थं वृश्चिकस्य च यद्विषम् // 74 // व्यापादयेन्मय॑मतिप्रवृद्धम् // 82 // __ इदानीं मन्दविषाणां चिकित्सामाह-दंशमित्यादि / चक्र ईषत्सकण्ड प्रचलमित्यादि / ईषत्सकण्डु किश्चित्कण्डूयुक्तं, तलं चक्रपीडितं तिलतैलं, अत्र चक्रशब्दोपादानं हस्तादियन्त्र-प्रचलं प्रचलनशीलम् / गयदासस्तु प्रबलमिति पठिला व्याख्यापीडननिषेधार्थम् / विदारिगणसिद्धेनेत्यादिशब्दस्य लोपाद्विदा- | नयति-प्रबलम् ईषत् प्रथमदिने, द्वितीयादिषु दिनेषु तु प्रब. यादिगणसिद्धेन, 'तैलेन' इति शेषः। कुर्याचोत्कारिकेत्यादि / लतरंक्रमेण प्रबलतमंच; यदाह,–“षष्ठे दिने विप्रसृतं तु सर्वान् उत्कारिका लप्सिका / उत्कारिका तु शिरीषादिविषहरव्यैः मर्मप्रदेशान् भृशमावृणोति" इति / सकोठं किञ्चित् कोठयुकं, पूर्वोक्ता पूर्वकल्पिता च / उपनाहयेद् विषन्नद्रव्यैरुपनाहखेदं कोठश्च वरटीदंशस्थानः / दर्शयतीह रूपमिति रूपं चात्र तत्राकुर्यात् / गुडोदकमित्यादि / बर्हाणि पिच्छानि // 70-74 // न्तरोकं ज्वररोमहर्षरक्कमण्डलादिकम् / तथा च वृद्धवालूताविषं घोरतमं दुर्विक्षेयतमं च तत् // ग्भट:-"तृतीये सज्वरो रोमहर्षकृद्रक्कमण्डलः / शरावरूपदुश्चिकित्स्यतमं चापि भिषभिर्मन्दबुद्धिभिः॥७५॥ स्तोदात्यो रोमकूपेषु सास्रवः" इति / कोपमेति उन्मार्गप्रवृत्तं सविषं निर्विषं चैतदित्येवं परिशङ्किते // भवति, ततोऽधिके पञ्चमदिने उन्मार्गप्रवृत्तं सत् विषकोपप्रभवान् विषघ्नमेव कर्तव्यमविरोधि यदौषधम् // 76 // | विकारान् करोति। 'तृड्दाहकण्डूप्रबलं' इति केचित् // 80-82 // लूताविषमादिकारणलक्षणचिकित्सितैर्निर्दिशन्नाह-लूतेत्या- यास्तीक्ष्णचण्डोग्रविषा हि लूतादि / घोरतमं कष्टसाध्यं, दुर्विज्ञेयतमम् अतिदुःखेन विज्ञातुं स्ताः सप्तरात्रेण नरं निहन्युः॥ शक्यम् / तस्य दुर्विज्ञेयवादेव संशये सति विषहरमेव करणी- __ अतोऽधिकेनापि निहन्युरन्या यमित्याह-सविषमित्यादि / अविरोधि धातुभिः सह यन्न - यासां विषं मध्यमवीर्यमुक्तम् // 83 // विरुध्यतेऽन्नपानं तत् ; न पुनरगदकरणं, धातुविरोधात् यासां कनीयो विषवीर्यमुक्त ताः पक्षमात्रेण विनाशयन्ति // अगदानां हि संयोगो विषजुष्टस्य युज्यते // तस्मात् प्रयत्नं भिषगत्र कुर्यानिर्विषे मानवे युक्तोऽगदः संपद्यतेऽसुखम् // 77 // दादंशपाताद्विषघातियोगैः॥८४॥ तस्मात् सर्वप्रयत्नेन ज्ञातव्यो विषनिश्चयः॥ / तासां तीक्ष्णमध्यमन्दविषाणां कालावधिमाह-यावीषणअज्ञात्वा विषसद्भावं भिषग्व्यापादयेन्नरम् // 78 // चण्डोग्रेत्यादि / तीक्ष्णं दाहपाकस्रावकर, चण्डम् अतिकोपाटोप तमेव धातुविरोधं दर्शयन्नाह-अगदानामित्यादि / असुखं करं; तीक्ष्णचण्डलेनोग्रमसह्यं विषं यासां ताखथा / अतोऽनेनैकष्टम् // 77 // 78 // कादशाहात् परत इति सामर्थ्याद् ग्राह्यम् / तथा चालम्बाप्रोद्भिद्यमानस्तु यथाऽङ्कुरेण यनः,-"लूतास्तीक्ष्णविषा हन्युः सप्ताष्टनवभिर्दिनैः / एकादन व्यक्तजातिः प्रविभाति वृक्षः॥ शाहात् परतो विषं यासां तु मध्यमम्" इति // 83 // 84 // तद्वदुरालक्ष्यतमं हि तासां विषं तु लालानखमूत्रदंष्ट्राविषं शरीरे प्रविकीर्णमात्रम् // 79 // रजःपुरीषैरथ चेन्द्रियेण // लूताविषदुर्विज्ञेयतायामुपमानप्रमाणं निर्दिशन्नाह-प्रोद्भि-| सप्तप्रकारं विसृजन्ति लूता. द्यमान इत्यादि / प्रविकीर्णमात्रं प्रथमं विक्षिप्तमात्रम् , अल्प- स्तंदुनमध्यावरवीर्ययुक्तम् // 85 // विस्तृतमित्यर्थः // 79 // सकण्डुकोठं स्थिरमल्पमूलं ईषत्सकण्डु प्रचलं सकोठ लालाकृतं मन्दरुजं वदन्ति // मव्यक्तवर्ण प्रथमेऽहनि स्यात् // शोफश्च कण्डूश्च पुलालिका च अन्तेषु शूनं परिनिम्नमध्यं धूमायनं चैव नखानदंशे // 86 // प्रव्यक्तरूपं च दिने द्वितीये॥८॥ दशं तु मूत्रेण सकृष्णमध्यं त्र्यहेण तदर्शयतीह रूपं सरक्तपर्यन्तमवेहि दीर्णम् // विषं चतुर्थेऽहनि कोपमेति // दंष्ट्राभिरुग्रं कठिनं विवर्ण जानीहि दंशं स्थिरमण्डलंच॥ 87 // 1 अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते / 2 'तमायलेन भिषजा' इति। १'पुलानिका' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy