SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ 592 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थान रजःपुरीषेन्द्रियजं हि विद्धि सौवर्णिका लाजवर्णा जालिन्येणीपदी तथा // स्फोटं विपक्कामलपीलुपाण्डुम् // कृष्णाऽग्निवर्णा काकाण्डा मालागुणाऽष्टमी तथा 97 अधिष्ठानविशेषादपि तासां विषं विषे च लिङ्गं दर्शयन्नाह- ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च // विषं तु लालेत्यादि / रज आर्तवम् , इन्द्रियं शुक्रम् / सकण्ड- ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः 98 कोठमित्यादि / कोठः कोठपिडकाः / शोफ इत्यादि / पुलालिका पिडका विविधाकारा मण्डलानि महान्ति च // रोमाञ्चः / धूमायनं धूमोद्वमनमिवाङ्गानाम् / दंशं तु मूत्रेणे- महान्तो मृदवः शोफा रक्ताः श्यावाचलास्तथा 99 त्यादि / रजःप्रभृतिजे 'दंशे' इत्यध्याहारः। विद्धि जानीहि सामान्यं सर्वलूतानामेतदादशलक्षणम् // // 85-87 // __ आला विषा मूत्रविषा चेति द्वे // 94-99 ॥एतावदेतत् समुदाहृतं तु विशेषलक्षण तासां वक्ष्यामि सचिकित्सितम् 100 वक्ष्यामि लूताप्रभवं पुराणम् // 88 // त्रिमण्डलाया दंशेऽसृक् कृष्णं स्रवति दीर्यते // सामान्यतो दुष्टमसाध्यसाध्यं बाधिर्य कलषा दृष्टिस्तथा दाहश्च नेत्रयोः॥१०१॥ चिकित्सितं चापि यथाविशेषम् // 89 // तत्रार्कमूलं रजनी नाकुली पृश्निपर्णिका // इदानीमतीतानागतोक्तैः समानतां विशिष्टतां च विभज- पानकर्मणि शस्यन्ते नस्यालेपाञ्जनेषु च // 102 // नाह-एतावदेतदित्यादि / इयत्प्रमाणमेतत् प्रथमादिदिवसा- श्वेतायाः पिडका दंशे श्वेता कण्डूमती भवेत् // . श्रयं लालाद्यधिष्ठानाश्रयं च सर्वलूताविषयं समुदाहृतमागम- दाहमूर्छाज्वरवती विसर्पक्लेदरुक्करी // 103 // प्रसिद्धमुक्तमित्यर्थः / वक्ष्यामीत्यादि / लूताप्रभवं लूतानामाद्यु- तत्र चन्दनरास्सैलाहरेणुनलवजुलाः॥ त्पत्तिकारणं, पुराणं पुराभवं, सामान्यतो वक्ष्यामीति संबन्धः, कुष्ठं लामज्जकं वक्र नलदं चागदो हितः॥ 104 // तथा दष्टं दंशमप्यसाध्यं साध्यं च सामान्यतो वक्ष्यामीति / आदंशे पिडका ताम्रा कपिलायाः स्थिरा भवेत् // चिकित्सितं चेत्यादि / चिकित्सितं यथाविशेषं विशेषानतिक- शिरसो गौरवं दाहस्तिमिरं भ्रम एव च // 105 // मेण; चकारालक्षणमपि विशेषानतिक्रमेण वक्ष्यामीति संबन्धः तत्र पद्मककुष्ठैलाकरञ्जककुभत्वचः॥ // 88 // 89 // स्थिरार्कपर्ण्यपामार्गदूर्वाबाह्रयो विषापहाः // 106 // विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम् / | आदंशे पीतिकायास्तु पिडका पीतिका स्थिरा // वशिष्ठं कोपयामास गत्वाऽऽश्रमपदं किल // 90 // भवेच्छर्दिवरःशूलं मूर्ध्नि रक्ते तथाऽक्षिणी // 107 // कुपितस्य मुनेस्तस्य ललाटात् खेबिन्दवः॥ | तवेष्टाः कुटजोशीरतुङ्गपद्मकवचुलाः॥ अपतन् दर्शनादेव रवेस्तत्समतेजसः॥९१॥ शिरीषकिणिहीशेलुकदम्बककुभत्वचः॥१०८॥ तृणे महर्षिणा लूने धेन्वर्थ संभृतेऽपि च // रक्कमण्डनिमे दंशे प्रिडकाः सर्षपा इव // ततो जातास्त्विमा घोरा नानारूपा महाविषाः॥ जायन्ते तालुशोषश्च दाहश्चालविषार्दिते // 109 // अपकाराय वर्तन्ते नृपसाधनवाहने // 92 // तत्र प्रियङ्गुहीबेरकुष्ठलामज्जवलाः॥ यस्मालूनं तृणं प्राप्ता मुनेः प्रखेदबिन्दवः॥ अगदः शतपुष्पा च सपिप्पलवटाकुराः॥ 110 // तस्मालतेति भाष्यन्ते सङ्ख्यया ताश्च षोडश // 93 // प्रतिर्मत्रविषादंशो विसपी कृष्णशोणितः॥ तत्प्रभवमुद्दिशन्नाह-विश्वामित्र इत्यादि / किलेल्यागमसं- कासश्वासवमीमूर्छाज्वरदाहसमन्वितः // 111 // वादे / तत्समतेजसो रविसमानतेजसो वशिष्ठस्य खेदबिन्दवः मनःशिलालमधुककुष्ठचन्दनपद्मकैः॥ अपतन् पतिताः / धेन्वर्थ संभृते गवादिचरणार्थ संचिते / मधुमित्रैः सलामज्जैरगदस्तत्र कीर्तितः॥११२॥ मतान्तरेणोत्पत्तिरन्यथा वय॑ते,-"अन्ये वदन्ति भुक्तस्य आपाण्डपिडको दंशो दाहक्लेदसमन्वितः॥ दुष्टस्यान्नस्य मूर्च्छनात् / संभवन्ति विषस्फोटा ये लूताकीटल- रक्ताया रक्तपर्यन्तो विज्ञेयो रक्तसंयुतः॥ 113 // क्षणम् / यथाखं धारयन्तस्ते लताकीटाश्च कीर्तिताः” इत्यादि कार्यस्तत्रागदस्तोयचन्दनोशीरपद्मकैः // // 90-93 // तथैवार्जुनशेलुभ्यां त्वग्भिराम्रातकस्य च // 114 // कृच्छ्रसाध्यास्तथाऽसाध्या लूतास्तु द्विविधाःस्मृताः पिच्छिलं कसनादशाद्रुधिरं शीतलं स्रवेत् // तासामष्टौ कृच्छ्रसाध्या वास्तावत्य एव तु // 94 // कासश्वासौ च तत्रोक्तं रक्तलूताचिकित्सितम् 115 त्रिमण्डला तथा श्वेता कपिला पीतिका तथा // सामान्यलक्षणमभिधाय तासां विशेषलक्षणं चिकित्सिते च आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता // 95 // भेदं दर्शयन्नाह-विशेषलक्षणमित्यादि / चकारात् परिषेकेऽपि। ताभिर्दष्टे शिरोदुःखं कण्डूर्दशे च वेदना॥ श्वेताया इत्यादि / राना गन्धनाकुली / आदंशे इत्यादि / तुङ्गं भवन्ति च विशेषेण गदाः श्लैष्मिकवातिकाः॥९६॥ पद्मकेशरं, पुन्नाग इत्यपरे। वजुलो जलवेतसः; जेजटस्तु कम्बु१'अस्ताचीक्ष्णवर्चसः' इति पा०। केति पठित्वा किणिहीति व्याख्यानयति / रक्कमण्डनिमे इत्यादि।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy