SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ 590 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थानं मन्दाद्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः॥ __ श्वेतश्चित्रः श्यामलो लोहिताभो दश विंशतिरित्येते संख्यया परिकीर्तिताः॥ 58 // रक्तः श्वेतो रक्तनीलोदरौ च // 63 // इदानीं तेषां पृथक् संख्यामाह-मन्दा द्वादशेत्यादि / गय- पीतोऽरक्तो नीलपीतोऽपरस्तु दासस्तु-"त्रयोदश प्राणहरास्त्रयो मध्यास्तथाऽपरे / मन्द- रक्तो नीलो नीलशुक्लस्तथा च॥ वीर्या दशैकश्च वृश्चिका विषवेदिभिः // सप्तविंशतिरित्यते रक्तो बभ्रुः पूर्ववच्चैकपर्वा संख्यया परिकीर्तिताः" इति पठति // 58 // यश्चापर्वा पर्वणी द्वे च यस्य // 64 // कृष्णः श्यावः कर्बुरः पाण्डुवर्णो नानारूपा वर्णतश्चापि घोरा गोमूत्राभः कर्कशो मेचकश्च / शेयाश्चैते वृश्चिकाः प्राणचौराः॥ पीतो धूम्रो रोमशः शाड्वलाभो जन्मतेषां सर्पकोथात् प्रदिष्टं रक्तः श्वेतेनोदरेणेति मन्दीः // 59 // देहेभ्यो वा घातितानां विषेण // 65 // युक्ताश्चैते वृश्चिकाः पुच्छदेशे एभिर्दष्टे सर्पवेगप्रवृत्तिः 'स्युर्भूयोभिः पर्वभिश्चेतरेभ्यः॥ स्फोटोत्पत्तिान्तिदाही ज्वरश्च // एभिर्दष्टे वेदना वेपथुश्च खेभ्यः कृष्णं शोणितं याति तीवं तस्मात् प्राणैस्त्यज्यते शीघ्रमेव // 66 // . गात्रस्तम्भः कृष्णरक्तागमश्च / / 60 // / तीक्ष्णविषाणां लक्षणकर्माण्याह-श्वेतश्चित्र इत्यादि / पूर्वशाखादष्टे वेदना चोर्ध्वमेति वचेति पूर्व मध्यविषा यथा जिह्वाशोफादिकारकास्तथैवैतेऽपि दाहखेदो दंशशोफो ज्वरश्च // जिह्वाशोफादि कुर्वन्तीत्यर्थः / एकपर्वेति द्वयोरस्योः संघातः इदानीं मन्दविषाणां लक्षणकर्माण्याह-कृष्ण इत्यादि / / | पर्व, एकं पर्व यस्य स तथा / पर्वणी द्वे च यस्येति चकारेण कृष्णादयो द्वादशापि श्वेतेनोदरेणोपलक्षिताः / वदना चावा बहपर्वाणोऽपि भवन्तीति समुच्चीयते / खेभ्य इति खेभ्यः मेतीति त्रिविधानामपि वृश्चिकानां सामान्यलक्षणमत्र प्रायो स्रोतोभ्यः / अरिष्टमिदम् // 63-66 // . .. वृत्त्याऽभिहितम् / स्युर्भूयोभिः पर्वभिश्चेतरेभ्य इति इतरेभ्यो उग्रमध्यविषैर्दष्टं चिकित्सेत् सर्पदष्टवत् // वृश्चिकेभ्यो मन्दविषा वृश्चिका भूयोभिर्बहुतरैः पर्वभिरुपल-| आदशं स्वेदितं चूर्णैः प्रच्छितं प्रतिसारयेत् // 67 // क्षिता भवेयुः // 59 // 6 // रजनीसैन्धवव्योषशिरीषफलपुष्पजैः॥ रक्तः पीतः कापिलेनोदरेण ___ इदानीं चिकित्सा प्रस्तूयते-उग्रमध्येत्यादि / मूर्छा चोप्रा सर्वे धूम्राः पर्वभिश्च त्रिभिः स्युः॥ 61 // चेत्यनेन सर्पदष्टषष्ठसप्तमवेगलक्षणस्य वचनान्मध्यविषेऽपि एते मूत्रोचारपूत्यण्डजाता सर्पदष्टचिकित्सा कार्या / इहापरामपि चिकित्सामाह-आदंमध्या क्षेयास्त्रिप्रकारोरगाणाम् // शमित्यादि / प्रतिसारणं घर्षणं, तच दुष्टरक्तप्रवर्तनार्थम् / मातुयस्यैतेषामन्वयाधः प्रसूतो लुङ्गाम्लेत्यादि / मातुलझाम्लं बीजपूरकरसः / सुरसाप्रजं तुल. दोषोत्पत्तिं तत्स्वरूपां स कुर्यात् // 62 // सीपल्लवं, मल्लिकाकुसुममिति केचित् / खेदे इत्यादि वातकजिलाशोफो भोजनस्यावरोधो. फावजयाय / पाने सर्पिरित्यादि / बहुवातस्य सर्पिःपानं मधुमूर्छा चोग्रा मध्यवीर्याभिदष्टे // युतं, बहुपित्तस्य क्षीरं बहुशर्कर चेति योगद्वयम् // ६७॥मध्यविषाणां लक्षणकर्माण्याह-रक इत्यादि / कपिलेन | मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम् // 68 // सह रक्तः पीतश्चेति त्रयः / एते च त्रयोऽप्युदरेण धूम्राः / लेपे, खेदे सुखोष्णं च गोमयं हितमिष्यते॥ पूर्वत्र काष्ठेष्टिकोद्भवखमिह तु सर्पमत्रोच्चारादिसंभवलमित्य- पाने क्षीद्युतं सपिः क्षीरं वा बहुशर्करम् // 19 // भयहेतूपादानाद् व्यस्तसमस्तोभयहेतूद्भवलं मध्यानां बोद्ध- दशं मन्दविषाणां तु चक्रतैलेन सेचयेत॥ व्यम् / दिग्धविद्धसर्पदष्टानां च शरीरकोथे मध्यानां जन्म विदारागणासद्धन सुखोष्णेनाथवा पुनः॥ 70 // मतान्तरेण प्रतिपादितमेव / त्रिप्रकारोरगाणामित्यादि दर्वी- | कुयोश्चोत्कारिकाखेदं विषघ्नैरुपनाहयेत् // करादिदेन त्रिप्रकाराणामेतेषां यस्यान्वयाद्यो याहक प्रसतः। गुडादक वा सुहिम चातुजातकसयुतम् / / 71 // स तत्वरूपां दोषोत्पत्तिं कुर्यात् // 61 // 62 // 1 'लोहितश्च कृष्णः पीतः शुक्लनीलोदरौ च' इति पा० / 2 'अग्नयामासः कापिलो रक्तकोष्ठो यो वो युक्तः कापिलेनोदरेग' 1 काण्डवों' इति पा०।२ मेचको रूक्षवर्णः' इति पा०। इति, 'कृष्णः श्वेतः श्वेतकृष्णौ पवित्रौ रक्ताम्याभश्चाप्यथान्योन्यचित्रौ' 3 श्वेतो रक्तो' इति पा० / 4 'रक्तश्चैते मन्दवीर्या मतास्तु' इति | इति च पा०। 3 'मृत्युरूपाः' इति पा०। 4 'पश्चात् पा०। 5 'रसनस्योपधातो' इति पा०। 6 'वृश्चिकैर्मध्यमैस्तु' प्राणान् मुत्रति क्षिप्रमेव' इति पा० / 5 'सर्पिश्च सक्षौद्रं' इति इति पा.. पा०। 6 विषारुपनाहनेः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy