SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ अध्यायः 8] सुश्रुतसंहिता। अन्यत्रमूर्चिछताइंशात् पाककोथप्रपीडितात्॥४३॥ निचुलो वेतसः, जलं वालकम् // 49 // 50 // विषघ्नं च विधिं सर्व बहुशः शोधनानि च // धवाश्वगन्धातिबलाबलासातिगुहागुहाः॥ इदानीं सामान्यं चिकित्सितमाह-खेदमालेपन मित्यादि / विश्वम्भराभिदष्टानामगदोऽयं विषापहः॥५१॥ अन्यत्र मूच्छितादिति मूछितं वर्जयित्वा, मूच्छिते न कुर्या- धवाश्वेत्यादि / विश्वम्भराभिः तिसृभिः / अतिबला करदित्यर्थः / विषघ्नं च विधिं सर्वमित्यादि / संशमनविधिं पानन· तिका, अतिगुहा शालिपर्णी, गुहा पृश्निपर्णी // 51 / स्याभ्यङ्गालेपनपरिषेकाजनादिकं वातादिविषहरद्रव्यकल्पितम् / शिरीषं तगरं कुष्ठं शालिपर्णी सहा निशे // संशोधनानि चेति वमनविरेकास्थापनानि, 'यथादोषम्' इत्य- अहिण्डुकाभिर्दष्टानामगदो विषनाशनः // 52 // ध्याहारः॥ 43 // शिरीषमित्यादि / सहा मुद्रपर्णी / निशे पिण्डहरिदादारुहशिरीषकटुकाकुष्ठवंचारजनिसैन्धवैः॥४४॥ | रिद्रे // 52 // क्षीरमजवसासर्पिःशुण्ठीपिप्पलिदारुषु // | कण्डूमकाभिर्दष्टानां रात्रौ शीताः क्रिया हिताः॥ उत्कारिका स्थिरादौ वा सुकृता खेदने हिता // 45 // दिवा ते नैव सिध्यन्ति सूर्यरश्मिबलार्दिताः॥५३॥ ___ इदानीं वातादिदोलविषहरखेदद्रव्यसूत्रमुद्दिशन्नाह-शिरीषे- | वक्रं कुष्ठमपामार्गः शूकवृन्तविषेऽगदः॥ त्यादि / उत्कारिका लप्सिका / स्थिरादी शालपण्यादी / भृङ्गखरसपिष्टा वा कृष्णवल्मीकमृत्तिका // 54 // सुकृता शोभना कृता / एतेन क्षीरादिद्रवैः शिरीषादिद्रव्याणां | पिपीलिकाभिर्दष्टानां मक्षिकामशकैस्तथा // श्लक्ष्णपेषितानां मात्राक्रमेण नातिद्रवो नाल्पद्रवः पाक इति | गोमूत्रेण युतो लेपः कृष्णवल्मीकमृत्तिका // 55 // सर्व बोध्यते // 44 // 45 // | नखावघृष्टसंजाते शोफे भृङ्गरसो हितः॥ न खेदयेत चादशं धूमं वक्ष्यामि वृश्चिके॥ कण्डूमकाभिरित्यादि / कण्डूमकाभिर्दष्टाः पुरुषाः / सूर्यरश्मिमक्खा कीटविषमित्यनेन हेतुना सर्वेष्वेव कीटेषु खेदं | भिर्बलं येषां ते सूर्यरश्मिबलाः कण्डूमकाः, तैरर्दिताः पीडिताः। प्रसक्तं क्वचिन्निरस्यन्नाहन खेदयेतेत्यादि / वृश्चिकविषे दशं | पिपीलिकादिभित्रिभिर्दष्टे गोमत्रयक्ता कृष्णवल्मीकमत्तिका / न खेदयेत, आठो व्यवहितस्यापि क्रियापदेन संबन्धात् / नखेत्यादि नखावकृष्ट नखोद्धृष्टे सति संजातशोफे मार्कवस्य तत्रापि किंचिदूष्मखेदमाह-धूममित्यादि / धूमश्च 'शिखिकु मृङ्गराजस्य रसो लेपे हितः स्यात् / गयदासस्तु मृङ्गखरसपिष्टा कुटबहोणि' इत्यादिनाऽग्रे वक्तव्यः / न खेदयेत चादंशमित्यत्र स्यादित्यादि पठिला पिपीलिकादित्रये दष्टे मृजराजपिष्टकृष्णवचकारो भिन्नक्रमे धूमं चेत्यत्र द्रष्टव्यः; तेन मन्दविषवृश्चिकदष्ट ल्मीकमृत्तिकाले प्रतिपादयति; गोमूत्रयुतकृष्णवल्मीकमृत्तिकास्योत्कारिकाखेद उक्तो न विरुध्यते // लेपनं तु नखावकृष्टे तथा मार्कवखरसालेपनं च ॥५३-५५॥अगदानेकजातीषु प्रवक्ष्यामि पृथक् पृथक॥४६॥ 6 // प्रतिसूर्यकदष्टानां सर्पदष्टवदाचरेत् // कुष्ठं वकं वचा पाठा बिल्वमूलं सुवर्चिका॥ गृहधूमं हरिद्रे द्वे त्रिकण्टकविणे हिताः॥४७॥ | प्रतिसूर्यकेत्यादि / आचरेत् 'चिकित्सितं' इत्यध्याहारः ॥इदानी वातादिमेदेन चतुर्विधप्रकृतीनां सप्तषष्टिसंख्योपे त्रिविधा वृश्चिकाःप्रोका मन्दमध्यमहाविषाः॥५३॥ मिनासिवाय अधिकलतार्ज चत:पातामेक-। एवमेकजातीयान् कीटानभिधाय वृश्चिकाचिदेशमाहजातीनां चिकित्सितं निर्दिशनाह-अगदानेकजातीवित्यादि / त्रिविधा वृश्चिका इत्यादि / नन्वेकजातिभ्यः पृथग्भता विका वक्रं तगर, सुवर्चिका खर्जिकाक्षारः / त्रिकण्टकग्रहणमपरसजा- लूताश्च करमानिर्दिश्यन्ते इति ? उच्यते-विषचिकित्सितवितीयानां कणभप्रभृतीनां प्राधान्यादुपलक्षणम् / हित इति | शेषापेक्षः पृथगारम्भः॥ 56 // अगद इति शेषः॥ 46 // 47 // गोशकृत्कोथजा मन्दा मध्याः काष्ठेष्टिकोद्भवाः॥ रजन्यागारधूमश्च वक्र कुष्ठं पलाशजम् // सर्पकोथोद्भवास्तीक्ष्णा ये चान्ये विषसंभवाः॥५७॥ गलगोलिकदष्टानामगदो विषनाशनः॥४८॥ तानेव त्रीनपि कारणधर्मचिकित्सितमेदैर्मिनान प्रथम कारणादेवाह-गोशकृदित्यादि / गोशकृदित्यत्र गोशब्दस्यामाह-रजनीत्यादि / पलाशजं 'बीजम्' इत्यध्याहार्यम् // 48 परपशूपलक्षणत्वाच्छकृच्छब्दस्यापरमलोपलक्षणखागोमहिष्यादिकुमं तगरं शिग्नु पद्मकं रजनीद्वयम्॥ शकृन्मूत्रकोथजा मन्दाः / ये चान्ये इत्यादि / अन्येऽपि ये अगदो जलपिष्टोऽयं शतपद्विषनाशनः // 49 // विषसंभवास्तेऽपि तीव्राः / अन्ये खेवं पठन्ति,-"सर्पकोयोमेषङ्गी वचा पाठा निचुलो रोहिणी जलम् // द्भवास्तीत्रा दिग्धविद्धविषेर्हते / कोथे मध्या गवादीनां शक्कसर्वमण्डूकदष्टानामगदोऽयं विषापहः॥५०॥ स्कोथेऽवराः स्मृताः" इति // 57 // 1 'कुर्यात् संशोधनानि च' इति पा० / 2 निशोग्रासिन्धु- १वचाश्वगन्धा' इति पा० / 2 'नखांवकृष्टे स्यालेपे मार्कव. संभवैः' इति पा०। | खरसो हितः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy