________________ 588 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ कल्पस्थानं - गोधायां भवेद्यस्तु चतुष्पदः / सो गौधेरको नाम तेन दष्टो मेतदेव श्यावपिडकोत्पत्तिरुपद्रवाश्च ज्वरादयो भन जीवति"-इति // 28 // वन्ति, काषायी स्थालिका च प्राणेहरे // 35 // गंलगोलिका-श्वेता, कृष्णा, रक्तराजी, रक्तम- मशकाः-सामुद्रः, परिमण्डलो, हस्तिमशकः, ण्डला, सर्वश्वेता, सर्षपिकेत्येवं षट् ताभिर्दष्टे सर्ष- कृष्णः, पार्वतीय इति पञ्च; तैर्दष्टस्य तीवा कण्डूदपिकावर्ज दाहशोफक्लेदा भवन्ति, सर्षपिकया हृद- शशोफश्च, पार्वतीयस्तु कीटैः प्राणहरैस्तुल्यलयपिडाऽतिसारश्च, तासु मध्ये सर्वपिका प्राणहरी क्षणः॥ 36 // नखावकृष्टेऽत्यर्थ पिडकादाहपाका भवन्ति // शतपद्यस्तु-परुषा, कृष्णा, चित्रा, कपिला, पी- जलौकसां दष्टलक्षणमुक्तं चिकित्सितं च // 37 // तिका, रक्ता, श्वेता, अग्निप्रभा, इत्यष्टौ; ताभिर्दष्टे | भवन्ति चात्रशोफो वेदना दाहश्च हृदये, श्वेताग्निप्रभाभ्यामेत गोधेरकः स्थालिका च ये च श्वेताग्निसप्रमे॥ देव दाहो मूर्छा चातिमात्रं श्वेतपिडकोत्पत्तिश्च भूकटी कोटिकश्चैव न सिध्यन्त्येकजातिषु // 38 // // 30 // मण्डूका:-कृष्णः, सारः, कुहको.हरितो.रतो. इदानीमिहैकजात्येषु पञ्चखसाध्यान् निर्दिशन्नाह-गोघेरक इत्यादि / स्थालिका चेति चकारेण काषायी समुच्चीयते / यववर्णाभो, भृकुटी, कोटिकश्चेत्यष्टौ; तैर्दष्टस्य दंशे | कण्डूर्भवति पीतफेनागमश्च वात्, भृकुटीकोटि-| ये चेति चकारेण गलगोलिकेषु सर्षपिकाऽप्यनुक्ता समुच्ची | यते / भृकुटी कोटिकश्चैवेति चकारेणानुक्ता जलौकःखिन्द्रायुधा काभ्यामेतदेव परछर्दिर्मूच्र्छा चातिमात्रम् // 31 // समुच्चीयते // 34-38 // मण्डूका इत्यादि / अत्र भृकुटीकोटिकावसाध्यौ / अथ मण्डू. कोत्पत्तिः भृकुटीलक्षणं च तन्त्रान्तरोक्तं पश्यते,–“वर्षमाणे | शवमूत्रपुरीषैस्तु सविषैरवमर्शनात् // सृजेच्छुकं प्रावृट्काले महोरगः / ततः शरत्प्रतप्तायां भूमौ | स्युः कण्डूदाहकोठारुःपिडकातोदवेदनाः // 39 // मण्डो जलस्य हि / तस्मिन् मण्डोदके जाता मण्डूकास्तेन संज्ञि- प्रक्लेदवांस्तथा स्रावो भृशं संपाचयेत्त्वचम् // ताः // मण्डूको गोगतिखज्ज्ञैः कोटिकः परिकीर्तितः / तेन | दिग्धविद्धक्रियास्तत्र यथावदवचारयेत // 40 // दष्टस्य मरणं, नास्ति तस्य प्रतिक्रिया"-इति // 29 // 31 // एषां बहिश्वर्णावचूर्णनादौ लिङ्गमुदिश्य चिकित्सामुद्दिश विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः पिड- नाह-शवमूत्रपुरीषैरित्यादि / प्रक्लेदवानिति सविषचूर्णावमृष्टकाभिः सरुजाभिश्चीयते, शीतज्वरार्तश्च पुरुषो प्रदेशे इत्यर्थः // 39 // 40 // भवति // 32 // नावसन्नं न चोत्सन्नमतिसंरम्भवेदनम् // विश्वम्भराभिर्दष्ट इत्यादि / विश्वम्भराश्च त्रयः // 32 // शादौ विपरीतार्ति कीटदष्टं सुबाधकम् // 41 // अहिण्डुकाभिर्दष्टे तोददाहकण्डुश्वयथवोभवन्ति | ___ इदानीं कीटदष्टस्य देशलक्षणेन कृच्छ्रतामुद्दिशमाह-नावमोहश्च; कण्डूमकाभिर्दष्टे पीताङ्ग रचयतीसारज्वरा- सन्नमित्यादि। नावसन्नं नातिभिन्नं, न चोत्सनं नात्युन्नतम् , इत्थंदिभिरभिहन्यते; शूकवृन्ताभिर्दष्टे कण्डकोठाः प्रव- भूतमपि यदतिसंरम्भवेदनम् अतिशयव्यथं, दंशादौ विपरीतार्ति र्धन्ते शूकं चात्र लक्ष्यते // 33 // अनुग्रविषदष्टे तीव्रातिर्भवति, उप्रविषदष्टे तु मन्दार्तिरिति विपअहिण्डुकाभिर्दष्ट इत्यादि / अहिण्डकाकण्डमकशूकवृन्तानां | रीतार्तिः / सुबाधकं कृच्छ्रसाध्यम् // 41 // दष्टलक्षणं केचिन्न पठन्ति, विश्वम्भराभेदत्वेन विश्वम्भराग्रहेण | दधानाविषैः कीटः सर्पवत् समुपाचरेत॥ ग्रहणात्; अन्ये तु अहिण्डुकादीनां पृथग्दष्टलक्षणं पठन्ति, त्रिविधानां तु पूर्वेषां त्रैविध्येन क्रिया हिताः॥४२॥ पृथचिकित्सितोपादानात् // 33 // इदानीमुग्रविषकीटानां चिकित्सामुद्दिशन्नाह-कीटैर्दष्टानुग्रेपिपीलिकाः-स्थूलशीर्षा, संवाहिका, ब्राह्मणि- त्यादि / उप्रविषैः प्राणहरैत्रिदोषप्रकृतिभिः / सर्पवत् सर्पदष्टका, अङ्गुलिका; कपिलिका,चित्रवर्णेति षट्, ताभि- निव, सर्पदष्टस्य सर्पवेगोक्ताभिः क्रियाभिरित्यर्थः / त्रिविधानार्दष्टे दंशे श्वयथुरग्निस्पर्शवदाहशोफौ भवतः॥३४॥ | मिति दीकरमण्डलिराजिलशुक्रादियोनिभेदात्रिप्रकाराणाम् / मक्षिकाः-कान्तारिका, कृष्णा, पिङ्गला, मध- | पूर्वेषाम् आयुक्तानाम् / त्रैविध्येनेति वातादिमेदेनेत्यर्थः // 42 // लिका, काषायी, स्थालिकेत्येवं षट्, ताभिर्दष्टस्य वेदमालेपनं सेकं चोष्णमत्रावचारयेत् // कण्डुशोफदाहरुजो भवन्ति, स्थालिकाकाषायीभ्या १'ताभिर्दष्टस्य दाहशोफौ भवतः, स्थालिकाकाषायीभ्यामेतदेव १'गोगतिः' इति, गलगोली, वेतकृष्णा इति च पा० / २'दष्टस्य पिडकाश्च सोपद्रवा भवन्ति' इति हाराणचन्द्रसंमतः पाठः। कोठः स्पर्शोऽग्निदर भवचा सर्वा एव साध्याः' इति पा०। 2 'सर्पाणां' इति पा०।