SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ अध्यायः 8] सुश्रुतसंहिता / कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः॥ मुखै खैः / शूकैः कण्टकलाङ्गलैः संश्लिष्टेः पक्षरोमभिः / खनैः प्रमाणैः संस्थानैलिझैश्चापि शरीरगैः / विषवीर्यैश्च कीटानां रूपअग्निकीटश्च विज्ञेया द्वादश प्राणनाशनाः॥ ज्ञानं विभाव्यते"-इति / तथा कतिचित् कीटा विशिष्टाकृतितैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत // 17 // वर्णादिभिस्तदुक्ता एव लिख्यन्ते,-"अजाप्रतिमरूपो यः शूकतास्ताश्च वेदनास्तीवा रोगावै सान्निपातिकाः॥ हीनस्त्वरोमशः / सितः शरकुलीरस्तु क्ष्वेडचूर्णविषः स्मृतः॥ क्षाराग्निदग्धवइंशो रक्तपीतसितारुणः॥१८॥ गैरिकाभो महाकीटः सपक्षो मार्जितोदरः / खेचरो गुदशूकश्च सर्वदोषप्रकृतिकानाह-तुगीनास इत्यादि / तैः सर्वदोषप्र- कौण्डिन्य इति स स्मृतः // कुरण्टपुष्पवर्णाभः सपक्षो मार्जिकृतिकैः प्राणनाशनैः कीटैः / तास्ताः तोददाहकण्ड्वादिका वेदनाः, | तोदरः / तुण्डशूकविषः कीटः कोष्ठागारीति संज्ञितः // लाक्षारोगा ज्वरादयः / दंश इत्यादि / रक्तपीतः पित्तेन, सितः रुधिरवर्णाभः श्वेतबिन्दुविचित्रितः / क्षुद्रको त्यग्निसकाशो भ्राजते कफेन, अरुणो वातेन / सर्वदोषप्रकृतिकानां मध्ये वाहकसर्षप- निशि चाग्निवत् // कीटः खद्योत इत्युक्तो दष्टस्तेनापि दह्यते। शम्बूकान् वर्जयित्वा नव मुखसन्दंशविषाः // 15-18 // दंष्ट्राविषः श्वेतबिन्दुः सपक्षः षट्पदः खगः // स तु वै शम्बूको ज्वराङ्गमर्दरोमाश्ववेदनाभिः समन्वितः॥ नाम कालकः सप्तमण्डलः / चतुष्पादो दीर्घपत्र उल्ललाटो बहुछर्यतीसारतृष्णाश्च दाहो मूर्छा विजृम्भिका // 19 // प्रजः // वृक्षालयो दन्तविषः कृकलास इति स्मृतः / चन्द्राभः वेपथुश्वासहिकाश्च दाहः शीतं च दारुणम् // कृकलासोऽन्यस्तद्भेदस्तु त्रिकण्टकः" इति / तेषां न केवलं पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च // 20 // नियमेन शूकादिदंशेन विषप्रादुर्भावः, किं तर्हि अभ्यवहारचू. दद्वः कर्णिकाश्चैव विसर्पाः किटिभानि च // र्णानुलेपनैश्च दूषी विषलिङ्गप्रादुर्भाव इत्याह-"यश्चैतानत्ति तैर्भवन्तीह दष्टानां यथावं चाप्युपद्रवाः॥२१॥ चूणैर्वा चूर्ण्यते लिप्यतेऽथवा / मूत्रादिभिस्तस्य दूषीविषलि येऽन्ये तेषां विशेषास्तु तूर्ण तेषां समादिशेत् // समादिशेत्" इति / जेजटगयदासावत्र आपातनिकापूर्वक दूषीविषप्रकोपाञ्च तथैव विषलेपनात् // 22 // | पाठं पठतः, स च वर्तमानपुस्तकेषु न दृश्यते // 24 ॥लिङ्गं तीक्ष्णविषेष्वेत एकजातीनतस्तूवं कीटान् वक्ष्यामि मेदतः // 25 // इदानीं चतुर्विधानपि तांस्तीक्षणमन्द विषमेदेन निर्दिश | सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च॥ माह-ज्वराजेत्यादि / शीतं च दारुणमित्यत्र चकाराद्दाहोऽपि त्रिकैण्टः करिणी चापि हस्तिकक्षोऽपराजितः॥ दारुण एव / यथाखं यथाकीटदोषमित्यर्थः / येऽन्ये इत्यादि / चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः॥२६॥ तेषां तीक्ष्णविषाणां कीटानामत्रोक्तेभ्यो येऽन्ये विशेषा उपद्र- तैर्दष्टस्य श्वयथुरङ्गमदो गुरुता गात्राणां दंशः वास्तेषां मेदास्तूर्ण समादिशेदिति / तेषामिति कर्मणि षष्ठी, कृष्णश्च भवति // 27 // तेन तान् क्षिप्रं कथयेत् , कथं ? दूषीविषप्रकोपात् दूषीविषप्र | इदानीं वातपित्तकफसन्निपातप्रकृतीन् कीटान् निर्दिश्य, कोपं वीक्ष्य / यपि लुप्ते पञ्चमीयम् / तथैव विषलेपनादिति एकजातीयानप्येकलक्षणचिकित्सार्थ निर्दिशन्नाह-एकजातीनलेपनमत्राहारस्तेन विषालेपनं विषाहारं वीक्ष्येत्यर्थः // 19-22 // तस्तूर्ध्वमित्यादि / मेदत इति भेदं वीक्ष्य / त्रिकण्टकादयश्चच्छृणु मन्दविषेष्वतः॥ खारः कणभाः; कणभलमेकजातिलं, त्रिकण्टकादिस्तु मेदः, प्रसेकारोचकच्छर्दिशिरोगौरवशीतकाः // 23 // 'कृकण्टक' इति केचित् / सर्व एव कणभावतुष्पदाः कीटा: पिडकाकोठकण्डनां जन्म दोषविभागतः॥ साध्याश्च // 25-27 // शृणु मन्दविषेष्वित्यादि / शीतको अल्पं शीतं, कोठारीनां | प्रतिसूर्यकः, पिङ्गाभासो, बहुवर्णो, निरूपमो जन्म यथा कीटदोषविभागेन // 23 // | गोधेरेक इति पञ्च गोघेरकाः; तैर्दष्टस्य शोफो दाहयोगैर्नानाविधैरेषां चूर्णानि गरमादिशेत् // 24 // रुजौ च भवतः, गोघेरकेणैतदेव ग्रन्थिप्रादुर्भावो दुषीविषप्रकाराणां तथा चाप्यनुलेपनात् // ज्वरश्च // 28 // इदानीं कीटदेहचूर्णानां नानौषधयोगात्तथाऽनुलेपनतोऽपि प्रतिसूर्यक इत्यादि / केचित्तु प्रतिसूर्यक इत्यादिस्थाने एवं गरलमाह-योगैरित्यादि / अथालम्बायनोक्तः कीटानां सामा पठन्ति,-"प्रतिसूर्यः पिङ्गनासो बहुलोमा महाशिराः। न्यज्ञानोपायो लिख्यते,-"कृष्णाभिर्बिन्दुलेखाभिः पक्षैः पादै | तथा निरूपमश्चेति पञ्च गौघेरकाः स्मृताः // तैर्भवन्तीह १'कोठारुपिडकाकण्डूजन्म' इति पा० / 2 'दूषीविषप्रकोपाच्च' दृष्टानां वेगज्ञानानि सर्पवत् / रुजश्व विविधाकारा प्रन्ययश्च इति, 'दूषीविषप्रकाराणां तथैवाप्यनुलेपनात्' इति च पा० / अस्याये सुदारुणाः" इति। गौधेरकलक्षणं तत्रान्तरे,-"कृष्णसर्पण हाराणचन्द्रस्तु 'तेन पाण्डुः कृशोऽल्पाग्निः कासश्वासज्वरादितः। जठरप्रहणीरोगयक्ष्मगुल्मक्षयैश्च सः। निपीडितो मर्मसु च शूनपादक- 1 'संनिम्नैः' इति पा० / 2 'त्रिकण्टकः कुणी चापि' इति पा०। रोऽलसः / स्वमे मार्जरगोमायुज्यालान् स नकुलान् कपीन् / प्रायः 3 'चतुष्पदाः कीटाः प्रतिसूर्यकः' इति पा०। 4 'विरूपकः' इति पश्यति नबादीन् कांबस बनस्पतीन् / इलपिकं पाउं पठति। पा०। 5 'इति पत्र' इति पा०। 'चतुष्पदाः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy