SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ 586 ... निबन्धसंग्रहाख्यव्याख्यासंबलिता [ कल्पस्थानं दद्यात् संशोधनं तीक्ष्णमेवं स्नातस्य देहिनः॥१२॥ कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः // अशुद्धस्य सुरूढेऽपि व्रणे कुप्यति तद्विषम् // उञ्चिटिङ्गोऽग्निनामा च चिचिटिङ्गो मयूरिका // 5 // __ दद्यादित्यादि // 62 // | आवर्तकस्तथोरभ्रः सारिकामुखवैदलौ // श्वादयोऽभिहिता व्याला येऽत्र दंष्टाविषा मया 63 शरावकुर्दोऽभीराजिः परुषश्चित्रशीर्षकः // 6 // अतः करोति दष्टस्तु तेषां चेष्टां रुतं नरः॥ शतबाहुश्च यश्चापि रक्तराजिश्च कीर्तितः॥ बहुशः प्रतिकुर्वाणो न चिराम्रियते च सः॥६॥ अष्टादशेति वायव्याः कीटाः पवनकोपनाः॥ 7 // तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजाः॥ .. _इदानीमुन्मत्तवादिविषं प्रतिपादयितुमुन्मत्तव्यालानामुन्मत्ततासूचकश्वप्रकारेणाभिहितत्वमाह-वादयोऽभिहिता व्याला तानेव चतुःप्रकारान् वातादिखभावैर्निर्दिशन्नाह-कुम्भीनस इत्यादि / येऽत्र दंष्ट्राविषा व्यालाः ते श्वादयः श्वप्रकारा उन्म | इत्यादि / एते कीटकभेदा नानादेशीयलोकादवगन्तव्याः, यतः तश्वसदृशा मया प्रतिपादिताः, ते तु वातपित्तप्रकोपणदंशामुक्क सुवीरनन्दिवराहजेजटगयदासादिभिः टीकाकारैर्न ष्णत्वेन पुराणसर्पिःपानेन चानुमिताः // 63 // 64 // व्याख्याताः। वातनिमित्तजा रोगास्त्रोदादयो ज्वरादयश्च / वातप्रकोपणानां कुम्भीनसादीनां मध्ये शृङ्गधुचिटिङ्गशरावकुर्दनखदन्तक्षतं व्यालैर्यत्कृतं तद्विमर्दयेत् // चित्रशीर्षकान् वर्जयित्वा शेषाश्चतुर्दश मुखसन्दंशविषाः / सिञ्चेतैलेन कोष्णेन ते हि वातप्रकोपकाः॥६५॥ इति सुश्रुतसंहितायां कल्पस्थाने मूषिक- | कौण्डिन्यकः कणभको वरटी पत्रवृश्चिकः॥ 8 // कल्पो नाम सप्तमोऽध्यायः // 7 // | विनासिका ब्राह्मणिका बिन्दुलो भ्रमरस्तथा // उन्मत्तश्वादिचिकित्सितं सहेतुकं दर्शयन्नाह-नखदन्तक्ष- | बाह्यकी पिच्चिटः कुम्भी वर्च कीटोऽरिमेदकः // 9 // . तमित्यादि // 65 // पद्मकीटो दुन्दुभिको मकरः शतपादकः॥ इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्दभी // 10 // सुश्रुतटीकायां कल्पस्थाने सप्तमोऽध्यायः // 1 // क्लीतः कृमिसरारी च यश्चाप्युत्क्लेशकस्तथा // एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च // 11 // तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः॥ अष्टमोऽध्यायः / ___कौण्डिन्यक इत्यादि / बिन्दुलस्थाने 'विलुट' इति केचित् / अथातः कीटकल्पं व्याख्यास्यामः॥१॥ पित्तनिमित्तजा दाहादयो ज्वरादयश्च / पित्तप्रकोपणानां मध्ये यथोवाच भगवान् धन्वन्तरिः॥२॥ . कौण्डिन्यकवरटीभ्रमरपिच्चिटवर्चःकीटमकरशतपदपञ्चालकपाकसर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसंभवाः॥ मत्स्य कृष्णतुण्डान् विझय शेषाश्चतुर्दश मुखसन्दंशविषाः वाय्वश्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः॥३॥ ॥८-११॥सर्वदोषप्रकृतिभिर्युक्तास्ते परिणामतः // विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथ कोकिलः // 12 // कीटत्वेऽपि सुघोराः स्युः, सर्व एव चतुर्विधाः // 4 // | सैरेयकः प्रचलको वलभः किटिभस्तथा // तत्र कीटान् हेतुलक्षणसंख्याकर्मचिकित्सितर्निर्दिशन्नाह सूचीमखः कृष्णगोधा यश्च काषायवासिकः॥१३॥ सर्पाणामित्यादि / साणां दींकरमण्डलिराजिमतां शक्रादिप- कीटो गर्दभश्चैव तथा त्रोटक एव च // वसंभवा यथासंख्यं वायवम्यम्बुप्रकृतयः कीटाः / शवो मृत- त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः१४ सर्पशरीरं, तस्य पूतिः शटनम् / त्रीन् कीटान दर्वीकरमण्डलि- तैर्भवन्तीह दृष्टानां रोगाः कफनिमित्तजाः॥ राजिलसंबन्धेन वाादिप्रकृतिक्रमानिर्दिश्य चतुर्थ खभावेन | विश्वम्भर इत्यादि / श्लेष्मनिमित्तजा रोगाः कण्ड्वादयो ज्वराकर्मणा च निर्दिशन्नाह-सर्वदोषेत्यादि / सर्वदोषस्वभावैर्युक्ताः; दयश्च / श्लेष्मप्रकोपिणां मध्ये विश्वम्भरप्रचलाककृष्णगोधापरिणामतः परिणामो नाम भिन्नजातीयैरनेकैरेकीभावेन कार्यस्या- काषायवासिकांश्चतुरो वर्जयित्वा नवान्ये मुखसन्दंशविषाः रम्भः, स चात्र दीकरादिभिन्नजातीयैर्वेकरखाख्यापत्योत्पादन- // 12-14 ॥लक्षणः, तस्मात् / सुघोराः त्रिदोषकोपनाः, वैकरजसर्पजातिशु- तङ्गीनासो विचिलकस्तालको वाहकस्तथा // 15 // क्रादिसंभवत्वेन / एकीकृत्य संख्यामाह-सर्व एवेत्यादि // 1-4 // १'चित्रमूर्धकः' इति पा०। 2 'अष्टादशैव ज्ञातव्याः' इति १'तीक्ष्णमजलं तस्य' इति पा०। 2 वातपित्तप्रकोपणाः' इति | पा० / 3 'वातादिस्वभावान्' इति पा० / 4 'सूक्ष्मतुण्डोऽथ' पा०। 3 'दंशदेशकृष्णत्वेन' इति पा०। 4 'त्रिविधाः' इति | इति पा० / 5 'सूक्ष्मतुण्डान्' इति पा० / 6 'वलभी कपिलपा०। 5 'सुघोरास्ते' इति पा०। 6 'विण्मूत्रादिक्रमानिर्दिशन्नाह' | स्तथा / सेरीयकः पनकृष्णः प्रचलाकोऽथ कोटिकः' इति पा० / इति पा०। 7 'भिन्नजातेः' इति पा०। ७'कोटीगर्दभकरव' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy