SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ अध्यायः 7] सुश्रुतसंहिता / 585 त्रस्यत्यकस्माद्योऽभीक्ष्णं दृष्टा स्पृष्ट्वाऽपि वा जलम् // त्यादि / श्वेतामिति पुनर्नवाविशेषणम् ; अन्ये श्वेतां कटभीजलत्रासं तु विद्यात्तं रिष्टं तदपि कीर्तितम् // माहुः / धत्तरकायुतां धत्तूरमूलान्विताम् / गयी तु 'धत्तूरार्ध पुनरपरमप्यरिष्टं निर्दिशन्नाह-त्रस्यतीत्यादि / अकस्मात् समायुताम्' इति पठिला, धतूरमूलस्यार्धन युतामिति व्याख्याजलत्रासहेतुं विना / अपिशब्दाच्छ्रत्वाऽपि / जलत्रासं जल-नयति / अन्ये तु धत्तूरफलसंयुतामित्याहुः // ५०-५२॥त्रासरोग जानीयात्तस्येति संबन्धः / रिष्टमित्यादि / तदपि मूलस्य शरपुवायाः कर्ष धत्तरकार्धिकम् // 53 // जलत्रसनमरिष्टं मरणलक्षणं कीर्तितं; एतच्चारिष्टं दष्टस्य, अदष्टे तण्डुलोदकमादाय पेषयेत्तण्डुलैः सह // जलत्रसनारिष्टस्य वक्ष्यमाणत्वात् / अत्रार्थे तत्रान्तरम् ,- उन्मत्तकस्य पत्रैस्तु संवेष्ट्यापूपकं पचेत् // 54 // "व्याधितेन श्वादिना दष्टस्य श्लेष्मा प्रकुपितश्चेतोवाहिनीर्घमनी- | खादेदोषधकाले तमलर्कविषदूषितः॥ रनुप्रविश्य संज्ञानाशमापादयति सद्यः कालान्तराद्वा"; अवभृते करोति श्वविकारांस्त तस्मिञ्जीर्यति चौषधे॥५५॥ विशेषतः-"ततो नरः स्पृष्ट्वा दृष्ट्वा श्रुत्वा वा जलं त्रस्यति, विकाराः शिशिरे याप्या गृहे वारिविवर्जिते // तस्यापि तदरिष्टं जानीयात्" इति / गयदासस्तु 'यदि त्रस्य- | ततः शान्तविकारस्तु स्नात्वा चैवापरेऽहनि // 56 // त्यदष्टोऽपि' इत्यादि पठति // 48 // शालिषष्टिकयोभक्तं क्षीरेणोष्णेन भोजयेत् // अदष्टो वा जलवासी न कथञ्चन सिध्यति // 49 // दिनत्रये पञ्चमे वा विधिरेषोऽर्धमात्रया // 57 // प्रसुप्तोऽथोत्थितो वाऽपि स्वस्थस्त्रस्तो न सिध्यति॥ कर्तव्यो भिषजाऽवश्यमलर्कविषनाशनः॥ एवमदष्टस्यापि जलत्रासोऽरिष्टमेवेति दर्शयन्नाह-अदष्ट कुप्येत् स्वयं विषं यस्य न स जीवति मानवः॥५८॥ इत्यादि / अस्मिन्नर्थे तत्रान्तरम्,-"अदष्टस्यापि जन्तोहि जल-| तस्मात् प्रकोपयेदाशु स्वयं यावत् प्रकुप्यति // त्रासो भवेद्यदि / तस्य रिष्टं हि भिषजो ब्रुवते विषचिन्तकाः" मूलमित्यादि / धत्तूरकार्धिकमिति धत्तूरकजटायाः कर्षाध इति / जलं विनाऽपि जलत्रासो जायते श्लेष्मसंचयात् / तथा। देयम् / उन्मत्तकस्य पत्रैस्वित्यादि / धत्तूरकस्य सप्त पर्णानि चोक्तं,-"बुद्धिस्थानं यदा श्लेष्मा केवलं प्रतिपद्यते / तदा बुद्धौ ग्राह्याणि, तन्त्रान्तरदर्शनात् / तस्य भक्षितस्य जरणकाले योगनिरुद्धायां श्लेष्मणाऽधिष्ठितो नरः // जाग्रत् सुप्तोऽथवाऽऽत्मानं प्रभवादातुरः कुक्कुरचेष्टा एव करोति / औषधपरिणतिकाले मज्जन्तमिव मन्यते / सलिले त्रस्यति तदा जलत्रासं तु तं यांश्च विकारानातुरः करोति तेषु प्रतीकारमाह-विकारा विदुः॥ श्लेष्मन्नं तत्र कर्तव्यं शोधनं शमनानि च / आहारस्य | इत्यादि / विकारा उन्मत्तवादिदष्टोत्पन्नाः / शिशिरे शीतले विधानेन यावत् स प्रकृतिं व्रजेत्" इति / अयं जलत्रासः वारिविवर्जिते गृहे याप्याः शमैनीयाः / तत इत्यादि / क्षीरेणोकुपितकफस्य भवतीति रिष्टं न भवति, अत एवात्र चिकित्सो- ष्णेन भोजयेदिति अन्नं गव्येनाज्ये (जे)न वा भोजयेदिति गयपदेशः, दष्टस्य तु रिष्टमेव / तथा स्वस्थस्य सुप्तस्य जाग्रतो दासाचार्यः / एष विधिः श्वेतां पुनर्नवामित्यादिकः / अर्धवा जलमन्तरेण त्रासोऽरिष्टमेवेति दर्शयन्नाह-प्रसुप्तोऽथो- मात्रया प्रागुक्तमात्रातः / कस्मादेष विधिः कार्यों दिनत्रये त्थितो वाऽपीत्यादि // 49 // पञ्चमे वेत्याह-कुप्येदित्यादि // 53-58 ॥दंशं विसाव्य तैर्दष्टे सर्पिषा परिदाहितम् // 50 // बीजरत्नौषधीगभैः कुम्भैः शीताम्बुपूरितैः // 59 // प्रदिह्यादगदैः, सर्पिः पुराणं पाययेत च॥ स्नापयेत्तं नदीतीरे समन्त्रैर्वा चतुष्पथे // अर्कक्षीरयुतं हास्य दद्याश्चापि विशोधनम् // 51 // | बलिं निवेद्य तत्रापि पिण्याकं पललं दधि // 6 // श्वेतां पुनर्नवां चास्य याद्धत्तूरकायुताम् // माल्यानि च विचित्राणि मांसं पक्कामकं तथा // पललं तिलतैलं च रूपिकायाः पयो गुडः // 52 // अलकाधिपते यक्ष सारमेयगणाधिप!॥६१॥ निहन्ति विषमालर्क मेघवृन्दमिवानिलः॥ अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिरात् // इदानी चिकित्सावसरः-दंशं विस्राव्येत्यादि / विसाव्य इदानीमलर्कविषे भूतानुबन्धो भवतीति तच्चिकित्सार्थ सविनिष्पीडनेन स्रावयित्वा बीजभूतस्य विषस्य नाशनार्थ, सर्पिषा | धिवैदिकं मन्त्रमुद्दिशन्नाह-बीजरत्नौषधीत्यादि / तमलर्कजुष्टम् दाहस्तु तच्छेषनाशनार्थम् / अगदैः महागदादिभिः, प्रदिह्यात् अलर्कविषजुष्टम् / पिण्याकः तिलखली, पललः सस्नेहस्तिललिम्पेत् / विस्रावितशोणितस्य वातशमनार्थ बाह्यमौषधमु- | कल्कः / अलकाया नगर्या अधिपतिः धनदः, यक्षो देवयोनिः, द्दिश्याभ्यन्तरमुद्दिशन्नाह-सर्पिरित्यादि / विशोधनं विशोध- सारमेयगणाधिपः कुक्कुरसमूहपतिः, तस्य संबोधने / अलकानद्रव्यं, तत्र कफाधिक्ये वमनद्रव्ययुतं पित्ताधिक्ये विरेचन- धिपतिर्यक्ष एव सारमेयगणाधिपतिः / अलकं उन्मत्तकुक्कुरः द्रव्ययुतमर्कक्षीरं दद्यात् / जेजटस्तु 'अर्कक्षीरं घृतं वाऽस्य' इति | // ५९-६१॥पठति / अन्ये 'दद्याच्छीर्षविरेचनं' इति पठन्ति / श्वेतामि 1 'करोत्यन्यान् विकारांस्तु' इति पा० / 2 'यावन्न कुप्यति' 1 'श्रुत्वा दृष्ट्वाऽपि' इति पा० / 2 'तमपि कीर्वयेत्' इति | इति पा० / 3 'गमनीयाः' इति पा०। 4 'क्षिप्तरत्नौषधिबीजैः' पा० / 3 'केवलः' इति पा० / 4 'वाऽपि दधादाशु' इति पा०।। इति पा० / सु० सं०७४
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy