SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ 584 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थान AAAAAmravaamanar तथैव केचित् प्रच्छितं दंशं विस्रावयेच्छोणितं शिरीषादिकल्कै- व्रणेऽपि, तचिकित्सामुद्दिशन्नाह-स्थिराणामित्यादि / स्थैर्येण रालेपयेचेत्याहुः // 33 // कफात्मकता, रुजतामित्यनेन वातात्मकता व्रणानामुक्ता / छर्दनं जालिनीक्वाथैः शुकाख्याकोठयोरपि // कर्णिका मांसकर्णीकम् / पाटयिखा विदार्य, पाटयिखेत्यत्र पाचशोधनं सूत्रितं द्रव्यविवृण्वन्नाह-छर्दनमित्यादि / शुकाख्यः यित्वेति केचित् , पातयित्वेत्यपरे / लालनपुत्रकादिमूषिकजा-. चर्मकारवटः // तिविशेषज्ञानं नानादेशीयलोकेभ्योऽवगन्तव्यम् // 42 // शुकाख्याकोषवत्योश्च मूलं मदन एव च // 34 // श्वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदाऽनिलः॥ देवदालीफलं चैव दध्ना पीत्वा विषं वमेत् // श्लेष्मप्रदुष्टो मुष्णाति संज्ञां संज्ञावहाश्रितः॥४३॥ सर्वमूषिकदष्टानामेष योगः सुखावहः॥ 35 // तदा प्रस्त्रस्तलाङ्गलहनुस्कन्धोऽतिलालवान् // फलं वचा देवदाली कुष्ठं गोमूत्रपेषितम् // अत्यर्थबधिरोऽन्धश्च सोऽन्योन्यमभिधावति // 44 // पूर्वकल्पेन योज्याः स्युः सर्वोन्दुरुविषच्छिदः॥३६॥ तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु // __ अपरावपि वमनयोगावाह-शुकाख्येत्यादि / कोषवती सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक // 45 // घोषकः / मूलमित्यत्र फलमित्यन्ये / फलमित्यादि / पूर्वकल्पेन दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः॥ दना लेहमित्यर्थः // 34-36 // इदानीं मूषकैस्य चतुष्पदजरायुजहिंस्रखसामान्याच्छादीनां विरेचने त्रिवृहन्तीत्रिफलाकल्क इष्यते // विषं लक्षणचिकित्सितैरुद्दिशन्नाह-श्वशुगालतरक्ष्वृक्षेत्यादि / श्वा कुक्कुरः, शृगालः प्रसिद्धः, तरक्षुः मृगशत्रुर्व्याघ्रविशेषः विरेचनमाह-विरेचने इत्यादि / दन्तीस्थाने केचिन्नीलीं | 'जरख' इति लोके, ऋक्षो भल्लूकोऽतिलोमशः 'रीच्छ' इति पठन्ति / प्रसिद्धः; आदिशब्दाढकचित्रकादयो हिंसाः पशवो ग्राह्याः / शिरोविरेचने सारः शिरीषस्य फलानि च // 37 // श्वादीनां यदाऽनिलो वायुः श्लेष्मप्रदुष्टः सन् , संज्ञावहाश्रितो हितस्त्रिकटुकाढ्यश्च गोमयस्वरसोऽञ्जने // संज्ञावहस्रोतोगतः, संज्ञां सम्यग्ज्ञानं, मुष्णाति हरति / सम्य शिरोविरेचने इत्यादि / सारः शिरीषस्य, गयदासस्तु शाल- ज्ञानहरणाच कीदृशो भवतीत्याह-तदेत्यादि / प्रसस्तं स्थानतमालमधूकानामाह / फलानि चेति शिरीषस्येति संबन्धः / च्युतं लालं बालधिर्मेहनं वा हनुः स्कन्धश्च यस्य सः; त्रिकटुकाढ्यः त्रिकटुकोत्कट इत्यर्थः / एतच्च योगान्तरम् 37- प्रसस्तशब्दो लाङ्गलादिभिः प्रत्येकं संबन्धनीयः / अतिलालवान् कपित्थगोमयरसौ लिह्यान्माक्षिकसंयुतौ // 38 // अतिशयेन लालानावयुक्तः / अत्यैर्थबधिरोऽन्धश्च अतिशयेन रसाञ्जनहरिद्रेन्द्रयवकवीषु वा कृतम् // . बधिरोऽन्धो वेत्यर्थः / अन्योन्यमभिधावति परस्परं दष्टमभिप्रातःसातिविषंकल्कं लिह्यान्माक्षिकसंयुतम् // 39 // धावति / हनुस्कन्धस्थाने 'गर्लस्कन्ध' इति केचित् पठन्ति / तण्डुलीयकमूलेषु सर्पिः सिद्धं पिबेन्नरः॥ | 'प्रमूढोऽन्यतमस्तेषां खादन् विपरिधावति' इति अत्र उत्तरार्ध केचित् पठन्ति / एषां मध्येऽन्यतम एकतमः प्रमूढः सन् आस्फोतमूलसिद्धं वा पश्चकापित्थमेव वा // 40 // खादन् विशेषेण परिधावति / तेनोन्मत्तेन दष्टस्येत्यादि / तेन संशमनयोगानाह-कपित्थेत्यादि / प्रत्येकं कपित्थरसो दष्ट्रिणा सविषेणोन्मत्तेन दष्टस्य पुरुषस्य दंशे सुप्तता बाधिर्य गोमयरसश्च समधुर्लेहः / रसाजनेत्यादि / कवी कटुरोहिणी / जायते / उपलक्षितो युक्त इत्यर्थः // ४३-४५तण्डुलीयकेत्यादि / कपित्थफलमूलपुष्पत्तपत्रकल्ककषायसिद्धं येन चापि भवेद्दष्टस्तस्य चेष्टां रुतं नरः॥४६॥ . पञ्चकापित्थं घृतं सर्वमूषिकविषहरम् // 38-40 // बहुशः प्रतिकुर्वाणः क्रियाहीनो विनश्यति // मूषिकाणां विषं प्रायः कुप्यत्यभ्रेवनिहतम् // ___ अत्रैवारिष्टमुद्दिशन्नाह-येन चापि भवेदित्यादि / चेष्टा तत्राप्येष विधिः कार्यों यश्च दूषीविषापहः॥४१॥ क्रिया, रुतं शब्दः, बहुशः अनेकवारं, प्रतिकुर्वाणः अनुकुर्वन् , प्रशान्तकोपस्याप्यवश्यं वमनादिशोधनं करणीयमिति दर्श | क्रियाहीनः खकीयकायादिव्यापाररहितः // ४६॥यन्नाह-मूषिकाणामित्यादि / एष विधिः वमनविरेचनशिरो दंष्टिणा येन दष्टश्च तद्रूपं यस्तु पश्यति // 47 // विरेचननयनाअनादिः / यश्च दूषीविषापहो विधिः सोऽप्यत्र | | अप्सु वा यदि वाऽऽदशेऽरिष्टं तस्य विनिर्दिशेत् // कार्यः; एतेन दूषीविषतुल्यता मूषिकविषस्योका // 41 // इदानीमपरमप्यरिष्टं निर्दिशन्नाह-दंष्ट्रिणा येनेत्यादि / तईस्थिराणां रुजतां वाऽपि वणानां कर्णिकां भिषक् // ष्ट्रिरूपदर्शनमरिष्टं मरणलक्षणम् ॥४७॥पाटयित्वा यथादोषं व्रणवञ्चापि शोधयेत् // 42 // - इदानीमाखुविषव्रणे कर्णिका भवन्ति तथाऽन्यविषदुष्ट / 1 'अव्यक्तबधिरान्धश्च' इति पा० / 2 'मूषकत्व' इति पा० / - - 3 'अव्यक्तबधिरान्धश्च न व्यक्तो बधिरोऽन्धो वेत्यर्थः' इति पा०। १'योज्यं स्यात्सोन्दुरविषच्छिदि' इति पा० / 2 'कपित्थगोम-४ स्तनस्कन्ध' इति पा०। ५'अप्सु वाऽऽदर्शविम्बे वा तस्य तद्रिपरसा सक्षौद्रो लेहइभ्यते' इति पो०।३ अभ्रेषु निहतं' इति पा०। मादिशेत्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy