SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ अध्यायः 7] सुश्रुतसंहिता। कृष्णेनेत्यादि / अन्थ्यादीन्यत्रापि सामान्यमूषिकलक्षणानि ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः // 24 // विज्ञेयानि; एवं सर्वत्रोन्नेयम् / प्रायश्चेति वचनादन्यत्राप्यसृक्- वर्षाभूनीलिनीक्वाथकल्कसिद्धं घृतं पिबेत् // च्छर्दिः / किंशुकभस्मना किंशुककुसुमभस्मोदकेनेत्यर्थः // 13 // कपिलेनेत्यादि / कोथः पूतिप्रादुर्भावः / श्वेतां श्वेतभन्दा, हंसिरेणानविद्वेषो जृम्भा रोम्णां च हर्षणम् // | 'श्वेतां' इत्यत्र गयदासः 'श्रेष्ठां' इति पठति // 23 // 24 // पिबेदारग्वधादिं तु सुवान्तस्तत्र मानवः॥ 14 // अरुणेनानिलः क्रुद्धो वातजान कुरुते गदान् // 25 // ___ हंसिरेणेत्यादि / सुवान्तः सुष्ठु बान्तः // 14 // महाकृष्णेन पित्तं च श्वेतेन कफ एव च // चिक्कि(क्कि)रेण शिरोदुःखं शोफो हिक्का वमिस्तथा॥ महता कपिलेनासृष केपोतेन चतुष्टयम् // 26 // जालिनीमदनाङ्कोठकषायैर्वामयेत्तु तम् // 15 // भवन्ति चैषां देशेषु ग्रन्थिमण्डलकर्णिकाः॥ यवनालर्षभीक्षारं बृहत्योश्चात्र दापयेत् // | पिडकोपचयश्चोग्रः शोफश्च भृशदारुणः // 27 // चिक्विरेणेत्यादि / जालिनी कोशातकी, ऋषभी कपिकच्छुः, दधिक्षीरघृतप्रस्थात्रयः प्रत्येकशो मताः॥ बृहत्योश्चेति चकारेण क्षारमित्यत्रापि संबन्धनीयम् / क्षारश्चात्र | करारग्वधव्योषबृहत्यंशुमतीस्थिराः // 28 // क्षारोदकम् / गयदासस्तु 'जालिनीमदनाकोठ' इत्यादिस्थाने निष्क्वाथ्य चैषां काथस्य चतुर्थोऽशः पुनर्भवेत् // 'सुवान्तो जालिनीक्वाथैः सारमोठजं पिबेत्' इति पठति न त्रिवृद्गोज्यमृतावसर्पगन्धाः समृत्तिकाः॥२९॥ यवनालादि // 15 // कपित्थदाडिमत्वकच लक्ष्णपिष्टः प्रदापयेत् // छुच्छुन्दरेण तृट् छर्दिज्वरो दौर्बल्यमेव च // 16 // तत् सर्वमेकतः कृत्वा शनैर्मेद्वग्निना पचेत् // 30 // . ग्रीवास्तम्भः पृष्ठशोफो गन्धाज्ञानं विसूचिका॥ पञ्चानामरुणादीनां विषमेतद्यपोहति // चव्यं हरीतकी शुण्ठी विडङ्गं पिप्पली मध॥ 17 // काकादनीकाकमाच्योः स्वरसेष्वथवा कृतम् // 3 // अङ्कोठबीजं च तथा पिबेत्र विषापहम् // | सिराश्च स्रावयेत् प्राप्ताः कुर्यात् संशोधनानि च। छुच्छन्दरेणेत्यादि / छुच्छन्दरदष्टलक्षणं तचिकित्सितं च दध्यादीनि प्रस्थमात्राणि, करजादिद्रव्याणां द्विपलिकं भागं. गयदासोऽन्यथा पठति; यथा-"भ्रमश्छुच्छुन्दरेणोनो ग्रीवा- सलिलाढकेन निष्क्वाथ्य, क्वथितं प्रस्थशेषं, तैत्रिभिः प्रस्थैः स्तम्भो विसूचिका / यवनालर्षमीक्षार बृहत्योश्चात्र दापयेत्" सह संयोज्य, त्रिवृन्मूलादिकल्कपादं च विपचेत्; पक्वं च इति // 16 // 17 // घृतं विरेचनं भवति / अंशुमती शालपर्णी, गोजी गोजिह्वा, ग्रीवास्तम्भोऽलसेनोलवायुर्दशे रुजा ज्वरः॥१८॥ अमृता गुडूची, वक्र तगर, सर्पगन्धा सर्पच्छत्रिका / समृत्तिकाः सकृष्णमृत्तिकाः, 'अहिमृत्तिका' इति केचित् पठन्ति, अत्रामहागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम् // निद्रा कषायदन्तेन हृच्छोषः काश्यमेव च // 19 // हिमृत्तिका वल्मीकमृत्तिका; 'अगवृत्तिका' इति जेजटाचार्य: क्षौद्रोपेताः शिरीषस्य लिह्यात् सारफलत्वचः॥ पठति, तत्रागवृत्तिका शल्लकी / द्वितीयं घृतमाह-काकादनीकुलिनेन रुजः शोफो राज्यश्च दंशमण्डले // 20 // | त्यादि / काकादनी कृष्णश्रीफलिका, कृतं संस्कृतं, घृतमिति सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके॥ शेषः / सिरा इत्यादि / प्राप्ता युक्ता मर्मानाश्रिताः। संशोधनानि वमनादीनि नस्यपर्यन्तानि, तान्यपि प्राप्तानि; तेनावम्याविरेच्यग्रीवास्तम्भ इत्यादि / सहे मुद्रपर्णीमाषपण्यौ // 18-20 // | योरवरोधः / अन्ये तु विषातुरा भवम्या अपि वम्या एव, 'एते. जितेनाङ्गकृष्णत्वं छर्दिर्मूर्छा च हृद्रहः // 21 // | ऽप्यजीर्णव्यथिता वाम्या ये च विषातुरा' इति ॥२५-३१॥स्नुक्क्षीरपिष्टां पालिन्दी मञ्जिष्ठां मधुना लिहेत् // सर्वेषांच विधिःकार्यो मूषिकाणां विषेष्वयम्॥३२॥ अजितेनेत्यादि / पालिन्दी त्रिवृत् // 21 // __अरुणाद्याश्रितं सिराव्यधादिकं सामान्यतः सर्वत्रातिदिचपलेन भवेच्छर्दिमूर्छा च सह तृष्णया // 22 // शन्नाह-सर्वेषामित्यादि / अयं विधिः सिराव्यधादिकः कर्तव्य क्षौद्रेण त्रिफलां लिह्याद्भद्रकाष्ठजटान्विताम् // इत्यर्थः // 32 // चपलेनेत्यादि / भद्रकाष्ठं देवदारु, जटा जटामांसी / 'जटान्वितां' इत्यत्र 'घनान्विताम्' इति केचित् // 22 // दग्ध्वा विसावयेइंशं प्रच्छितं च प्रलेपयेत् // कपिलेन व्रणे कोथो ज्वरो ग्रन्थ्युद्गमः सट // 23 // शिरीषरजनीकुष्ठकुडुमैरमृतायुतैः॥ 33 // लिह्यान्मधुयुतां श्वेतां श्वेतां चापि पुनर्नवाम् // | दग्ध्वेत्यादि / दग्ध्वा 'घृतेनाग्मितप्तेन' इति शेषः / विना वयेत् प्रच्छन्नेन प्रच्छितं दंशम् / शिरीषादिभिः कल्कैरालेपयेत् / 1 'छुच्छन्दरेण विड्भङ्गो ग्रीवास्तम्भो विज़म्भणम् / यवनालर्षभक्षारं बहत्योश्चात्र दापयेत्' इति पा० / २'रुजा स्रावो' इति पा० / १'जायते' इति पा० / 2 'कपोतेनैव तु त्रयम्' इति पा० / 3 'अजितेन वमिर्मूर्छा हद्वहः कृष्णनेत्रता' इति पा० / 4 'क्षौद्रेण | 3 'त्रिवृत्तिक्ताऽमृता' इति पा० / 4 'सुपिष्टानि प्रयोजयेत्' इति लियात्रिफला' इति पा० / 5 क्षौद्रेण लियात्रिफला' इति पा०। पा० / 5 मोक्षयेत्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy