SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ अध्यायः 6] सुश्रुतसंहिता। 581 सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम् // नलदम् उशीरभेदः लामजकं, भद्रश्रियं श्वेतचन्दनं, यवफला अमृतं नाम विख्यातमपि संजीवयेन्मृतम् // 13 // दुग्धिका, नीली नीलाञ्जनिका शारदं फलं, सुगन्धिका सर्पसु अपामार्गस्येत्यादि / शिरीषस्य च माषकानिति माषका इव | गन्धा, कालेयकं पीतचन्दनं, जटा द्वितीया मांसी, पुन्नागः माषकाः तान् , बीजानीत्यर्थः / श्वेते द्वे इति श्वेता महाश्वेता च स्वनामप्रसिद्धः, एला स्थूलैला, एलवालुकं खनामप्रसिद्धं, कटभीद्वयमित्यर्थः; अन्ये तु श्वेते द्वे श्वेतस्यन्दः श्वेतवचेति ध्यामकं कत्तणं, तोयं बालकं, हरेणुः रेणुका, क्षुद्रला सूक्ष्मैला, भाषन्ते / अत्र श्रुतत्वाद् घृताद् गोमूत्रं चतुर्गुणं देयम् / कुटन्नटः वन्यकः, 'फजीमदनक' इति लोके, शिलापुष्पं शिला // 12 // 13 // मनःशिला, पुष्पं पुष्पकासीसं, कालानुसारिवा तगरमेदः, चन्दनागुरुणी कुष्ठं तगरं तिलपर्णिकम् // काश्मरी श्रीपर्णी, शीतशिवं कपूर, शमीत्यपरे, सोमराजी प्रपौण्डरीकं नलदं सरलं देवदारु च // 14 // बाकुची, पृथ्विका श्यामवर्णः स्थूलजीरकः, हिडपत्रिकेत्यपरे, भद्रश्रियं यवफलां भार्गी नीली सुगन्धिकाम् // श्वेते इति कटभीद्वयं, श्वेतामिति केचित् पठन्ति तत्र श्वेता कालेयकं पद्मकं च मधुकं नागरं जटाम // 15 // वचा, स्थाणेयं ग्रन्थिपर्णकं, लवणानि पञ्चैव, प्रसवशब्देनात्र पुन्नागैलैलवालूनि गैरिकं ध्यामकं बलाम् // कुसुमानि फलानि च ग्राह्याणि प्रसवस्योभयवाचित्वात्, तृणतोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम् // 16 // शून्याः केतक्याः, शून्याः केतक्याः, मल्लिकाया इत्यपरे, सुरसीसिन्धुवाराभ्यां तालीशपत्रं क्षुद्रैलां प्रियङ्गु सकुटन्नटम् // जातं कुसुममित्यर्थः, सिन्धुवारो निर्गुण्डीभेदः, अश्वकर्णः सर्जशिलापुष्पं सशैलेयं पत्रं कालानुसारिवाम् // 17 // | भेदः; तिनिशः स्यन्दनः, बिम्बी कुन्दुरिका, सर्पाक्षी रक्तपुष्पा कैटुत्रिकं शीत शिवं काश्मर्य कटुरोहिणीम् // पूर्वदेशे प्रसिद्धा, गन्धनाकुली सुगन्धमूला राना, शिलापुष्पसोमराजीमतिविषां पृथ्विकामिन्द्रवारुणीम् // 18 // मित्यत्र तिलपुष्पमिति केचित् पठन्ति तच्च प्रसिद्धं, तन्मते शृङ्गेउशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा // णाधारेण पञ्चाशीतिः पूर्यते। अष्टौ लवणानीति जेजटाचार्यः, श्वेते हरिद्रे स्थौणेयं लाक्षां च लवणानि च // 19 // तन्नेच्छति गयी, यतः पञ्चाशीतेरङ्गानामाधिक्यं स्यात् / कुमुदोत्पलपद्मानि पुष्पं चापि तथाऽर्कजम् // 'कुमुदोत्पलपद्मानि पुष्पं वाऽपि तथाऽर्कजं' इत्यत्र स्थाने 'पाटचम्पकाशोकसुमनस्तिल्वकप्रसवानि च // 20 // | लाकाश्मरीशेलुशिरीषप्रसवानि च' इति गयदासाचार्य: पाटलीशाल्मलीशैलुशिरीषाणां तथैव च // पठति / एषोऽग्निकल्पमित्यादि / एषः अगदः, अग्निकल्पं दुर्वार कुसुमं तृणमूल्याश्च सुरभीसिन्धुवारजम् // 21 // | विषं वासुकेरपि क्रुद्धस्य अमिततेजसो नागपतेः प्रसभं हठेन धवाश्वकर्णपार्थानां पुष्पाणि तिनिशस्य च // हन्यादिति संबन्धः / राजाऽगदानां सर्वेषां राज्ञो हस्ते भवेत् गुग्गुलु कुङ्कुमं बिम्बी साक्षीं गन्धनाकुलीम् // 22 // सदेति यतोऽयं सर्वागदानां राजा अत एव राज्ञो हस्ते सदा एतत् संभृत्य संभारं सूक्ष्मचूर्णानि कारयेत् // नित्यं भवितुमर्हति; तेन हस्तस्थितागदेन पाणिना स्पृष्टमन्नपानं गोपित्तमधुसर्पिभिर्युक्तं शृङ्गे निधापयेत् // 23 // निर्विषं भवति हस्तस्थापनप्रयोजन मिदम् ।नातानुलिप्त इत्यादि। भग्नस्कन्धं विवृताक्षं मृत्योर्दष्ट्रान्तरं गतम् // नानानुलेपनाभ्यां वशीकरणम् // 14-27 // अनेनागदमुख्येन मनुष्यं पुनराहरेत् // 24 // उष्णवो विधिः कार्यों विषार्तानां विजानता॥ एषोऽग्निकल्पं दुर्वारं क्रुद्धस्यामिततेजसः॥ विषं नागपतेर्हन्यात् प्रसभं वासुकेरपि // 25 // मुक्त्वा कीटविषं तद्धि शीतेनाभिप्रवर्धते // 28 // महासुगन्धिनामाऽयं पञ्चाशीत्यङ्गसंयुतः॥ __विषार्तानां शोधनाङ्गत्वेनापि खेदो न क्रियत इत्यर्थमाहराजाऽगदानां सर्वेषां राज्ञो हस्ते भवेत् सदा॥२६॥ उष्णवर्ण्य इत्यादि // 28 // स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः॥ . | अन्नपानविधायुक्तमुपधार्य शुभाशुभम् // भ्राजिष्णुतांच लभते शत्रुमध्यगतोऽपि सन् // 27 // शुभं देयं विषार्तेभ्यो विरुद्धेभ्यश्च वारयेत् // 29 // चन्दनागुरुणीत्यादि / तिलपर्णिकं 'हुलहुल' इति लोके, गयी तु तैलपर्णिकः सरलरसः नवनीतखोटिरिति प्रसिद्धः, .' फाणितं शिग्रुसौवीरमजीर्णाध्यशनं तथा // वर्जयेश्च समासेन नवधान्यादिकं गणम् // 30 // 1 'प्रपौण्डरीकं यष्टयावं नलदं देवदारु च' इति पा० / 2 'सरलं' इति पा०। 3 'श्रीपर्णिकां शीतशिवं त्रिकट कटरो. दिवास्वप्नं व्यवायं च व्यायाम क्रोधमातपमा हिणीम्' इति पा० / 4 'इन्द्रजान् यवान्' इति पा०। 5 'सुर सुरातिलकुलत्थांश्च वर्जयेद्धि विषातुरः॥३१॥ स्यास्तृणशून्याश्च सिन्धुवारस्य यानि च' इति पा०। 6 विधिव- उपधार्य ज्ञात्वेत्यर्थः, शुभाशुभं हिताहितं, वारयेद्विषार्तात्सूक्ष्मचूर्णितम्' इति पा०। 7 'चिकित्सेद्धि विघातुरम्' इति नेव / फाणितमित्यादि / कुलत्थांश्चेत्यत्र चकारेण पिण्याकमूलपा०। 8 'तेनानुलिप्तस्तु' इति पा०। 9 तेजस्वितां समा- कलसुनकलायकुसुम्भातसीशिशुमारकूर्मनिष्पावजम्ब्वाम्रातकचूमोति' इति पा०। तादिकानि च वर्जयेत् // 29-31 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy