SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ 580 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थानं भूमी कुरबकश्चैव गण एकसरः स्मृतः॥ अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे // एकशो द्वित्रिशो वाऽपि प्रयोक्तव्यो विषापहः॥८६॥ शोफे सर्वसरे चापि देयः श्वासे च दारुणे॥६॥ इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविष- सदा सर्वविषार्तानां सर्वथैवोपयुज्यते // चिकित्सितं नाम पञ्चमोऽध्यायः॥५॥ | एष तक्षकमुख्यानामपि दीडशोऽगदः॥ 7 // सोमराजीफलमित्यादि / सोमराजी बाकुची, सिन्धुवारः धवाश्वकर्णतिनिशेत्यादि / अश्वकर्णः पूर्वदेशे प्रसिद्धः, श्वेतपुष्पा निर्गुण्डी, चोरको ग्रन्थिपर्णानुकारी, सर्पगन्धा नाकुली, तिनिशः स्यन्दनः, पलाशः किंशुकः, पिचुमर्दो निम्बः, पारिसप्तला यवतिक्कामेदः, श्यामा श्यामलता, प्रियङ्गुरित्यन्ये, भद्रको रक्तकुसुमः कण्टकी फलभद्राख्यः, अर्जुनः खनामप्रसिद्धो अम्बष्ठा पाठा, अश्मन्तको वृशोऽम्लोटकानुसारी, भूमिः कृष्ण वृक्षविशेषः, ककुभः सुगन्धमूलो विटपविशेषः, सर्जकः खनाममृत्तिका, कुरबकः निग्धपत्रः सितकुसुमः खनामप्रसिद्धः / गण | प्रसिद्धो वृक्षविशेषः, कपीतनो गर्दभाण्डः, श्लेष्मातको बहुवारः, एकसरः स्मृत इति अयमौषधगण एकसरः एकसरसंज्ञकः | | प्रग्रहः किरमालकः, महावृक्षः सेहुण्डः, अरुष्करो भल्लातकः, स्मृतः / एकशो द्वित्रिशो वाऽपि प्रयोक्तव्यो विषापह इति स |' | मधुकं यष्टीमधु, मधुशिग्रुः शाकविटपः, रक्तशोभाजनक इत्यपरे, चौषधगण एकैकशः एकमेकं द्वौ द्वौ त्रीन् त्रीन् वा प्रयोक्तव्यः, | शाका महापत्रः श्रीपणे' इति ल | शाको महापत्रः 'श्रीपर्ण' इति लोके, गोजी गोजिह्वा, इक्षुरकः प्रयुक्तश्च विषापहो भवति // 84-86 // . कोकिलाक्षकः, गोपघोण्टा कर्कोटी, अरिमेदो रामकः; एषां धवादीनामरिमेदान्तानां समूलदलकाण्डशाखाना समेन भागेन इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत गृहीतामा भस्मान्याहृत्य गवां मूत्रेण क्षारषड्गुणेन क्षारकल्पेन व्याख्यायां कल्पस्थाने पञ्चमोऽध्यायः॥५॥ परिस्राव्य एकविंशतिवारान् गालयित्वेत्यर्थः, विपचेत् साधयेत् , तावद्यावदच्छो रक्तः पिच्छिलश्च भवति / दद्याचात्रेत्यादि / षष्ठोऽध्यायः। मूलं पिप्पलीमूलं, वराङ्गं वनवासिकात्वक् , चोचं द्वितीया स्थूला वक् यां शाल्मलकमित्याचक्षते, करञ्जिका नक्तमालः, अथातो दुन्दुभिखनीयं कल्पं व्याख्यास्यामः // 1 // | अनन्ता उत्पलसारिवा, सोमः सोमवल्कः कट्फलाख्यः, बाहीकं यथोवाच भगवान् धन्वन्तरिः॥२॥ कुडुमं, गुहा शालपर्णी, प्लक्षः पर्कटी, निचुलको जलवेतसः, अथात इत्यादि / दुन्दुभिखनोऽस्मिन्नध्यायेऽस्तीति दुन्दुभि- वक्र तगर, आलं हरितालं, वर्धमान एरण्डः, पुत्रश्रेणी द्रवन्ती, खनीयस्तं; दुन्दुभिरत्र निखानः॥१॥२॥ टुण्टुकः श्योनाकः, एलवालुकः खनामप्रसिद्धः, नागदन्ती इन्द्रधवाश्वकर्णशिरीषतिनिशपल वारुणीभेदः, जेजटाचार्यमते तु दन्ती; एषां पिप्पल्यादीनां लिपारिभद्रकाम्रोदुम्बरकरहाटकार्जुनककुभसर्ज- चूर्णानि लोहानां च सर्वेषां यथालामं क्षारोदकात् त्रिंशत्तमभागेन, कपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीक- अत्र अस्मिन् क्षारोदके, दद्यात् निक्षिपेदित्यर्थः / तदनु पुनर्विप. पित्थाश्मन्तकार्कचिरबिल्वमहावृक्षारुष्करारलुम- चेद् यावन्नातिद्रवं नातिसान्दं च भवति / गयदासस्तु शिरीषधुकमधुशिग्रुशाकगोजीमूर्वाभूर्जतिल्वकेक्षुरकगो | पिचुमर्दककुभारुष्करमधुकेक्षुरकान् परित्यज्य त्रिंशदेव पठति; पघोण्टारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षार- पिप्पल्यादिष्वावापेषु च मरिचसोमगुहालवणवकालान् परित्यज्य कल्पेन परिस्राव्य विपचेत् , दद्याच्चात्र पिप्पलीमूल- | त्रिंशद्रव्याणि पठति // 3-7 // तण्डुलीयकवराङ्गचोचमञ्जिष्ठाकरञ्जिकाहस्तिपि- |विडङ्गत्रिफलादन्तीभद्रदारुहरेणवः। प्पलीमरिचविडङ्गगृहधूमानन्तासोमसरलाबाह्री- तालीशपत्रमञ्जिष्ठाकेशरोत्पलपद्मकम् // 8 // कगुहाकोशाम्रश्वेतसर्षपवरुणलवणप्लक्षनिचुलक- दाडिमं मालतीपुष्पं रजन्यौ सारिवे स्थिरे // वजुलवकालवर्धमानपुत्रश्रेणीसप्तपर्णटुण्टुकैलवा- | प्रियङ्गुस्तगरं कुष्ठं बृहत्यौ चैलवालुकम् // लुकनागदन्त्यतिविषाभयाभद्दारुकुष्ठहरिद्रावचा- | सचन्दनगवाक्षीभिरेतैः सिद्धं विषापहम् // चूर्णानि लोहानां च समभागानि, ततः क्षारवदाग | सर्पिः कल्याणकं ह्येतद्वहापस्मारनाशनम् // 10 // तपाकमवतार्य लोहकुम्मे निदध्यात् // 3 // पाण्डामयगरश्वासमन्दाग्निज्वरकासनुत् // भनेन दुन्दुभि लिम्पेत् पताकां तोरणानि च // शोषिणामल्पशुक्राणां वन्ध्यानां च प्रशस्यते // 11 // श्रवणाहर्शनात् स्पर्शात् विषात् संप्रतिमुच्यते // 4 // विडङ्गत्रिफलेत्यादि / इदं कल्याणकं घृतं भूतविद्यायां एष क्षारागदो नाम शर्करास्वश्मरीषु च // पठितखात् केचिन्न पठन्ति // 8-11 // अपामार्गस्य बीजानि शिरीषस्य च माषकान् // अर्शःसु वातैगुल्मेषु कासशूलोदरेषु च // 5 // श्वेते द्वे काकमाची च गवां मूत्रेण पेषयेत् // 12 // 1 अध्याय' इति पा० / 2 'विषं तेषां प्रशाम्यति' इति : 'शोफे सर्वसरे तथा' इति पा०। 2 'अरुचिश्वासकासेषु पा०३ अर्श: वातशूले च शूलगुल्मोदरेषु च' इति पा०। | हिकापाण्डुगदेषु च' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy