SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ अध्यायः 5] सुश्रुतसंहिता। 579 . न तत्र सर्पाः कुत एव कीटा द्राक्षेत्यादि / सुगन्धा सर्पसुगन्धा नाकुलीति यावत् , नगवृस्त्यजन्ति वीर्याणि विषाणि चैव // त्तिका शल्लकी, श्वेता श्वेतस्यन्दः / देयो द्विभाग इत्यादि / अर्धएतेन मेर्यः पटहाश्च दिग्धा भागः अर्धपलं सिन्धुवारादिभ्यः / केचित्तु सुगन्धा नगमृत्तिनानद्यमाना विषमाशु हन्युः॥७२॥ केति पठन्ति, तत्रायमर्थः-शोभनगन्धवती पर्वतस्य मृत्तिका, दिग्धाः पताकाश्व निरीक्ष्य सद्यो पर्वतमृत्तिकायाः सामान्यतो विषहरवात् / सामान्येन सर्वत्र विषाभिभूता हविषा भवन्ति // विषहरोऽयमगदः, विशेषतो मण्डलि विषहरो भवति / अयं तु मासीत्यादि / मुरङ्गी शोभाजनकः, रक्ता लता मजिष्ठा, / | मण्डलिविषहरो नामागदः // 76 // 77 ॥सुगन्धिका सर्पगन्धिका, किणिही कटभी, मृगादनी कर्कटिका, वंशत्वगार्दाऽऽमलकं कपित्थं इन्द्रवारुणीफलमित्यन्ये, पुरः गुग्गुलुः, पालिन्दी त्रिवृत् , काल- कटुत्रिकं हैमवती सकुष्ठा // 78 // वल्लीत्यपरे, क्रमुकं पूगफलं, रुबुकमित्यन्ये पठन्ति स चैरण्डः, करअबीजं तगरं शिरीष सुरस्याः प्रसून तुलसीपुष्पं, शिखी मयूरः, कुकुट इत्यन्ये, पुष्पं च गोपित्तयुतं निहन्ति // पृषतानामिदं पार्षतं, पृषतः चित्तलः / यस्य नरर्षभस्य नराधिपस्य, विषाणि लूतोन्दुरपन्नगानां गृहेऽयमगदो नाम्ना संज्ञया, ऋषभो नाम ऋषभ इति प्रसिद्धः, कैटं च लेपाअननस्यपानैः॥ 79 // सुकृतः स्यात् शोभनो निष्पादितो भवेत् // 68-72 // - पुरीषमूत्रानिलगर्भसङ्गालाक्षा हरेणुनलदं प्रियङ्गुः निहन्ति वर्त्यञ्जननाभिलेपैः॥ शिमुद्वयं यष्टिकपृथ्विकाश्च // 73 // काचार्मकोथान पटलांश्च घोरान् चूर्णीकृतोऽयं रजनीविमिश्रो पुष्पं च हन्त्यञ्जननस्ययोगैः॥ 80 // सर्पिर्मधुभ्यां सहितो निधेयः। वंशवगार्दैत्यादि / वंशवगार्दा आर्द्रवंशस्य बक्, हैमवती शृङ्गे गवां पूर्ववदापिधान |वचा / कोथः पूतिभावः क्लिन्नवादिषु / अयं तु सार्वकार्मिकोस्ततः प्रयोज्योऽअननस्यपानैः // 74 // ऽगदः // 78-80 // संजीवनो नाम गतासुकल्पानेषोऽगदो जीवयतीह मान् // समूलपुष्पाकुरवल्कबीजात् लाक्षेत्यादि / पृथ्विका एला, हिपत्रिकेत्यन्ये / पूर्ववदा ___ क्वाथः शिरीषात् त्रिकटुप्रगाढः॥ पिधानः गोनिकापिधानः // 73 // 74 // सलावणः क्षौद्रयुतोऽथ पीतो श्लेष्मातकीकट्फलमांतुलुङ्ग्यः विशेषतः कीटविषं निहन्ति // 81 // श्वेता गिरिहा किणिही सिता च॥७५॥ समूलपुष्पाकुरेत्यादि / अङ्कुरो नवपत्राङ्कुरः, प्रवाल इत्यर्थः / सतण्डुलीयोऽगद एष मुख्यो सह लावणेन लवणसमूहेन वर्तते इति सलावणः / केचिदीदृशं विषेषु दर्वीकरराजिलानाम् // पठन्ति–'खपत्रपुष्पाणि फलं समूलं पिष्ट्रा शिरीषस्य कटुत्रिकं लेष्मातकीत्यादि / श्लेष्मातकी 'बहुवारः' इति लोके, कट- च / सलावणं क्षौद्युतं विलीढं विशेषतः कीटविषं निहन्ति' / फलं काश्मरी, मातुलको बीजपूरकः, श्वेता गिरिह्वा श्वेतस्यन्दा, | अयमगदः पञ्चशिरीषनामा // 81 // किणिही नीलस्यन्दा, सिता शर्करा / अयं दींकरराजिलविष• कुष्ठं त्रिकटुकं दार्वी मधुकं लवणद्वयम् / दष्टागदः // 75 // मालती नागपुष्पं च सर्वाणि मधुराणि च // 82 // द्राक्षा सुगन्धा नगवृत्तिका च कपित्थरसपिष्टोऽयं शर्कराक्षौद्रसंयुतः॥ श्वेता सैमङ्गा समभागयुक्ता // 76 // विषं हन्त्यगदः सर्वे मूषिकाणां विशेषतः॥ 83 // देयो द्विभागः सुरसाच्छदस्य ___ कुष्ठं त्रिकटुकमित्यादि / लवणद्वयं सैन्धवं सौवचलं च / कपित्थबिल्वादपि दाडिमाञ्च॥ मालती जाती, नागपुष्पं नागकेशरं, सर्वाणि मधुराणि काकोतथाऽर्धभागः सितसिन्धुवारा ल्यादीनि / अयमपि सार्वकामिकनामाऽगदः // 82 // 83 // दकोठमूलादपि गैरिकाञ्च // 77 // सोमराजीफलं पुष्पं कटभी सिन्धुवारकः॥ एषोऽगदः क्षौद्रयुतो निहन्ति विशेषतो मण्डलिनां विषाणि // चोरको वरुणः कुष्ठं सर्पगन्धा ससप्तला // 84 // पुनर्नवा शिरीषस्य पुष्पमारग्वधार्कजम् // १'वगों विधेयो मधुसर्पिषाऽऽक्तः' इति पा०। 2 'श्वेता च श्यामाऽम्बष्ठा विडलानि तथाऽम्राश्मन्तकानि च८५ पिष्टा पलिकैश्च भागैः' इति पा०। 3 'तथाऽर्धभागोऽसितसिन्धुवा. रात्' इति पा०। / 1 सोमराजीफलं मुख्यं कदली सिन्धुवारकः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy