________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ कल्पस्थानं wwwmamarwa सद्यो विद्धमित्यादि / अमीक्ष्णं पुनःपुनः, क्लिन्नम् आद्रीभूतं, पाटला, रक्ता मञ्जिष्ठा, नरेन्द्रः किरमालकः / अवार्यवीर्यः अत्यर्थ पूति अतिशयेन दुर्गन्धं, शीणं शटितम् , अजस्रम् अप्रतिहतवीर्यः॥६१॥६२॥अनवरतं, भ्रान्तिः वस्तूनामन्यथा प्रतीतिः, स्युः भवेयुः, विडङ्गपाठात्रिफलाजमोदादिग्धविद्धं विषलिप्तबाणताडितं, व्यवस्येत् जानीयात् // 54 // - हिब्रूनि वक्रं त्रिकटूनि चैव // 63 // . पूर्वोद्दिष्टं लक्षणं सर्वमेत सर्वश्च वर्गो लवणः सुसूक्ष्मः / जुष्टं यस्यालं विषेण व्रणाः स्युः॥५८॥ सचित्रकः क्षौद्रयुतो निधेयः॥ लूतादष्टा दिग्धविद्धा विषैर्वा शृङ्गे गवां शृङ्गमयेन चैव जुष्टा प्रायस्ते व्रणाः पूतिमांसाः॥ प्रच्छादितः पक्षमुपेक्षितश्च // 14 // पूर्वोद्दिष्टमित्यादि / यस्य प्राणिनोऽलमत्यर्थ शत्रूणामवचा. एषोऽगदः स्थावरजङ्गमानां रितेन विषेण जुष्टा व्रणाः स्युर्भवेयुः, तस्य एतत् सर्व पूर्वोद्दिष्टं जेता विषाणामजितो हि नाना // लक्षणं भवति; कुत इत्याह-लूतादष्टा इत्यादि / ये व्रणा लूता- विडापाठेत्यादि / वक्र तगरम् // 63 // 64 ॥दष्टदिग्धविद्धादयस्ते प्रायः पूतिमांसा भवन्तीत्यर्थः // 58 // - प्रपौण्डरीकं सुरदारु मुस्ता तेषां युक्त्या पूतिमांसान्यपोह्य कालानुसार्या कटुरोहिणी च // 65 // वार्योकोभिः शोणितं चापहृत्य // 59 // स्थौणेयकध्यामकगुग्गुलूनि हृत्वा दोषान् क्षिप्रमूर्व वधश्च पुन्नागतालीशसुवर्चिकाश्च // सम्यक् सिञ्चेत् क्षीरिणां त्वकषायैः // कुटनटैलासितसिन्धुवाराः अन्तर्वसं दापयेच्च प्रदेहान् शैलेयकुष्ठे तगरं प्रियङ्गुः // 66 // शीतैर्द्रव्यैराज्ययुक्तैर्विषनैः॥ 6 // रोधं जलं काञ्चनगैरिकं च समागधं चन्दनसैन्धवं च॥ एषां पूर्वोक्तानां चिकित्सामाह-तेषामित्यादि / वार्योकोभिः सूक्ष्माणि चूर्णानि समानि कृत्वा जलोकोभिरित्यर्थः / क्षीरिणां न्यग्रोधोदुम्बराश्वत्थप्लक्षगर्दभा शृङ्गे निदध्यान्मधुसंयुतानि // 67 // ण्डानाम् / शीतैरित्यादि / शीतवीर्यस्पर्शेर्विषन्नैः पित्तविसर्पोकैरित्यर्थः / माज्यमित्रैः शतधौतघृतयुक्तैः // 59 // 6 // एषोऽगदस्तार्क्ष्य इति प्रदिष्टो विषं निहन्यादपि तक्षकस्य // भिन्ने त्वस्या दुष्टजातेन कार्यः पूर्वो मार्गः पैत्तिके यो विषे च // प्रपौण्डरीकमित्यादि / कालानुसार्या कालानुसारिवा / ध्या मकं कत्तणं, कुटमटः श्योनाकः, सितसिन्धुवारः श्वेतनिर्गुण्डी भिन्न इत्यादि / दुष्टजातेन दुष्टजीवसंभूतेन अस्थि विषाणामस्प्रेत्यर्थः / अस्था दुष्टजातेनेत्युपलक्षणं, तेन तत्सदृशशकृ. न्मूत्रशुक्रस्पर्शपर्दनगुदास्थिशूकशवैः सविषकण्टकैर्वृश्चिककण्ट मांसीहरेणुत्रिफलामुरगीकैच कृते व्रणे / पूर्वो मार्गः अनन्तरोक्तः 'तेषां युक्त्या पूति रक्तालतायष्टिकपनकानि // 68 // मासान्यपोह्य' इत्यादिकः, न पर दुष्टास्थ्यादिभिर्भिन्ने व्रणे विडङ्गतालीशसुगन्धिकैलापूर्वो मार्गः अनन्तरोकोऽपि यो व्रणस्तस्मिन्नपि पूर्वो मार्गः त्वकुष्ठपत्राणि सचन्दनानि // . कार्यः। भार्गी पटोलं किणिही सपाठा त्रिवृद्विशल्ये मधुकं हरिद्रे मृगादनी कर्कटिका पुरश्च // 69 // पालिन्द्यशोको क्रमुकं सुरस्याः रक्ता नरेन्द्रो लवणश्च वर्गः // 61 // प्रसूनमारुष्करजं च पुष्पम् // कटुत्रिकं चैव सुचूर्णितानि. सूक्ष्मानि चूर्णानि समानि शृङ्गे शृङ्गे निदध्यान्मधुसंयुतानि // न्यसेत् सपित्तानि समाक्षिकाणि // 70 // एषोऽगदो हन्ति विषं प्रयुक्तः वराहगोधाशिखिशलकीनां पानाञ्जनाभ्यञ्जननस्ययोगैः॥ 62 // मार्जारजं पार्षतनाकुले च // अवार्यवीर्यो विषवेगहन्तो यस्यागदोऽयं सुकृतो गृहे स्यामहागदो नाम महाप्रभावः॥ नामर्षभो नाम नरर्षभस्य // 71 // इदानीमगदकोशमाह-त्रिवृद्विशल्येत्यादि / विशल्या काष्ठ / 1 'हन्ता' इति पा० / 2 'स्थौणेयकध्यामकपनकानि' इति १'जुष्टा ये स्युयें व्रणाः पूतिमांसाः' इति पा०।२ विषवेग- | पा० / 3 'चूर्णान्यथैषां निहितानि शृङ्गे न्यसेञ्च पित्तानि समाक्षिहारी' इति पा०। काणि' इति पा०। 4 वराहगोधाशिखिशल्यकाना" इति पा० /