SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ अध्यायः 5] सुश्रुतसंहिता। कुप्यति॥ - कफविषातुरस्य चिकित्सामाह-शीते इत्यादि / शीते विषप्रत्यनीकामुद्दिशन्नाह-अथारिष्टामित्यादि / अथ अनन्तरम् / शीतकाले / श्लैष्मिकं पुरुषम् // 39 // तया अङ्कितं देशं प्रच्छयित्वा दिह्यात् 'अगदैः' इति शेषः, कोष्ठदाहरुजाध्मानमूत्रसङ्गरुगन्वितम् // अन्यथा तत्र विषं स्कन्नं स्त्यानीभूतं भूयो वेगाय कल्पते पुनविरेचयेच्छकृद्वायुसङ्गपित्तातुरं नरम् // 40 // गार्थ प्रादुर्भवतीत्यर्थः // 50 // __ आमाशयगतस्य कफस्य वमनमुद्दिश्य पच्यमानपक्वाशय- एवमौषधिभिर्मन्त्रैः क्रियायोगैश्च यत्नतः // 51 // गतयोः पित्तवातयोविरेचनशब्देन विरेकबस्ती निर्दिशन्नाह- | विषे हतगुणे देहाद्यदा दोष कोष्ठेत्यादि / कोष्ठदाहादौ तु विरेचनशब्दो विरेचन एव तदा पवनमुट्टत्तं स्नेहाद्यैः समुपाचरेत् // 52 // वर्तते // 40 // तैलमत्स्यकुलत्थाम्लवज्यैर्विषहरायुतैः॥ शूनाक्षिकूटं निद्रात विवर्णाविललोचनम् // पित्तज्वरहरैः पित्तं कषायस्नेहबस्तिभिः॥५३॥ विवर्ण चापि पश्यन्तमञ्जनैः समुपाचरेत् // 41 // कफमारग्वधायेन सक्षौद्रेण गणेन तु // शूनाक्षिकूटमित्यादि / अक्षिकूटो भ्रुवोरधोभागः / आविलं श्लेष्मनैरगदैश्चैव तिक्तै रूक्षैश्च भोजनैः॥ 54 // दूषिकास्त्राभ्यां मलिनं, विवर्ण विविधवर्णम् // 41 // एवमित्यादि / औषधिभिः महागदादिनिर्दिष्टाभिः, मन्त्रैः शिरोरुग्गौरवालस्यहनुस्तम्भगलग्रहे // कुरुकुल्लादिनिर्दिष्टैः, क्रियायोगैः दूष्यभूतशोणितहरबहिःपरिमार्जशिरो विरेचयेत् क्षिप्रं मन्यास्तम्मे च दारुणे // 42 // नसेचनालेपनादिभिः; तथैवान्तःपरिमार्जनैर्वमनविरेचनास्थापनष्टसंशं विवृत्ताक्षं भग्नग्रीवं विरेचनैः॥ नशिरोविरेचनाख्यैः / विषे हतगुणे अपहृतविषादजननतीक्ष्णाचूर्णैः प्रधमनैस्तीक्ष्णैर्विषात समुपाचरेत् // 43 // दिगुणे / दोषः अनिलादिः / उदृत्तम् उच्चलितं परस्थानमिति ताडयेच्च सिराः क्षिप्रं तस्य.शाखाललाटजाः॥ यावत् / स्नेहाचैरिति आद्यशब्दान्मृदुसंशोधनवादुभोजनाङ्गवितास्वप्रसिच्यमानासु मूर्ध्नि शस्त्रेण शस्त्रवित्॥४४॥ मर्दनादिभिः / पित्तज्वरहरैरित्यादि समुपाचरेदित्यनुवर्तते / कुर्यात् काकपदाकारं व्रणमेवं स्रवन्ति ताः॥ कफमारग्वधायेनेत्यादि // 51-54 // सरक्तं चर्म मांसं वा निक्षिपञ्चास्य मूर्धनि // 45 // वृक्षप्रपातविषमपतितं मृतमम्भसि // चर्मवृक्षकषायं वा कल्कं वा कुशलो भिषक // उद्बद्धं च मृतं सद्यश्चिकित्सेन्नष्टसंशवत् // 55 // वादयेच्चागदर्लिहवा दुन्दुभीस्तस्य पार्श्वयोः॥४६॥ वृक्षेत्यादि / प्रपातो नदीतटादिः, विषमो निनोन्नतप्रदेशः, लब्धसंशं पुनश्चैनमूर्ध्वं चाधश्च शोधयेत् // वृक्षादिपतितं प्राणिनं; मृतमम्भसि अम्भसि मृतं, उद्बद्धमुल्ल. निःशेषं निर्हरेच्चैवं विषं परमदुर्जयम् // 47 // म्बितं च मृतं, सद्यो झटिति, नष्टसंज्ञवचिकित्सेत् / तत्र अल्पमप्यवशिष्टं हि भूयो वेगाय कल्पते // | मृतशब्दो मृत्युसमीपे वर्तमानो गृह्यते; न पुनर्पत एव, तस्य कुर्याद्वा सादवैवर्ण्यज्वरकासशिरोरुजः॥४८॥ निष्फलचिकित्सितत्वात् / केचिदाचार्या अमुं पाठं न मन्यन्ते, शोफशोषप्रतिश्यायतिमिरारुचिपीनसान् // ये तु मन्यन्ते तन्मतानुसारेण लिखितोऽयमित्यदोषः॥५५॥ तेषु चापि यथादोषं प्रतिकर्म प्रयोजयेत॥४९॥ गाढं बद्धेऽरिष्टया प्रच्छिते वा विषार्तोपद्रवांश्चापि यथाखं समुपाचरेत् // तीक्ष्णैर्लेपैस्तद्विधैर्वाऽवैशिष्टैः॥ नष्टसंज्ञमित्यादि / विवृताक्षं व्यावर्तितनेत्रम् / सरक्तमिति / शने गात्रे क्लिनमत्यर्थपूति सरक्तं हि मांसादिकं शिरसि निक्षिप्तं विषसंक्रामणं भवति / झेयं मांसं तद्विषात् पूति कष्टम् // 56 // चर्मवृक्षः पूर्वदेशे नौवृक्षः / कषायोऽत्र निर्यासः / असावपि गाढमित्यादि / गाढमरिष्टया बढे, अथवा प्रच्छिते, तीक्ष्णैप्रयोगो विषसंक्रमणहेतुः / दुन्दुभीन् निःखानान् / एवं च लेंपैस्तद्विधैः शरीरवर्तिभिः, अवशिष्टैः अनुद्धृतैः, ज्ञेयं ज्ञातव्यं, परमदुर्जयं विषं निर्हरेत् ; कुत इत्याह-अल्पमित्यादि / भूयः तैन्मांस, विषात् पृति पूतिसंज्ञकं, कष्टं कृच्छ्रसाध्यम् // 56 // पुनरपि वेगाय कल्पते वेगार्थ भवति / सादः अङ्गग्लानिः / सद्यो विद्धं निस्रवेत् कृष्णरक्तं प्रतिश्यायस्थाने जेजटाचार्यः स्तमित्यं पठति, अत्र स्तमित्यं पाकं यायाद्दह्यते चाप्यभीक्षणम् // निश्चलता // 42-49 // कृष्णीभूतं क्लिन्नमत्यर्थपूति / अथारिष्टां विमुच्याशु प्रच्छयित्वाऽतितं तया // 50 // शीर्णे मांसं यात्यजत्रं शताश्च // 57 // दह्यात्तत्र विषं स्कन्नं भूयो वेगाय कल्पते // तृष्णा मूर्छा भ्रान्तिदाही ज्वरश्च अरिष्टास्थापनबन्धनविषदूषितशोणितस्य चिकित्सां दूष्य- यस्य स्युस्तं दिग्धविद्धं व्यवस्येत् // १'चूर्ण' इति पा० / 2 'विमुच्याप्सु' इति पा० / 3 'तथा' / 1 'मारुतनाशनैः' इति पा० / 2 'विशेषैः' इति पा० / इति पा० / 3 'तन्मांस विषपूतिसंशक' इति पा० / सु०सं०७३
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy