SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ 576 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थानं - RIMAR पूर्वे मण्डलिनामित्यादि / पूर्व मण्डलिनां वेगे दीकरव- मात्रयाऽत्र युक्तिरवसीयते / महत्या मात्रया च कल्कमोदकचूदित्यनेनातिदिष्टं शोणितमोक्षणं जलौकाभिः / अगदं मण्डलिवि-र्णानां पलं मात्राप्रमाणम् / तथा च,-कल्कमोदकचूर्णानां षोदितमेव / द्वितीये वामयित्वेति वमनद्रव्यक्वाथेन / शोधितं कर्ष(पल)मद्याच्च लेहतः / कर्षद्वयं पलं वाऽपि वयोरोगान्यपेक्षविरिक्तं, तीक्ष्णैः विरेचनद्रव्यैः। पेयश्चेत्यत्र चकारेण शोधनं या"-इति / वाथस्य पलचतुष्टयं प्रमाणं; तथा च-"क्वाथद्रव्यतीक्ष्णमपि समुच्चीयते / मधुरोऽगद इति महागदादिषु योऽ- | पले वारि द्विरष्टगुणमिष्यते / चतुर्भागावशेषं तु पेयं पलचतु. तीक्ष्णः स पेयः। सप्तमे वेगे प्रत्याख्याय विषप्रत्यनीकागदाव- ष्टयम्" इति / वमनविषये क्वाथस्य नव प्रस्थाः प्रमाणं; पीडेनोपचरेत् // 24-27 // तथा च, “नव प्रस्था तु ज्येष्ठा स्यान्मध्यमा षट् प्रकीर्तिता / पूर्वे राजिमतां वेगेऽलाबुभिः शोणितं हरेत् // निष्क्वाथस्य त्रयः प्रस्था मागधास्तु कनीयसी"-इति / वमनअगदं मधुसर्पिा संयुक्तं पाययेत च // 28 // | विषये कल्कस्य पलत्रयं प्रमाणम् / तथा च,-"त्रिपलं ज्येष्ठवान्तं द्वितीये त्वगदं पाययेद्विषनाशनम् // माख्यातं कनीयस्तु पलं भवेत् / मध्यमं द्वे पले विद्यादिति मे तृतीयादिषु त्रिष्वेवं विधिर्वीकरो हितः॥२९॥ निश्चिता मतिः" इति / नस्याञ्जनयोश्च मात्रा नस्याञ्जन विधाषष्ठेऽञ्जनं तीक्ष्णतममवपीडश्च सप्तमे // वेव या महती प्रतिपादितेति // 32 // 33 // __ पूर्वे राजिमतामित्यादि / अवपीडोऽत्र सार्वकामिकागदेन / देशप्रकृतिसात्म्यर्तुविषवेगबलाबलम // अवपीडश्चेति चकारेण नष्टसंज्ञविधानं वक्ष्यमाणं सूच्यते / प्रधार्य निपुणं बुद्ध्या ततः कर्म समाचरेत् // 34 // // 28 // 29 // देशेत्यादि / देशो भूमिः आतुरश्च; तत्र भूदेशः अश्वत्थदेवतागर्भिणीबालवृद्धानां सिराव्यधनवर्जितम // 30 // यतनश्मशानादिकः, आतुरशरीरे च मर्मदेशः; प्रकृतिः कायिकी विषार्तानां यथोद्दिष्टं विधानं शस्यते मृदु // मानसी च; तत्र कायिकी वातादिकृता, मानसी च सत्त्वादिजा / चिकित्सितस्य क्वचिदेव कंचिद्विशेषमुद्दिशन्नाह-गर्भिणी प्रधार्य आलोच्य, वुद्ध्या निपुणं यथा भवत्येवं कर्म समात्यादि // 30 // चरेत् // 34 // रक्तावसेकाअनानि नरतुल्यान्यजाविके // 31 // वेगानुपूर्व्या कर्मोक्तमिदं विषविनाशनम् // त्रिगुणं माहिये सोष्टे गवावे द्विगुणं तु तत् // कमावस्थाविशेषेण विषयोरुभयोः शृणु // 35 // चतुर्गुणं तु नागानां, वेगानुपूयंत्यादि / वेगानुपूर्व्या वेगानामनुक्रमेणेत्यर्थः / सप्तवेगप्रसोन पशुवेगविशेषस्योक्तवाञ्चिकित्सिते मात्रायां | उभयोः स्थावरजङ्गमयोः // 35 // विशेषमुशिलाह-रतेत्यादि / रतावसेकस्य महती मात्रा | विवणे कठिने शूने सरुजेऽङ्गे विषान्विते // प्रस्थप्रमाणा; प्रस्थखात्र सार्धत्रयोदशपलप्रमाणः॥ 31 // - | तूर्ण विस्रवणं कार्यमुक्तेन विधिना ततः॥ 36 // केवलं सर्वपक्षिणाम् // 32 // विवणे इत्यादि / तूर्ण खरितम् / विस्रावणं रक्तमोक्षणम् 36 परिषेकान् प्रदेहांश्च सुशीतानवचारयेत् // क्षुधार्तम निलप्रायं तद्विषांत समाहितः॥ माषकं त्वअनस्येष्टं द्विगुणं नस्यतो हितम् // पाययेत रसं सर्पिः शुक्तं क्षौद्रं तथा दधि // 37 // पाने चतुर्गुणं पथ्यं वमनेऽष्टगुणं पुनः // 33 // क्षुधातमित्यादि / तद्विषार्तमिति वाताधिकविषवेदनार्तम् / पक्षिणां चिकित्सितमुद्दिशन्नाह-केवलमित्यादि। परिषेक- अत्र मांसरसादिपानं विषवेगप्राप्ती सत्यां सुखेन वमनार्थम् // 30 // प्रदेही केवलं नरविषहरद्रव्येण कार्यों, नतु रक्तावसेकाजनानी- तृड्दाहधर्मसंमोहे पैत्तं पैत्तविषातुरम् // त्यर्थः / अजनादीनां प्रमाणमाह-माषकमित्यादि / इदमनना- | शीतैः संवाहनस्नानप्रदेहैः समुपाचरेत् // 38 // दिप्रमाणं गयदासजेजटाभ्यामझीकृतम्। वयं तु वृद्धवाग्भटो- तडदाहेत्यादि / धर्म इत्युष्णकाले, संमोहे मूर्छायाम् / कसुश्रुतोकवाक्यदर्शनादजनादिषु विषविषये महती मात्रा मन्या- | पैत्तं पित्तप्रकृतिम् / पैत्तं पित्तजनक विषम् / संवाहनं सुखमहे / तथा च तयोर्वाक्यम्,-"गुल्मोदावर्तवीसर्पसर्पदंशाभि-करः स्पर्शः। प्रदेहः प्रलेपः // 38 // . पीडितैः / उन्मत्तैः कृच्छ्रमूत्रैश्च महती शीघ्रमेव सा"-इति; शीते शीतप्रसेकात श्लैष्मिकं कफद्विषम् // सश्रतेच,-"अहोरात्रादसंदुष्टा या मात्रा परिजीयति।साच वामयेवमनैस्तीक्ष्णैस्तथा मूर्छामदान्वितम् // 39 // कुछविषोन्मादप्रहापस्मारनाधिनी"-इति; तत्रान्तरेऽपि"विषजुष्टहता येच कासश्वासहताथ ये / तरुणा बलवन्तव १'वेगानुपूर्वमित्येतद कोकं विषनाशनम्' इति पा०। वामयेदुत्तमेन तान्" इति / एतदुदेशेन कल्कादीनां महत्या 2 'विषादिते' इति पा०। 3 तद्विषार्तिसमन्वितम्' इति पा०। 4 'त' इति पा० / 'पाययेहधि तकं वा सपिः क्षौदें तथा रसम्' १अथ राजिमता वेगे प्रथमे शोणितं हरेत्' इति पा० / इति पा०। ५'तद्विवातिरिति वाताधिकविषवेदना' इति पा०। 2 'गवाश्वयोश्च विगुणं त्रिगुणं महिषोष्टयोः' इति पा०। 6 पैचे विषातुरम्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy