SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ 574 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थानं भवति हितीये मांसं दूषयति, तेन पाण्डुताऽत्यर्थ केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि // जाड्यं शिरःशोफश्च भवति; तृतीये मेदो दूषयति, | मार्जारनकुलादीनां विषं नातिप्रवर्तते // 45 // तेन चक्षुर्ग्रहणं शक्लेदः खेदो घ्राणाक्षिनावश्च | इति सश्रतसंहितायां कल्पस्थाने सर्पटविषभवति चतुर्थे कोष्ठमनुप्रविश्य मन्यास्तम्भं शिरो विज्ञानीयं नाम चतुर्थोऽध्यायः // 4 // गौरवं चापादयति पञ्चमे वाक्सङ्गं शीतज्वरं च करोति षष्ठसप्तमयोः पूर्ववदिति // 39 // मनुष्यस्य सप्तविषवेगप्रसङ्गेन पशुपक्षिष्वपि वेगप्रसंख्यामु द्दिशन्नाह-शूनाग इत्यादि / हृष्टान उद्धर्षितशरीरः, केचिवेगो विषवेगो विषगतिः / तत्र दवींकराणामित्यादि / चक्षु | द्वेगत्रयमित्याहुः / केचिदाचार्या 'ध्यायति प्रथमे' इत्यादिपाठं ग्रहणं दृष्ट्यवरोधः / पञ्चमे इत्यादि / ग्रहणी पित्तधरा कला / न पठन्ति // 42-45 // पूर्ववदिति दीकरविषस्य षष्ठसप्तमयोगयोर्यानि लक्षणानि तानि भवन्तीत्यर्थः / एवं राजिमतामपि षष्ठसप्तमवेगयोरति-| | इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्यादेशार्थो बोद्धव्यः // 39 // ख्यायां कल्पस्थाने चतुर्थोऽध्यायः। भवन्ति चात्रधात्वन्तरेषु याः सप्त कलाः संपरिकीर्तिताः। पञ्चमोऽध्यायः / ताखेकैकामतिक्रम्य वेगं प्रकुरुते विषम् // 40 // | अथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्या. कुतः पुनः सप्तैव वेगा इत्याह-भवन्तीत्यादि / धाव- स्यामः॥१॥ न्तरेषु धातुमध्येषु, धातुग्रहणमाशयोपलक्षणं; तेनायमर्थः- यथोवाच भगवान् धन्वन्तरिः॥२॥ धावाशयान्तरमर्यादा याः कलाः सप्त प्रागुक्ता गर्भव्याकरणे अथात इत्यादि // 1 // 2 // ताखकैकामतिक्रम्य सप्तसु धातुषु सप्त वेगा भवन्ति। तद्यथा-सर्वैरेवादितः सः शाखादष्टस्य देहिनः॥ रसरक्तयोरन्तरस्था कलामतिक्रम्य रक्ते प्रथमवेगः, रकमांस दंशस्योपरि बध्नीयादरिष्टाश्चतुरङ्गले // 3 // योरन्तरा कलामतिक्रम्य द्वितीयः, मांसमेदसोरन्तरस्था |प्लोतचर्मान्तवल्कानां मृदुनाऽन्यतमेन वै॥ कलामतिक्रम्य तृतीयः, मेदःकफयोरन्तरस्थां कलामतिक्रम्य | न गच्छति विषं देहमरिष्टाभिर्निवारितम् // 4 // चतुर्थः, कफपुरीषयोरन्तरस्थां कलामतिक्रम्य पञ्चमः, पुरीषपि सर्पदष्टचिकित्सितं द्विविधं सामान्यं विशिष्टं च तत्र सामातयोरन्तरस्थां कलामतिक्रम्य षष्ठः, पित्तशुक्रयोरन्तरस्थां कला न्यमेव प्रथमं निर्दिशन्नाह-सर्वैरित्यादि / शाखा हस्तपादमतिक्रम्य सप्तम इति / यैव कला पुरीषधरा सैवास्थिधरेति पश्चमे अस्थन्यनुप्रविशतीत्यविरुद्ध एवं यैव पित्तधरा सैव कम् / अरिष्टा वस्त्रादिभिर्मन्त्रपुरस्कृतैर्बन्धः / प्लोतेत्यादि / प्लोतं | वस्त्रं, चर्मान्तं चर्मैकदेशः, वल्कं वृक्षादिबक्, मृदुना कोमलेन, मज्जधरेति षष्ठे मज्जानमनुप्रविशतीत्य विरुद्धम् // 40 // | अन्यतमेन एकतमेन,' प्लोवेन चर्मान्वेन वल्कलेन वेत्यर्थः येनान्तरेण तु कलां कालकल्पं भिनत्ति हि॥ समीरणेनोह्यमानं तत्तु वेगान्तरं स्मृतम् // 41 // दहेइंशमथोत्कृत्य यत्र बन्धो न जायते // वेगमभिधाय वेगान्तरमाह-येनान्तरेणेत्यादि / येनान्तरेण येन कालेन, कलाम् उक्तलक्षणां, कालकल्पं मृत्युसदृशं आचूषणच्छेददाहाः सर्वत्रैव तु प्रजिताः॥५॥ विषं, भिनत्ति विदारयति, समीरणेनोह्यमानं वायुना प्रेर्यमाणं ___ अरिष्टामभिधाय दाहमुद्दिशमाह-दहेदित्यादि / उत्कृत्य तत्तु वेगान्तर भूतस्य भविष्यतश्च वेगस्य मध्यभूतः कालस्ताव छित्त्वा / दहेदिति अत्र 'मण्डलिदंशं वर्जयिखा' इति शेषः / न प्रमाण इत्यर्थः // 41 // जायते न संभवति / सर्वत्रैव सर्वस्मिन् देहे / पूजिताः | श्लाषिताः / दाहस्य पुनरुपादानमुत्कर्तनमन्तरेणापि दाहविधाशूनाङ्गः प्रथमे वेगे पशुायति दुःखितः॥ नार्थम् // 5 // लालास्रावो द्वितीये तु कृष्णाङ्गः पीड्यते हृदि 42 तृतीये च शिरोदुःखं कण्ठग्रीवं च भज्यते // प्रतिपूर्य मुखं वस्त्रर्हितमाचूषणं भवेत् // चतुर्थे वेपते मूढः खादन् दन्तान् जहात्यसुन्॥४३॥ स देष्टव्योऽथवा सो लोष्टो वाऽपि हि तत्क्षणम केचिद्वेगत्रयं प्राहुरन्तं चैतेषु तद्विदः // प्रतिपूर्येत्यादि / वौरित्युपलक्षणं, तेन कृष्णवल्मीकमृत्पा. ध्यायति प्रथमे वेगे पक्षी मुह्यत्यतः परम् // // 44 // शुनाऽपि प्रतिपूर्याचूषणं हितं, विषहरवाद्वल्मीकस्य / स दष्टव्य द्वितीये विह्वलः प्रोक्तस्तृतीये मृत्युमृच्छति // इत्यादि / दष्टेन पुरुषेण हस्ताभ्यामुपसंगृह्य पुच्छे वक्त्रे च सर्पः सम्यग् दष्टव्यः, तदभावे लोप्टो वा दष्टव्यः / तद्भक्षणं 1 अस्याने 'फणिमण्डलीविपज्ञानं च पृथगुक्तं त्वगादिकृष्णत्वपी | तु तत्रैव संक्रमणहेतुरित्यर्थः // 6 // तत्वादिसामान्यलक्षणद्वारेण' इत्यधिकं पठ्यते हस्तलिखितपुस्तके। २'टागः' इति पा० / 3 'पक्षी कूजन् मरणमृच्छति' इति पा०।। 1 'नातिप्रसर्पति' इति पा० / 2 'संदष्टव्य' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy