SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ अध्यायः 4] सुश्रुतसंहिता। मुपसर्तुं प्रत्येकमपि दष्टलक्षणेऽभिहिते सर्वत्र कया कुक्षिशूलातः सरुधिरं मेहत्युपजितिका त्रैविध्यं भवति, तस्मात् त्रैविध्यमेव वक्ष्यामः; एत- चास्य भवति, ग्रासार्थिनाऽनं काङ्गति, वृद्धेन चि. यातुरहितमसंमोहकरं च, अपि चात्रैव सर्वसर्प- रान्मन्दाश्च वेगाः, बालेनाशु मृदवश्च, निर्विषे. व्यञ्जनावरोधः॥ 36 // णाविषलिङ्गं. अन्धाहिकेनान्धत्वमित्येके, ग्रसनात् निशितनिस्त्रिंशः तीक्ष्णः खड्गः, अशनिः वज्र, हतवहो अजगरः शरीरप्राणहरो न विषात् / तत्र सद्य:वहिः, देश्य तुल्यं; आशुकारि शीघ्रव्यापकम् / अतिपातयति प्राणहराहिदष्टः पतति शास्त्राशनिहत इव भूमौ, शीघ्रं मारयतीत्यर्थः / न चावकाश इत्यादि अवकाशः काल- रस्ताङ्गः खपिति // 38 // विलम्बः / उपसर्तुम् अनुसर्तुम् / प्रत्येकमपीत्यादि / तस्मात् | अधुना पुरुषाद्यभिदष्टलक्षणमाह-पुरुषाभिदष्ट इत्यादि / प्रतिसर्पदष्टलक्षणं न कृतमिति भावः / एतत्रैविध्यमसंमोह- प्रेक्षते इति पूर्वस्मादधस्तादित्यनेन च संबन्धनीयम् / नपुंसकाकरं चेति अभ्रान्तिजनकं, 'वैद्यस्य' इति शेषः; / तदुक्तं,- भिदष्ट इत्यादि / सूतिका प्रसूता / मेहति मूत्रयति / वृद्धेन दष्टस्य "मुह्यन्ति विस्तरे मन्दाः" इति // 36 // चिरकालेन वेगास्ते च मन्दा भवन्ति / बालेनेत्यादि / अन्धेन तत्र, दर्वीकरविषेण त्वायननखदशनवदनमूत्र अहिना दष्टस्यान्धवं च दृश्यते इत्येके, अन्ये पुनरविषप्रकरपुरीषदंशकृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धि- णादविष एवायमित्याहुः / अन्धाहिः जलबिलशायीति प्रसिद्धः, वेदना कटीपृष्ठग्रीवादौर्बल्यं जृम्भणं वेपथुः स्वरा- अपरे पुनरपरमेवान्धाहिमाहुः / प्रसनादित्यादि / प्रसनात् वसादो घुघुरको जडता शुष्कोद्गारः कासश्वासौ गिलनात् ; शरीरप्राणहरः शरीरहरः प्राणहरश्च भवति, न हिक्का वायोरूर्वगमनं शुलोद्वेष्टनं तृष्णा लाला- | विषात् // 38 // स्रावः फेनागमनं स्रोतोऽवरोधस्तास्ताश्च वातवे- तत्र सर्वेषां सर्पाणां विषस्य सप्त वेगा भवन्ति / ना भवन्तिः मण्डलिविषेण त्वगादीनां पीतत्वं तन्त्र, दर्वीकराणां प्रथमे वेगे विषं शोणितं दृषशीताभिलाषः परिधूपनं दाहस्तृष्णा मदो मूर्छा यति, तत् प्रदुष्टं कृष्णतामुपैति, तेन कायॆ पिपीज्वरः शोणितागमनमूवमधश्च मांसानामवशा- लिकापरिसर्पणमिव चाङ्ग भवति; द्वितीये मांसं तनं श्वयथुर्दशकोथः पीतरूपदर्शनमाशुकोपस्ता- दूषयति, तेनात्यर्थ कृष्णता शोफो ग्रन्थयश्चाङ्गे स्ताश्च पित्तवेदना भवन्ति; राजिमद्विषेण शुक्लत्वं भवन्ति; तृतीये मेदो दूषयति, तेन दंशक्लेदः शिरोत्वगादीनां शीतज्वरो रोमहर्षः स्तब्धत्वं गात्राणा- गौरवं स्वेदश्चक्षुर्ग्रहणं च; चतुर्थे कोष्ठमनुप्रविश्य मादंशशोफः सान्द्रकफप्रसेकरछर्दिरभीक्षणमक्ष्णोः कफप्रधानान दोषान् दषयति. तेन तन्द्राप्रसेकसकण्डूः कण्ठे श्वयथुर्पुर्पुरक उच्छासनिरोधस्तमः- न्धिविश्लेषा भवन्ति; पञ्चमेऽस्थीन्यनुप्रविशति प्रवेशस्तास्ताश्च कफवेदना भवन्ति // 37 // प्राणमाग्निं च दषयति, तेन पर्वमेदो हिक्का दाहश्च दीकरादिसर्पगणभेदानां सामान्यलक्षणोपदेशेन विशिष्टल- भवति; षष्ठे मजानमनुप्रविशति ग्रहणीं चात्यर्थ क्षणमवबुध्यते, तत्सामान्यं त्रिविधलक्षणमुद्दिशन्नाह-तत्र दृषयति, तेन गात्राणां गौरवमतीसारो हत्पीडा दवीकरेत्यादि / दीकरविषेण बड़खादिकृष्णवादिलक्षणानि मूर्छा च भवति; सप्तमे शुक्रमनुप्रविशति व्यानं भवन्तीति संबन्धः / खरावसादः खरभङ्गः, घुर्घरको मार्जार- चात्यर्थ कोपयति कफंच सूक्ष्मस्रोतोभ्यः प्रच्याशब्दानुकारी अव्यक्तो ध्वनिविशेषः, जडता निःस्पन्दता, वयति, तेन श्लेष्मवर्तिप्रादुर्भावः कटीपृष्ठभङ्गः शूलोद्वेष्टनं शूलेन कृत्वाऽङ्गमोटनं तास्ता वातवेदनाः तोदन- | सर्वचेष्टाविघातो लालास्वेदयोरतिप्रवृत्तिरुन्नासमेदनादिकाः / मण्डलीत्यादि / परिधूपनं सर्वाङ्गसन्तापः, मदः निरोधश्च भवति / मण्डलिनां प्रथमे वेगे विषं पूगफलखादनेनेव मत्तलं, मांसानामवशातनं शटितवाद्गलनं, शोणितं दूषयति, तत् प्रदुष्टं पीततामुपैति, तत्र दंशकोथः दंशस्य पूतिभावः, पीतरूपदर्शनं सर्व वस्तु पीताभं परिदाहः पीतावभासता चाङ्गानां भवति; द्वितीये पश्यति, तास्ताश्च पित्तवेदना ऊषचोषादिकाः / राजिमद्विषे- मांसं दूषयति, तेनात्यर्थं पीतता परिदाहो देशे णेत्यादि / आदंशशोफ आसमन्ततो दंशस्य शोफ इत्यर्थः, श्वयथुश्च भवति; तृतीये मेदो दूषयति, तेन पूर्ववप्रसेकः क्षरणं, घुघुरकः अव्यक्तः शब्दविशेषः, तम अन्ध- चक्षुर्ग्रहणं तृष्णा दंशक्लेदः खेदश्च; चतुर्थे कोष्ठमनुकारः; तास्ताः कण्ड्वाद्याः // 37 // प्रविश्य ज्वरमापादयति पञ्चमे परिदाहं सर्वगापुरुषाभिदष्ट ऊर्ध्व प्रेक्षते, अधस्तात् स्त्रिया त्रेषु करोति, षष्ठसप्तमयोः पूर्ववत् / राजिमतां सिराश्वोत्तिष्ठन्ति ललाटे, नपुंसकाभिदष्टस्तिय- प्रथमे वेगे विषं शोणितं दूषयति तत् प्रदुष्टं पाण्डुकप्रेक्षी भवति, गर्भिण्या पाण्ड्मुखो ध्मातश्च, सूति- तामुपैति, तेन रोमहर्षः शुक्लावभासश्च पुरुपो 1 'सर्वविध्ये' इति पा० / / 1 'जलधिशायि' इति पा० / 2 शिरोग्रहणं' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy