SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ 572 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थान इदानीं ब्राह्मणादिजातिपरिज्ञानायाह-मुक्तारूप्येत्यादि / पिङ्गलः, तन्तुकःपुष्पपाण्डुः, षडङ्गो, अग्निको बभ्रः, सूर्यादिवत्तेषां लक्ष्म चिह्न, तथा अम्बुजः शङ्खः / तथा च कषायः, कलुषः पारावतो, हस्ताभरणः, चित्रकः, वृद्धवाग्भटः,-"भोगेऽर्धचन्द्रश्रीवत्सशङ्खचक्रहलाङ्किताः-" एणीपद इति (2); इति / द्वीपी चित्रकः // 25-28 // __ राजिमन्तस्तु-पुण्डरीको राजिचित्रो, अङ्गुलकोपयन्त्य निलं जन्तोः फणिनः सर्व एव तु // राजिः, बिन्दुराजिः, कर्दमकः, तृणशोषकः, सर्षपित्तं मण्डलिनश्चापि कर्फ चानेकराजयः // 29 // पकः श्वेतहनुः, दर्भपुष्पश्चक्रको, गोधूमकः, किक्किअपत्यमसवर्णाभ्यां द्विदोषकरलक्षणम् // साद इति (3); शेयौ दोषैश्च दम्पत्यो | निर्विषास्तु-गलगोली, शूकपत्रो, अजगरो, अपत्यमित्यादि / असमानवर्णाभ्यां सर्पसर्पिणीभ्यां यत् अपत्यं दिव्यको, वर्षाहिकः, पुष्पशकली, ज्योतीरथः, वैकरजाख्यं, तद्विदोषकरलक्षणं ज्ञेयं; द्विदोषकराणि लक्षणानि क्षीरिकापुष्पको, अहिपताको, अन्धाहिको, गौरायत्र तद्विदोषकरलक्षणं; एतेन वैकरजस्य द्विदोषकर्तृवमुक्तम् / हिको. वक्षेशय इति (4) अपत्ये यौ द्विदोषौ तौ कयोरित्याह-ज्ञेयाविति ।-ज्ञेयो " वैकरास्तु त्रयाणां दर्वीकरादीनां व्यतिकराज्ञातव्यो / दम्पत्योः पितृमात्रोरित्यर्थः // 29 // जाताः, तद्यथा-माकुलिः, पोटगलः, स्निग्धराजिविशेषश्चात्र वक्ष्यते // 30 // रिति / तत्र. कृष्णसर्पण गोनस्यां वैपरीत्येन वा रजन्याः पश्चिमे यामे सश्चित्राश्चरन्ति हि॥ जातो माकुलिः; राजिलेन गोनस्यां वैपरीत्येन वा शेषेषूक्ता मण्डलिनो दिवा दीकराः स्मृताः॥३१॥ जातः पोटगलः; कृष्णसर्पण राजिमत्यां वैपरीत्येन एषां मध्ये के कस्मिन् काले विचरन्तीत्याह-विशेष वा जातः स्निग्धराजिरिति / तेषामाद्यस्य पितृवइत्यादि / पश्चिमे यामे चतुर्थे प्रहर इत्यर्थः / चित्रा अत्र राजि- द्विषोत्कर्षों, द्वयोर्मातृवदित्येके (5); . मन्तः / शेषेषु प्रहरेषु 'रजन्या एव' इति शेषः // 30 // 31 // तज्जातमेव व्यतिकरं विवृण्वन्नाह-तत्र कृष्णसणेत्यादि। दीकरास्तु तरुणा वृद्धा मण्डलिनस्तथा // वैपरीत्येन वेति गोनसेन पुंसा कृष्णसर्पिण्या स्त्रियामित्यर्थः / राजिमन्तो वयोमध्या जायन्ते मृत्युहेतवः॥३२॥ राजिलेनेत्यादि / वैपरीत्यं पूर्वव्याख्यावज्ज्ञेयम् / कृष्णसर्प तेषां दींकरादीनामुप्रविषले वयोऽवस्थामुद्दिशन्नाह- णेत्यादि / एषां मध्ये येऽप्रसिद्धाः सर्पभेदास्ते सर्वे नानादेशदकिरा इत्यादि / दीकरादयो मृत्युहेतवो जायन्ते भवन्ती- वासिभ्यः सर्पहेलिकादिभ्यो ज्ञेयाः / तेषां व्यतिकरजानां समत्यर्थः // 32 // तया द्विविधत्वे प्राप्ते दम्पत्योरेकस्य विषमुत्कर्ष भवतीति नकुलाकुलिता बाला वारिविप्रहताः कृशाः॥ दर्शयन्नाह-तेषामित्यादि / आद्यस्य माकुलेः, पितृवत् कृष्णवृद्धामुक्तत्वचो भीताः सर्पास्त्वल्पविषाः स्मृताः३३ सर्पवत् / द्वयोः पोटगर्लस्निग्धराजिकयोः; तत्र पोटगलस्य तेषामेवाल्पविषले हेतुमाह-नकुलाकुलिता इत्यादि / नकु माता गोनसी, स्निग्धराजिकस्य माता राजिमती // (1-5) // लेन आकुलिताः कदर्थिताः; वारिविप्रहता वारिणा ..जलेन त्रयाणां वैकरानां पुनर्दिव्येलकरोध्रपुष्पकराविशेषेण प्रहता अभिभूताः; मुक्तत्वचो मुक्त कञ्चकाः, तथा जिचित्रकपोटगलपुष्पाभिकीर्णदर्भपुष्पवेल्लितकाः भीताः सर्पा अल्पविषा भवन्ति // 33 // | सप्त; तेषामाद्यास्त्रयो राजिलवत्, शेषा मण्डतत्र, दकिरा:-कृष्णसर्पो, महाकृष्णः, कृष्णो- लिवत् , एवमेतेषां सर्पाणामशीतिर्व्याख्याता // 34 // दरः श्वेतकपोतो, महाकपोतो, बलाहको, महा. वैकरजेभ्यस्त्रिभ्यो जातानां दिव्येलकप्रभृतीनां विषं केषामनुसर्पः, शङ्खकपालो, लोहिताक्षो, गवेधुकः, परिसर्पः, यायि भवतीति दर्शयन्नाह-त्रयाणामित्यादि // 34 // खण्डफणः, ककुदः, पद्मो, महापद्मो, दर्भपुष्पो, तत्र महानेत्रजिह्वास्यशिरसः पुमांसः, सूक्ष्मनेत्रदधिमुखः, पुण्डरीको, भ्रूकुटीमुखो, विष्किरः, जिह्वास्यशिरसः स्त्रियः, उभयलक्षणा मन्दविषा पुष्पाभिकीर्णो, गिरिसर्पः, ऋजुसर्पः, श्वेतोदरो, अक्रोधा नपुंसका इति // 35 // महाशिरा, अलगद, आशीविष इति (1); सर्पाणां पुरुषादिलक्षणमुद्दिशन्नाह-तत्रेत्यादि // 35 // मण्डलिनस्तु-आदर्शमण्डलः, श्वेतमण्डलो, तत्र सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं रक्तमण्डलः, चित्रमण्डलः, पृपतो, रोध्रपुष्पो, मि. वक्ष्यामः / किं कारणं? विषं हि निशितनिस्त्रिंशालिन्दको, गोनसो, वृद्धगोनसः, पनसो, महाप- शनिहुतवह देश्यमाशुकारि मुहर्तमप्युपेक्षितमातु. नसो, वेणुपत्रकः, शिशुको मदनः, पालिन्दिरः, रमतिपातयति, न चावकाशोऽस्ति वाक्समूह१ 'शतकामलो' इति पा० / 1 "पिङ्गलतन्तुकः' इति पा०1३'विषमुत्कर्षाद्भवति' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy