SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ अध्यायः 4] सुश्रुतसंहिता। wwwwwwwwwwwwwwwwwwww.varund - तक्षकादीनां चिकित्सया किंचित् कार्य नास्ति / ये तु दंष्ट्र- | सर्पस्पृष्टस्य भीरोहि भयेन कुपितोऽनिलः // त्यादि / अनुपूर्वशः अनुक्रमेण // 5-8 // कस्यचित् कुरुते शोफंसाङ्गाभिहतं तु तत् // 19 // अशीतिस्त्वेव सणां भिद्यते पश्चधा तु सा॥९॥ ___ एतदेव दंशत्रैविध्यमुद्दिष्टं निर्दिशन्नाह-सर्पितमित्यादि / दर्वीकरा मण्डलिनो राजिमन्तस्तथैव च // तेषां लक्षणमाह-पदानीत्यादि / पदानि क्षतानि / एकमिनिर्विषा वैकराश्च त्रिविधास्ते पुनः स्मृताः॥१०॥ त्यादि / पदेषु यथोत्तर विषबाहुल त्यादि / पदेषु यथोत्तरं विषबाहुल्यम् / निमग्नानि अनुद्गतानि / दर्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः॥ यान्युदृत्य करोति हि यानि पदान्युद्वत्य उन्मोय्य सर्पः करोति / तेषु दीकरा शेया विंशतिः षट्च पन्नगाः॥११॥ चनुमालकयुक्तानीति उपरि पिडकासदृशैराचितानीत्यर्थः; गयी द्वाविंशतिर्मण्डलिनो राजिमन्तस्तथा दश॥ तु चञ्चुमालिकाः सर्पदष्टस्थानस्य पार्श्वे वटप्ररोहाप्रतुल्या विषोनिर्विषा द्वादश शेया वैकरास्त्रयस्तथा // 12 // | त्पन्ना अङ्कुरा भवन्तीति व्याख्यानयति / वैकृत्यकरणानि विकाबैकरोद्भवाः सप्त चित्री मण्डलिराजिलाः॥ रभाव विधायकानि / संक्षिप्तानीत्यादि / संक्षिप्तानि सूक्ष्माणि / अशीतिरित्यादि / सा अशीतिः / दीकराः फणावन्तः, सर्पितम् अत्यवगाढम् / राज्य इत्यादि / राज्यो रेखाः, रदितं मण्डलिनः फणावर्जिता विविधमण्डलैश्चित्रिताः, राजिमन्तो विलिखितमनवगाढम् , अत एवाल्पविषम् / अशोफमित्यादि / रेखायुक्ताः फणावर्जिताईषद्विषा गमालादयः, निर्विषा विषरहिताः प्रकृतिस्थस्येति कायवाक्चित्तेषु खेन भावेनावस्थितस्य / पर्द पदानि वेति एकं . पदं बहूनि वा पदानीत्यर्थः / सर्पस्पृष्टस्येदुन्दुभिगोराहिकादयः; केचित् 'निर्' शब्दमीषदर्थे व्याख्यानयन्ति, तेन निर्विषा ईषद्विषाः; यथा-अनुदरा कन्येति / वैक त्यादि / तुशब्दश्चार्थे, तेन कण्टकादिविद्धेऽपि शङ्काविषं रजाः सङ्कीर्णजाताः, पृथग्जातीयसर्पिणीपृथग्जातीयसर्पाभ्यां भवति // 14-19 // जाता वैकराः / एष्वेव निर्विषवैकरजयोरन्तर्भावात् कथमशीतिः | व्याधितोद्विग्नदष्टानि शेयान्यल्पविषाणि तु॥ पूर्यत इत्याह तेष्वित्यादि / चित्रा मण्डलिराजिला वैकरो- तथाऽतिवृद्धबालाभिदष्टमल्पविषं स्मृतम् // 20 // द्भवाः सप्त भवन्ति तत्र मण्डलिनश्चत्वारः, राजिलास्त्रयः / सुपर्णदेवब्रह्माषयक्षसिद्धनिषेविते // अत्रायमेव पाठो न्याय्यः, जेजटगयदासप्रभृतिभिरङ्गीकृत विषघ्नौषधियुक्ते च देशेन क्रमते विषम् // 21 // ___ सविस्थाविशेषतोऽल्पविषवमुद्दिशन्नाह-व्याधितेत्यादि / खात् // 9-12 // दष्टानि भक्ष्यस्थानानि / विशिष्टदेवसेविते विशिष्टौषधिसेविते पादाभिमृष्टा दुष्टा वा क्रुद्धा ग्रासार्थिनोऽपि वा 13 च देशेऽविषवमुद्दिशन्नाह-सुपर्णेत्यादि / सुपर्णो गरुडः। भूताः ते दशन्ति महाक्रोधास्त्रिंविधं भीमदर्शनाः॥ खनामप्रसिद्धाः // 20 // 21 // .. संक्षेपेण विभागं प्रतिपाद्य दष्टस्य दंशनपूर्वकत्वाइंशनल रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः // क्षणं प्रतिपादयितुकामो दंशस्य कारणानि निर्दिशन्नाह- क्षेया दुर्वीकराः सर्पाः फणिनः शीघ्रगामिनः॥२२॥ पादाभिमृष्टा इत्यादि / अभिमृष्टा मर्दिताः, दुष्टाः खभावदुष्टाः, मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः॥ कद्धाः कुपिताः, अपिशब्दोऽत्रानुक्कसमुच्चये, तेनाल्यासन्न- | शेया मण्डलिनः सर्पा ज्वेलनार्कसमप्रभाः॥२३॥ भीतशङ्कितक्रान्तादयो प्राह्याः / ते दशन्ति महाक्रोधास्त्रिविधं स्निग्धा विविधवर्णाभिस्तिर्यगवंच राजिभिः॥ भीमदर्शना इति सर्पा महाक्रोधाः प्रचण्डकोपाः, अत एव भीम- चित्रिता इव येभान्ति राजिमन्तस्तु ते स्मृताः२४ दर्शनाः; त्रिविधं यथा भवत्येवं दशन्ति भक्षयन्ति // 13 // -| इदानी चिकित्सोपयोगिदीकरादिलिङ्गमुद्दिशबाह-रथासर्पितं रदितं चापि तृतीयमथ निर्विषम् // जेत्यादि / रथाङ्गं चक्रं, लागलं हलं, धारिण इति यतो सोकाभिहतं केचिदिच्छन्ति खलु तद्विदः॥१४॥ रथाङ्गादीनामाकृतिं धारयन्ति / मण्डलैरित्यादि / पृथयो पदानि यत्र दन्तानामेकं वे वा बहूनि वा॥ विस्तीर्णाः // 22-24 // निमग्नान्यल्परक्तानि यान्युद्वत्य करोति हि // 15 // मुक्तारूप्यप्रभा ये च कपिला येच पन्नगाः॥ चश्वमालकयुक्तानि वैकृत्यकरणानि च // सुगन्धयः सुवर्णाभास्ते जात्या ब्राह्मणाः स्मृताः 25 सहितानि सशोफानि विद्यात्तत् सर्पितं भिषक् 16 क्षत्रियाः स्निग्धवर्णास्तु पन्नमा भृशकोपनाः॥ राज्य: सलोहिता यत्र नीलाः पीताः सितास्तथा // | सूर्यचन्द्राकृतिच्छत्रलक्ष्म तेषां तथाऽम्बुजम् // 26 // विज्ञेयं रतिं तेत्तु शेयमल्पविषं च तत् // 17 // कृष्णा वैज्रनिभा ये च लोहिता वर्णतस्तथा // अशोफमल्पदुष्टासृक् प्रकृतिस्थस्य देहिनः॥ | धूम्राः पारावताभाश्च वैश्यास्ते पन्नगाः स्मृताः 27 पदं पदानि वा विद्यादविषं तनिकित्सकः॥१८॥ महिषद्वीपिवर्णाभास्तथैव परुषत्वचः॥ पा. | 'चित्रमण्डलिराजिला: | भिन्नवर्णाश्च ये केचिच्छद्रास्ते परिकीर्तिताः॥ इति पा०। 3 व्यतिकरजाः' इति पा०। 4 'तद्धि त्रिविध- 1 तथाऽतिवृद्धातिवालदष्टं' इति पा०। २ज्वलनार्कसमा मुच्यते' इति पा०। 5 विक्षु' इति पा० / | विषे' इति पा० / 3 'वज्रप्रभा' इति पा० / बहूनि वा // 15 // मुक्तावभास्ते जात्या भूशकोपना:Mal
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy