________________ 570 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पखानं सवातं गृहधूमामं पुरीषं योऽतिसार्यते // 35 // उन्मत्तमत्यर्थमुपद्रुतं वा आध्मातोऽत्यर्थमुष्णास्रो विवर्णः सादपीडितः। हीनखरं वाऽप्यथवा विवर्णम् // 43 // उद्धमत्यथ फेनं च विषपीतं तमादिशेत् // 36 // सारिष्टमत्यर्थमवेगिनं च न चास्य हृदयं वहिर्विषजुष्टं दहत्यपि // जह्यानरं तत्र न कर्म कुर्यात् // 44 // तद्धि स्थानं चेतनायाः स्वभावाद्याप्य तिष्ठति // 37 // इति सुश्रुतसंहितायां कल्पस्थाने जङ्गमविषवि. इदानी विषपीतस्य प्राणैः परित्यज्यमानस्य मृतस्य च लक्ष शानीयो नाम तृतीयोऽध्यायः॥३॥ णमाह-सवातमित्यादि / अखं नयनजलम् / विवर्णः अत्यर्थ | शस्त्रेत्यादि / लताभिरभिहतेऽङ्गे राज्यो रेखा नोच्छलन्ति / कृष्णश्यामपीतवर्णः / सादः अङ्गग्लानिः / विवर्ण इति मृतस्य जिह्वेत्यादि / सिता श्वेता, असिता कृष्णा वा भवतीत्यर्थः / लक्षणं, शेषं सर्व म्रियमाणस्य लक्षणम् / अस्य विषपानमृतस्य केशशातः केशच्यवनम् / नासावभङ्गो नासास्रोतोवैगुण्यं, तथाविषजुष्टं हृदयं वह्निरपि न दहति; कुतो हृदयमेव विषजुष्टं ? नुनासिकवाक्यलेन ज्ञेयम् / कण्ठभङ्गः स्वरसादः / दंशो भक्षिहि यस्मात्तद्विषं चेतनास्थानं हृदयं खभावाद्व्याप्य तिष्ठति; अत | तस्थानम् / हन्वोः मुखसन्ध्योः / स्थिरत्वम् अचलनम् / वर्तिएव च विषपानमृतस्य हृदयमदाह्यं विषव्याप्तत्वात् // 35-37 // रित्यादि वर्तिः कफवर्तिः / उन्मत्तेत्यादि / उन्मत्तं वातुलम् / अश्वत्थदेवायतनश्मशान अत्यर्थमुपद्रुतम् उपद्रवबहुलम् / सारिष्टं मरणलक्षणसहितम् / वल्मीकसन्ध्यासु चतुष्पथेषु // | अवेगिनं लहरीवर्जितम् / जह्यात् त्यजेत् // 40-44 // याम्ये सपिव्ये परिवर्जनीया इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतऋक्षे नरा मर्मसु ये च दृष्टाः // 38 // व्याख्यायां कल्पस्थाने तृतीयोऽध्यायः। इदानीं वय॑प्रहारादंशहृदयप्रसङ्गेन विशिष्टदेशादिद्वारेण वर्जनीयान् दष्टानाह-अश्वत्थेत्यादि / याम्ये भरण्यां, पित्र्ये चतुर्थोऽध्यायः।.. मघायां, ऋक्षे नक्षत्रे // 30 // अथातःसर्पदष्टविषविज्ञानीयं कल्पं व्याख्यास्यामः॥' दर्वीकराणां विषमाशुपाति यथोवाच भगवान् धन्वन्तरिः॥२॥ सर्वाणि चोष्णे द्विगुणीभवन्ति // जगमविषाश्रयेषु महाविषत्वेन सर्पस्यैवात्र प्राधान्यात्तद्दष्टअजीर्णपित्तातपपीडितेषु | विज्ञानं प्रतिपादयितुकामः प्राह-अथात इत्यादि // 1 // 2 // बालप्रमेहिष्वथ गर्भिणीषु // 39 // . वृद्धातुरक्षीणबुभुक्षितेषु धन्वन्तरि महाप्राशं सर्वशास्त्रविशारदम् // पादयोरुपसंगृह्य सुश्रुतः परिपृच्छति // 3 // लक्षेषु भीरुष्वथ दुर्दिनेषु // ___ पादयोरुपसंगृह्य पादपतनं कृत्वेत्यर्थः // 3 // दीकराणामित्यादि / दीकराणां फणिनां, सर्वाणि अशेष सर्पसंख्यां विभागं च दष्टलक्षणमेव च // विषाणि, उष्णे उष्णकाले, द्विगुणीभवन्ति द्विगुणशक्तीनि भवन्ति; 'सर्वाणि चोवं द्विगुणीभवन्ति' इति केचित् पठन्ति, शानं च विषवेगानां भगवन् ! वक्तुमर्हसि // 4 // ऊर्ध्वम् ऊर्ध्वदेशे इत्यर्थः / अजीर्णपित्तादिष्वपि द्विगुणवमाह किं परिपृच्छतीत्याह-सर्पसंख्यामित्यादि / संख्या गणना, अजीर्णेत्यादि // 39 // विभागो विशेषभागः पृथक्करणम् / अर्हसि योग्यो भवसि // 4 // शवक्षते यस्य न रक्कमेति तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः॥ राज्यो लताभिश्च न संभवन्ति // 40 // असंख्या वासुकिश्रेष्ठा विख्यातास्तक्षकादयः॥५॥ शीताभिरद्भिश्च न रोमहर्षों महीधराश्च नागेन्द्रा हुताग्निसमतेजसः॥ विषाभिभूतं परिवर्जयेत्तम् // ये चाप्यजनं गर्जन्ति वर्षन्ति च तपन्ति च // 6 // जिह्वा सिता यस्य च केशशातो ससागरगिरिद्वीपा यैरियं धार्यते मही // ऋद्धा निःश्वासदृष्टिभ्यां ये हन्युरखिलं जगत् // 7 // नासावभङ्गश्च सकण्ठभङ्गः॥४१॥ नमस्तेभ्योऽस्ति नो तेषां कार्य किञ्चिचिकित्सया॥ कृष्णः सरक्तः श्वयथुश्च दंशे ये तु दंष्ट्राविषा भौमा ये दशन्ति च मानुषान् // 8 // हन्वोः स्थिरत्वं च स वर्जनीयः॥ तेषां सङ्खयां प्रवक्ष्यामि यथावदनुपूर्वशः॥ वर्तिर्घना यस्य निरेति वक्रा तस्य तद्वचनमित्यादि / वासुकि श्रेष्ठा वासुकिः श्रेष्ठो येषां द्रक्तं स्रवेदूमधश्च यस्य // 42 // ते तथा / अस्ति नो तेषां कार्य किञ्चिचिकित्सयेति तेषां दंष्टानिपाताः सकलाश्च यस्य तं चापि वैद्यः परिवर्जयेत्तु // १अध्याय' इति पा० / 2 'वासकिमुखा' इति पा०।।