________________ अध्यायः 3] सुश्रुतसंहिता। 569 लाक्षाहरिद्रातिविषाभयाब्द विषे यस्मादित्यादि / यस्माद्विषे ये गुणाः सन्ति ते सर्वे हरेणुकैलादलवककुष्ठम् // स्वभावतः सर्वदेहधातुविरोधेन तीक्ष्णा आशुकारिणः, प्रायेण प्रियङ्गुकां चाप्यनले निधाय तेजोरूपकोधात्मकवाद्विषस्य; अतः सर्वमेव विषं सर्वदोषप्र. धूमानिलौ चापि विशोधयेत // 17 // कोपणम् / ते तु वृत्तिमित्यादि / ते प्रकुपिता वातादयो विषालाक्षेत्यादि / लाक्षादिद्रव्यं वही निधाय धर्म विशोधयेत. दिता विषपीडिताः सन्तः, खां वृत्तिं वातः प्रस्पन्दनादिकां. चूर्णमनिले विकीर्य पुनरनिलमिति / प्रियङ्गकामित्यत्र 'मधलिकां' रागपत्यादिकां पित्त, सन्धिसंश्लेषादिकां कफः, त्यजन्तिः तेन केचित् पठन्ति, गुडचिकामिति च विवृण्वन्ति // 16 // 17 // च पित्तस्य पक्त्यभावाद्विषं पाकं न याति, अतोऽपक्कं विषं प्रजामिमामात्मयोनेब्रह्मणः सृजतः किल // प्राणान् रुणद्धि, विषविलीनेन श्लेष्मणा निरुद्धोच्चासत्ताअकरोदसुरो विघ्नं कैटभो नाम दर्पितः॥१८॥ जीवेऽपि प्राणेऽपि सति विसंज्ञो विगतसम्यग्ज्ञानो मानवतस्य क्रुद्धस्य वै वक्राब्रह्मणस्तेजसो निधेः॥ स्तिष्ठति // 25-27 // क्रोधो विग्रहवान् भूत्वा निपपातातिदारुणः // 19 // शुक्रवत् सर्वसर्पाणां विषं सर्वशरीरगम् // स तं ददाह गर्जन्तमन्तकाभं महाबलम् // | क्रुद्धानामेति चाङ्गेभ्यः शुक्रं निर्मन्थनादिव // 28 // ततोऽसुरं घातयित्वा तत्तेजोऽवर्धतामृतम् // 20 // तेषां बडिशवइंष्ट्रास्तासु सजति चागतम् // ततो विषादो देवानामभवत्तं निरीक्ष्य वै॥ अनुत्ता विषं तस्मान्न मुश्चन्ति च भोगिनः॥२९॥ विषादजननत्वाच्च विषमित्यभिधीयते // 21 // / शुक्रवदित्यादि / सर्वसाणां विषं सर्वशरीरगम् / क्रुद्धानाततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः॥ मित्यादि क्रुद्धानां सर्पाणामझेभ्योऽवयवेभ्यो विषमागच्छति विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च // 22 // किमिव ? शुक्र निर्मन्थनादिव, निर्मन्थनं विशिष्टस्त्रीवराजविलो 'चिकित्सोपयोगि विषस्य मूर्तिखरूपमाह-प्रजामित्यादि / डनहेतुरेव हर्ष उच्यते। तेषामित्यादि / बडिशं मत्स्यबन्धनआत्मयोनेः आत्मा परमपुरुषो योनिः कारणं यस्य स तथा यन्त्रम् / सज्जति सङ्गं याति, संबद्धं भवतीत्यर्थः / अनुदृत्ता तस्य; एतेनेश्वरादिकारणं निरस्य स्वयंभूत्वमुक्तम् / किलेल्यागम- अननुयोजिता, अनुच्छलिता इति यावत् ; कर्षणकृतपरावृत्त्या संवादे / तत इत्यादि / विग्रहवान् शरीरवान् / निःपपात | हि दंष्ट्राणामधोमुखतेति / भोगिनः सर्पाः॥२८॥२९॥ निःसृतः। स तमित्यादि।-सक्रोधः पुरुषरूपः,तं कैटभं, ददाह | यस्मादत्यर्थमुष्णं च तीक्ष्णं च पठितं विषम् / भस्मीकृतवान् / किंविशिष्टं कैटभं? गर्जन्तमित्यादिविशेषण- | अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः // 30 // युक्तम् / तत्तेजः तस्य मूर्तिमतः क्रोधस्य तेज इत्यर्थः / तत मन्दं कीटेषु नात्युष्णं बहुवातकर्फ विषम् // ' इत्यादि / वाकायचित्तावसादो विषादः / तत इत्यादि / विन्य- अतः कीटविषे चापि खेदो न प्रतिषिध्यते॥३१॥ स्तवान् विनिःक्षिप्तवान् // 18-22 // कीटैर्दष्टानुग्रविषैः सर्पवत् समुपाचरेत् // यथाऽव्यक्तरसं तोयमन्तरीक्षान्महीगतम् // यस्मादित्यादि / कीटेषु विषं मन्दं नात्युष्णं बहुवातकर्फ तेषु तेषु प्रदेशेषु रसं तं तं नियच्छति // 23 // | भवति; अपिशब्दात् कीटेष्वपि केषुचिदुप्रविषेषु न खेदः, एवमेव विषं यद्यद्रव्यं व्याप्यावतिष्ठते // अपि तु शीतलमेव चिकित्सितम् / तथा च वक्ष्यति,-'कीटेस्वभावादेव तं तस्य रसं समनुवर्तते // 24 // र्दष्टानुनविषैः सर्पवत्समुपाचरेत्' इति // 30 // 31 // विषस्य नानावीर्यहेतुभूतमुद्दिशन्नाह-यथाऽव्यक्तरसमि- स्वभावादेव तिष्ठेत्तु प्रहारादंशयोर्विषम् // 32 // त्यादि / यथा जलमेकरसमप्यन्तरीक्षात् पतितं भूमिगत | व्याप्य सावयवं देहं दिग्धविद्धाहिदष्पयोः॥ तेषु तेषु प्रदेशेष्वाकाशगुणभूयिष्ठादिषु रसं तं तं नियच्छति लोल्याद्विषान्वितं मांसंयःखादेन्मृतमात्रयो॥३३॥ निश्चयेन ददाति, एवमेव विषं यद्यद्व्यं व्याप्यावतिष्ठते खभा-यशालिसा वादेव तस्य तस्य रसं समनुवर्तते // 23 // 24 // अतश्चाप्यनयोर्मासमभक्ष्यं मृतमात्रयोः॥३४॥ विषे यस्साहुणाः सर्वे तीक्ष्णाः प्रायेण सन्ति हि // | मुहूर्तात्तदुपादेयं प्रहारादंशबर्जितम् // विषं सर्वमतो शेयं सर्वदोषप्रकोपणम् // 25 // | इदानीं दिग्धविद्धाहिदष्टयोः प्रहारदंशदेशमांसमभक्ष्य तेत वत्तिं प्रकुपिता जहति वां विषादिताः॥ महाच तदुपादेयमुद्दिशन्नाह-वभावादित्यादि / दिग्धविद्धानोपयाति विषं पाकमतः प्राणान् रुणद्धि च // 26 // हिदष्टयोः 'प्राणिनोः' इति शेषः / अत्र दिग्धविद्धो विषलिप्तश्रेष्मणाऽऽवतमार्गत्वादुच्छासोऽस्य निरुध्यते॥ | काण्डादिहतः, अहिदष्टः सर्पदष्टः / यथाविषं विषानुसारेणेविसंशः सति जीवेऽपि तस्मात्तिष्ठति मानवः॥२७॥ त्यर्थः // 32-34 // 1 एतत्पूर्व 'समाधिमत्रभेदेन' इत्यधिकं पठ्यते हस्तलिखितपुस्तके। 1 'मननुमोदिता' इति पा० / सु.सं. 2